SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीवचनपरीक्षा ४विश्रामे ॥२८९॥ Pramommaniamroseminama जेसलमेरौ कूटलिखनं जनप्रसिद्धं जातं, तस्माद् बहु ख्यातं यथा स्यात्तथा खरतराः क्षीणस्वराः-मान्यरोगग्रस्ता इव उच्चैःस्वरेण ||खरतरबि. वक्तुमशक्ताः संजाताः, तेन कारणेन कूटलिखनहेतुरिति गाथार्थः ॥४८॥ अथ चैत्यवासिविवादे दूषणान्तरमाह सदचचों किंच विवाओ चेइअवासीहिमसंभवीऽवि आयारे । तत्थवि ग्वरयरबिरुअं जयवाए सबहा नेव ॥४९॥ किंचेति दृषणाभ्युच्चये, चैत्यवासिभिः सह साधूनां विवादोऽसंभवी, अपिरेवार्थे, असंभव्येव, क?-आचार-आचारविषयो विवादो न संभवति, चैत्यवासिनां साधूनां चाचारः सर्वजनप्रतीत एव, सिद्धे वस्तुनि साधनायोगाद् , दशवैकालिकादिपुस्तकानयनमयुक्तमेव, आचारे इत्युक्तो कदाचित्पाण्डित्यपरीक्षानिमित्तं तार्किकवादो युक्तोऽपीति ज्ञापितं, तत्रापि-जयवादे खरतरविरुदं । सर्वथा नैव-न संभवत्येव, खरतरनाम्नोऽशुभार्थवाचकत्वादितिगाथार्थः ॥४९॥ अथाशुभार्थवाचकत्वेऽपि दृषणमाह सहाणं दुभिक्खे खरयरविरुअंपि अद्वजरई। ग्वरमदो लोअमुहा तरसद्दो सहसत्थाओ।५०॥ __ शब्दानां दुर्भिक्षे-शुभाशुभार्थवाचकानामन्यशब्दानामप्राप्तौ सत्यां खरतरविरुदमर्द्रजरतीयम्-अर्द्धजरतीयन्यायमापन, अर्द्ध] जरतीयन्यायस्त्वेवं-खरशब्दः सत्यवाचित्वेनाभ्युपगमे लोकमुखादेव खरशब्दस्य प्रवृत्तिः, तरशब्दः अतिशयार्थे प्रत्ययलक्षणः, स च शब्दशास्त्रादेवेत्यर्द्धजरतीयन्यायो, चैपरीत्यप्रवृत्तिमद्भयामुभाभ्यामेव खरतरशब्दस्य व्युत्पन्नत्वाद् , अथोभावपि शब्दो व्याकरणनिष्पन्नावेव गृह्यते तद्दतिशयेन खरः खरतरः इति व्युत्पत्त्या महान् गईभ उग्रतरो वा भण्यते, स च लोकानां मुखादसंभवीति, लोकमुखाच बिरुदसंभवे तरप्रत्ययप्रयोगोऽसंभवीति विचारणया स्वर्णगिर्यादौ क्रोधाविष्टवाक्श्रावणे खरतरोऽयमिति भणनं प्रसिद्धं तदेवात्र संभवीति गाथार्थः ।।५०।। अथ जिनेश्वरमूरेः खरतरविरुदं न जातं तत्र युक्तिमाह--- ||२८९ inamainanimuninsungelirumily artting JainEducational For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy