SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ SAMITING खरतरवि श्रीप्रकचनपरीक्षा ४विश्रामे ॥२९॥ MIN I SRIANDI बाALIDISHAROHITENIPARLIENDSHI Imaal ARRIANITEDHUNDRANI K hwalling जइ जयवाए जायं खरयरविरुअं हविज ता नियमा।नवअंगिवित्तिपमुहे वण्णयवयणंपि तदवचा ।।५।। __ यदि जयवादे जिनेश्वरात खरतरविरुदं जातं भवेत ता-तर्हि नियमात नवाङ्गवृत्तिप्रमुखे, आदिशब्दाच्छीअभयदेवमरिशिष्य रुदचर्चा श्रीवर्द्धमानाचार्यकृतश्रीऋषभदेवचरित्रादिपरिग्रहः तत्र तदपत्यात्-श्रीजिनेश्वरसूरिशिष्यप्रशिष्यादिसकाशाच्छीअभयदेवमूरिप्रमुखपार्थाद् अर्थात्तन्मुखाद्वर्णकवचनम्-अनेन प्रकारेणास्मदीयगुरूणामित्थं स्वरतरगच्छीयेन मया इदं वृत्यादिकं कृतमित्यादिरूपेण तद्व-| |णितमभविष्यत् , तच्च क्वापि नोक्तमिति गाथार्थः ॥५१॥ अथ व्यतिरेकमाह नेवं कत्थवि दिहें सुणिअंवा खरयराउ अण्णत्थ । पच्चुअ तवगणपमुहा जिणदत्ता चेव वुचंति ॥५२॥ नैवं कुत्रापि दृष्टं श्रुतं वा खरतरादन्यत्र, खरतरेणोक्तं दृष्टं श्रुतं च, परमन्येनोक्तमिति न दृष्टं श्रुतं चेति, प्रत्युत तपागण| प्रमुखाः जिनदत्तादेव वदन्तीत्यक्षरार्थः । भावार्थस्त्वयं-यत्र क्वापि जिनेश्वरसंतानीयकृतेषु ग्रन्थेषु प्रशस्तिः तत्र खरतरविरुदस्व रूपं गन्धतोऽपि नोद्भावितं, तथाहि नवाङ्गीवृत्तिप्रशस्तिस्तु सर्वत्राणि सुलभा सुप्रतीता चेति नेह लिख्यते,यत्तु तत्र खरतराः श्री. | अभयदेवमूरेः निस्पृहतामुद्भावयन्ति तदसम्यग् , राजादिसकाशाजयाद्यवाप्ते क्रियोग्यादेर्वा निजगुरुणा लब्धस्य विरुदस्य सुशिप्येण विशेषतो दीपनार्हत्वात् , निजजातिवंशादेरिव गुरुगच्छादेन मोक्तौ निःस्पृहताया अनपायाद् ,यदागमः-संजओ नाम नामेण, तहा गुत्तेण गोअमो । गद्दभालि ममायरिआ,विजाचरणपारगा॥१॥ इत्युत्तरा० १८ (५६९*) तस्माद्गुरुगच्छादेर्नामावश्यं वक्तव्यम् , अन्यथा श्रीअभयदेवमूरिभिरित्याद्यपि वृत्तिप्रशस्तौ न युक्तं स्यात् ,नन्वेतत्तच्छिष्यलिखितमितिचेचिरंजीव,तर्हि तद्वत्खरतरबिरुदमपि । तच्छिष्येणेव कथं न लिखितमित्यपि विचारणीय,किंच-खरतरबिरुदं स्वात्मन एव समुत्थं स्यातर्हि निःस्पृहताऽपि वक्तुं शक्यते, ॥२९॥ Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy