SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९१॥ HDIMiami PADAHRAININETINGAARI खरतरवि रुदचर्चा ALLAHABANAILABORANDIRA AHMIRTICH nent- TAINRITRISHISHIPARINE MAHARASHAIN NEPAL I nomimmmmmmmmm एतच्च निजगुरोजिनेश्वरसूरेरिति कुतो निःस्पृहतावार्ताऽपि?,न च विस्मृतमिति संभावनीयं,चन्द्रकुलस्यापि तथात्वापत्तेः, तस्मात् यदि निजगुरोराजसभायां जयहेतुकं खरतरविरुदमभविष्यत्तर्हि सविस्तरं नवाङ्गीबृत्तिपश्चाशकवृत्त्यष्टकवृत्त्यादौ श्रीअभयदेवमूरिशिष्याः श्रीवर्द्धमानसूरिप्रभृतयः प्रशिष्याश्च तदनुजाताः श्रीपद्मप्रभसूर्यादयोऽप्यवर्णविष्यनू , तैश्च लेशतोऽपि न लिखितं तथाहिचंदकुले चंदजसो दुक्करतवचरणसोसिअसरीरो। अप्पडिबद्धविहारो सरुव विणिग्गयपयावो॥१॥ एणपरिग्गहरहिओ विविहसारंगसंगहो निचं । सयलक्खविजयपयडोऽवि एकसंसारभयभीओ।।२।।इंदिअतुरिअतुरंगमवसिअरणसुमारही महासतो। धम्मारामुल्लूरणमणमक्कडरुद्धवावाचारो॥३॥ खमदमसंजमगुणरोहणो विजिअदुञ्जयाणंगो। आसि सिरिवद्वमाणो सरी सव्वत्थ सुपसिद्धो ॥४॥ सूरिजिणेसरसिरिखुद्धिसायरा सायरुव गंभीरा । सुरगुरुसुक्कसरित्था सहोअरा तस्म दो सीसा ।।५।। वायरणछंदनिघंटुकवणाडयपमाणममएसु। अणिवारिअप्पयारा जाण मई सयलमत्थेसु ।।६।। ताण विणेओ सिरिअभयदेवसरित्तिनाम विक्खाओ । विजयक्रवो पञ्चकखो कयविक्कयसंगहो धम्मे ॥७॥ जिणमयभवणभंतरगृढपयत्थाण पयडणे जस्स । दीवयसिहिव विमला सूई बुद्धी पवित्थरिआ ॥८॥ढाणाइनवंगाणं पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ उवयारो जेण संघस्स ॥९॥ इक्को व दो व तिण्णि व कहवि तु लग्गेण जइगुणा हुंति । कलिकाले जस्स पुणो चुच्छं सवेहिवि गुणेहिं ॥१॥सीसेहिं तस्स रहअंचरिअमिणं वद्धमाणसूरीहिं । होउ पढंतसुणंताण कारणं मोक्खसुक्खस्स ॥११॥ इति नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिशिष्यश्रीवर्द्धमानसृरिकृतप्राकृतगाथात्मकीपभदेवचरित्रप्रशस्तौ,एतत्पुस्तकं ताडीयं पत्तननगरे वृद्धशालिकतपागणभाण्डागारेऽस्तीति बोध्य,तथा-पूर्व चन्द्रकुले बभूव विपुले श्रीवद्धमा१ एतस्या वृत्तेः कर्ता यद्यपि श्रीजिनेश्वराचार्यः तथापि संशोधिता सा श्रीमद्भिरभयदेवसरिभिः इति तत्र वर्णनलिखनप्रसङ्गः, HIPARIRAHANERAPIAFile In Education Internation For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy