________________
SAMITING
खरतरवि
श्रीप्रकचनपरीक्षा ४विश्रामे ॥२९॥
MIN
I SRIANDI बाALIDISHAROHITENIPARLIENDSHI
Imaal ARRIANITEDHUNDRANI K
hwalling
जइ जयवाए जायं खरयरविरुअं हविज ता नियमा।नवअंगिवित्तिपमुहे वण्णयवयणंपि तदवचा ।।५।। __ यदि जयवादे जिनेश्वरात खरतरविरुदं जातं भवेत ता-तर्हि नियमात नवाङ्गवृत्तिप्रमुखे, आदिशब्दाच्छीअभयदेवमरिशिष्य
रुदचर्चा श्रीवर्द्धमानाचार्यकृतश्रीऋषभदेवचरित्रादिपरिग्रहः तत्र तदपत्यात्-श्रीजिनेश्वरसूरिशिष्यप्रशिष्यादिसकाशाच्छीअभयदेवमूरिप्रमुखपार्थाद् अर्थात्तन्मुखाद्वर्णकवचनम्-अनेन प्रकारेणास्मदीयगुरूणामित्थं स्वरतरगच्छीयेन मया इदं वृत्यादिकं कृतमित्यादिरूपेण तद्व-| |णितमभविष्यत् , तच्च क्वापि नोक्तमिति गाथार्थः ॥५१॥ अथ व्यतिरेकमाह
नेवं कत्थवि दिहें सुणिअंवा खरयराउ अण्णत्थ । पच्चुअ तवगणपमुहा जिणदत्ता चेव वुचंति ॥५२॥
नैवं कुत्रापि दृष्टं श्रुतं वा खरतरादन्यत्र, खरतरेणोक्तं दृष्टं श्रुतं च, परमन्येनोक्तमिति न दृष्टं श्रुतं चेति, प्रत्युत तपागण| प्रमुखाः जिनदत्तादेव वदन्तीत्यक्षरार्थः । भावार्थस्त्वयं-यत्र क्वापि जिनेश्वरसंतानीयकृतेषु ग्रन्थेषु प्रशस्तिः तत्र खरतरविरुदस्व
रूपं गन्धतोऽपि नोद्भावितं, तथाहि नवाङ्गीवृत्तिप्रशस्तिस्तु सर्वत्राणि सुलभा सुप्रतीता चेति नेह लिख्यते,यत्तु तत्र खरतराः श्री. | अभयदेवमूरेः निस्पृहतामुद्भावयन्ति तदसम्यग् , राजादिसकाशाजयाद्यवाप्ते क्रियोग्यादेर्वा निजगुरुणा लब्धस्य विरुदस्य सुशिप्येण विशेषतो दीपनार्हत्वात् , निजजातिवंशादेरिव गुरुगच्छादेन मोक्तौ निःस्पृहताया अनपायाद् ,यदागमः-संजओ नाम नामेण, तहा गुत्तेण गोअमो । गद्दभालि ममायरिआ,विजाचरणपारगा॥१॥ इत्युत्तरा० १८ (५६९*) तस्माद्गुरुगच्छादेर्नामावश्यं वक्तव्यम् , अन्यथा श्रीअभयदेवमूरिभिरित्याद्यपि वृत्तिप्रशस्तौ न युक्तं स्यात् ,नन्वेतत्तच्छिष्यलिखितमितिचेचिरंजीव,तर्हि तद्वत्खरतरबिरुदमपि । तच्छिष्येणेव कथं न लिखितमित्यपि विचारणीय,किंच-खरतरबिरुदं स्वात्मन एव समुत्थं स्यातर्हि निःस्पृहताऽपि वक्तुं शक्यते,
॥२९॥
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org