________________
श्रीवचनपरीक्षा ४विश्रामे ॥२८९॥
Pramommaniamroseminama
जेसलमेरौ कूटलिखनं जनप्रसिद्धं जातं, तस्माद् बहु ख्यातं यथा स्यात्तथा खरतराः क्षीणस्वराः-मान्यरोगग्रस्ता इव उच्चैःस्वरेण ||खरतरबि. वक्तुमशक्ताः संजाताः, तेन कारणेन कूटलिखनहेतुरिति गाथार्थः ॥४८॥ अथ चैत्यवासिविवादे दूषणान्तरमाह
सदचचों किंच विवाओ चेइअवासीहिमसंभवीऽवि आयारे । तत्थवि ग्वरयरबिरुअं जयवाए सबहा नेव ॥४९॥ किंचेति दृषणाभ्युच्चये, चैत्यवासिभिः सह साधूनां विवादोऽसंभवी, अपिरेवार्थे, असंभव्येव, क?-आचार-आचारविषयो विवादो न संभवति, चैत्यवासिनां साधूनां चाचारः सर्वजनप्रतीत एव, सिद्धे वस्तुनि साधनायोगाद् , दशवैकालिकादिपुस्तकानयनमयुक्तमेव, आचारे इत्युक्तो कदाचित्पाण्डित्यपरीक्षानिमित्तं तार्किकवादो युक्तोऽपीति ज्ञापितं, तत्रापि-जयवादे खरतरविरुदं । सर्वथा नैव-न संभवत्येव, खरतरनाम्नोऽशुभार्थवाचकत्वादितिगाथार्थः ॥४९॥ अथाशुभार्थवाचकत्वेऽपि दृषणमाह
सहाणं दुभिक्खे खरयरविरुअंपि अद्वजरई। ग्वरमदो लोअमुहा तरसद्दो सहसत्थाओ।५०॥ __ शब्दानां दुर्भिक्षे-शुभाशुभार्थवाचकानामन्यशब्दानामप्राप्तौ सत्यां खरतरविरुदमर्द्रजरतीयम्-अर्द्धजरतीयन्यायमापन, अर्द्ध] जरतीयन्यायस्त्वेवं-खरशब्दः सत्यवाचित्वेनाभ्युपगमे लोकमुखादेव खरशब्दस्य प्रवृत्तिः, तरशब्दः अतिशयार्थे प्रत्ययलक्षणः, स च शब्दशास्त्रादेवेत्यर्द्धजरतीयन्यायो, चैपरीत्यप्रवृत्तिमद्भयामुभाभ्यामेव खरतरशब्दस्य व्युत्पन्नत्वाद् , अथोभावपि शब्दो व्याकरणनिष्पन्नावेव गृह्यते तद्दतिशयेन खरः खरतरः इति व्युत्पत्त्या महान् गईभ उग्रतरो वा भण्यते, स च लोकानां मुखादसंभवीति, लोकमुखाच बिरुदसंभवे तरप्रत्ययप्रयोगोऽसंभवीति विचारणया स्वर्णगिर्यादौ क्रोधाविष्टवाक्श्रावणे खरतरोऽयमिति भणनं प्रसिद्धं तदेवात्र संभवीति गाथार्थः ।।५०।। अथ जिनेश्वरमूरेः खरतरविरुदं न जातं तत्र युक्तिमाह---
||२८९
inamainanimuninsungelirumily
artting
JainEducational
For Personal and Private Use Only
www.n
yong