________________
खरतरबि
रुदचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९२॥
नप्रभुः,मूरिमङ्गलभाजनं सुमनसा सेव्यःसुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्याद्वादिनामग्रणीः,बन्धुस्तस्य च बुद्धिसागर | इति त्रैविद्यपारङ्गमः।।१।। सरिः श्रीजिनचन्द्रोऽभयदेवगुरुर्नवानवृत्तिकरः। श्रीजिनभद्रमुनीन्द्रोजिनेश्वरविभोस्खयः शिष्याः॥२॥ चके |श्रीजिनचन्द्रसरिगुरुमिधुः प्रसन्नाभिधस्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः। देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणामग्रणीः, संसाराम्बुधिपारगामिजनताकामेषु काम सखा ॥३॥ यन्मुखावासवास्तव्या,व्यवस्यति सरस्वती । गन्तुं नान्यत्र स न्याय्यः,श्रीमान्देवप्रभप्रभुः॥४॥ मुकुरतुलामङ्कुरयति वस्तुप्रतिविम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचित्तं न विधत्ते वैपरीत्यं तु ॥५।। तत्पदपद्मभ्रमरश्चके | पद्मप्रभश्चरितमेतद् । विक्रमतोऽतिक्रान्ते वेदग्रहरवि१२९४मिते समय।।६॥इति श्रीपद्मप्रभमूरिविरचितश्रीमुनिसुव्रतचरित्रप्रशस्तौ, तथा "स्वस्तिश्रीनृपविक्रमसंवत् १२९३वर्षे वैशाखशुक्ल१५शनावोह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाटज्ञातीयत० श्रीचण्डप्रसादमहं०मोमान्वये त० आसराजसुतमहं-श्रीमल्लदेव महं श्रीवस्तुपालयोरनुज महं-श्रीतेजपालेन कारितश्रीलूणसीहवसहिकायांश्रीनेमिनाथचैत्ये इत्यादियावत् श्रे०घेलणसमुद्धरप्रमुखकुटुम्बसमुदायेन श्रीशान्तिनाथवि कारितं प्रतिष्ठितं च नवाङ्गीवृत्तिकारकश्रीअयदेवसूरिसंतानीयैः श्रीधर्मघोषसूरिमि"रिति श्रीअबुदाचलतीर्थे श्रीनेमिनाथचैत्यपश्चिमद्वारेचतुर्दशदेवकुलिकाप्रशस्तिः,एवमन्यत्रापीयमे-) वरीतियोध्येति,प्रत्युत तपागगप्रमुखा जिनदनादव त्रुवन्ति,यदक्तं-"हुं नन्नेन्द्रियरुद्रकाल११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारूण १२०४काल औष्ट्रिकभवो विश्वार्ककालेऽञ्चलः १२१३ । षव्य १२३६षु च सार्द्धपौर्णिम इति व्योमेंद्रियार्के १२५० पुनः, काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहाद् ॥१॥ एतत्काव्य मन्त्रिवस्तुपालतेजपालकवारकनिष्पन्नग्रन्थेष्वपि सम्मतितया भणितमित्यत्रौष्ट्रिकशब्देन खरतरोबोध्यः,परं तदानीमुक्तनाम्नैव प्रसिद्धिरिति,तथा "वत्सरैादशशतैश्चतुर्भिरधिकैर्गतैः,भावीविक्र-
॥२९२॥
For Person and Private Use Only