________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९१॥
HDIMiami
PADAHRAININETINGAARI
खरतरवि
रुदचर्चा
ALLAHABANAILABORANDIRA AHMIRTICH
nent- TAINRITRISHISHIPARINE MAHARASHAIN NEPAL I
nomimmmmmmmmm
एतच्च निजगुरोजिनेश्वरसूरेरिति कुतो निःस्पृहतावार्ताऽपि?,न च विस्मृतमिति संभावनीयं,चन्द्रकुलस्यापि तथात्वापत्तेः, तस्मात् यदि निजगुरोराजसभायां जयहेतुकं खरतरविरुदमभविष्यत्तर्हि सविस्तरं नवाङ्गीबृत्तिपश्चाशकवृत्त्यष्टकवृत्त्यादौ श्रीअभयदेवमूरिशिष्याः श्रीवर्द्धमानसूरिप्रभृतयः प्रशिष्याश्च तदनुजाताः श्रीपद्मप्रभसूर्यादयोऽप्यवर्णविष्यनू , तैश्च लेशतोऽपि न लिखितं तथाहिचंदकुले चंदजसो दुक्करतवचरणसोसिअसरीरो। अप्पडिबद्धविहारो सरुव विणिग्गयपयावो॥१॥ एणपरिग्गहरहिओ विविहसारंगसंगहो निचं । सयलक्खविजयपयडोऽवि एकसंसारभयभीओ।।२।।इंदिअतुरिअतुरंगमवसिअरणसुमारही महासतो। धम्मारामुल्लूरणमणमक्कडरुद्धवावाचारो॥३॥ खमदमसंजमगुणरोहणो विजिअदुञ्जयाणंगो। आसि सिरिवद्वमाणो सरी सव्वत्थ सुपसिद्धो ॥४॥ सूरिजिणेसरसिरिखुद्धिसायरा सायरुव गंभीरा । सुरगुरुसुक्कसरित्था सहोअरा तस्म दो सीसा ।।५।। वायरणछंदनिघंटुकवणाडयपमाणममएसु। अणिवारिअप्पयारा जाण मई सयलमत्थेसु ।।६।। ताण विणेओ सिरिअभयदेवसरित्तिनाम विक्खाओ । विजयक्रवो पञ्चकखो कयविक्कयसंगहो धम्मे ॥७॥ जिणमयभवणभंतरगृढपयत्थाण पयडणे जस्स । दीवयसिहिव विमला सूई बुद्धी पवित्थरिआ ॥८॥ढाणाइनवंगाणं पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ उवयारो जेण संघस्स ॥९॥ इक्को व दो व तिण्णि व कहवि तु लग्गेण जइगुणा हुंति । कलिकाले जस्स पुणो चुच्छं सवेहिवि गुणेहिं ॥१॥सीसेहिं तस्स रहअंचरिअमिणं वद्धमाणसूरीहिं । होउ पढंतसुणंताण कारणं मोक्खसुक्खस्स ॥११॥ इति नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिशिष्यश्रीवर्द्धमानसृरिकृतप्राकृतगाथात्मकीपभदेवचरित्रप्रशस्तौ,एतत्पुस्तकं ताडीयं पत्तननगरे वृद्धशालिकतपागणभाण्डागारेऽस्तीति बोध्य,तथा-पूर्व चन्द्रकुले बभूव विपुले श्रीवद्धमा१ एतस्या वृत्तेः कर्ता यद्यपि श्रीजिनेश्वराचार्यः तथापि संशोधिता सा श्रीमद्भिरभयदेवसरिभिः इति तत्र वर्णनलिखनप्रसङ्गः,
HIPARIRAHANERAPIAFile
In Education Internation
For Personal and Private Use Only
www.n
yong