SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ खरतरबि रुदचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९२॥ नप्रभुः,मूरिमङ्गलभाजनं सुमनसा सेव्यःसुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्याद्वादिनामग्रणीः,बन्धुस्तस्य च बुद्धिसागर | इति त्रैविद्यपारङ्गमः।।१।। सरिः श्रीजिनचन्द्रोऽभयदेवगुरुर्नवानवृत्तिकरः। श्रीजिनभद्रमुनीन्द्रोजिनेश्वरविभोस्खयः शिष्याः॥२॥ चके |श्रीजिनचन्द्रसरिगुरुमिधुः प्रसन्नाभिधस्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः। देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणामग्रणीः, संसाराम्बुधिपारगामिजनताकामेषु काम सखा ॥३॥ यन्मुखावासवास्तव्या,व्यवस्यति सरस्वती । गन्तुं नान्यत्र स न्याय्यः,श्रीमान्देवप्रभप्रभुः॥४॥ मुकुरतुलामङ्कुरयति वस्तुप्रतिविम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचित्तं न विधत्ते वैपरीत्यं तु ॥५।। तत्पदपद्मभ्रमरश्चके | पद्मप्रभश्चरितमेतद् । विक्रमतोऽतिक्रान्ते वेदग्रहरवि१२९४मिते समय।।६॥इति श्रीपद्मप्रभमूरिविरचितश्रीमुनिसुव्रतचरित्रप्रशस्तौ, तथा "स्वस्तिश्रीनृपविक्रमसंवत् १२९३वर्षे वैशाखशुक्ल१५शनावोह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाटज्ञातीयत० श्रीचण्डप्रसादमहं०मोमान्वये त० आसराजसुतमहं-श्रीमल्लदेव महं श्रीवस्तुपालयोरनुज महं-श्रीतेजपालेन कारितश्रीलूणसीहवसहिकायांश्रीनेमिनाथचैत्ये इत्यादियावत् श्रे०घेलणसमुद्धरप्रमुखकुटुम्बसमुदायेन श्रीशान्तिनाथवि कारितं प्रतिष्ठितं च नवाङ्गीवृत्तिकारकश्रीअयदेवसूरिसंतानीयैः श्रीधर्मघोषसूरिमि"रिति श्रीअबुदाचलतीर्थे श्रीनेमिनाथचैत्यपश्चिमद्वारेचतुर्दशदेवकुलिकाप्रशस्तिः,एवमन्यत्रापीयमे-) वरीतियोध्येति,प्रत्युत तपागगप्रमुखा जिनदनादव त्रुवन्ति,यदक्तं-"हुं नन्नेन्द्रियरुद्रकाल११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारूण १२०४काल औष्ट्रिकभवो विश्वार्ककालेऽञ्चलः १२१३ । षव्य १२३६षु च सार्द्धपौर्णिम इति व्योमेंद्रियार्के १२५० पुनः, काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहाद् ॥१॥ एतत्काव्य मन्त्रिवस्तुपालतेजपालकवारकनिष्पन्नग्रन्थेष्वपि सम्मतितया भणितमित्यत्रौष्ट्रिकशब्देन खरतरोबोध्यः,परं तदानीमुक्तनाम्नैव प्रसिद्धिरिति,तथा "वत्सरैादशशतैश्चतुर्भिरधिकैर्गतैः,भावीविक्र- ॥२९२॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy