________________
श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२९३॥
| मतो गच्छः ख्यातः खरतराख्यया || १ || इति श्रीजिन सुन्दरसूरिकृते दीपालिकाकल्पे, एवं तपाप्रभृतीनां पट्टावलीष्वपि सं० १२०४ वर्षे | खरतर मतोत्पत्तिरिति लिखितं, किंच- नवाङ्गीवृत्तिकारकसंताने ये श्रीधर्मघोषसूरिप्रभृतयः उक्तास्तेषां नामापि खरतरपट्टावल्यां नास्ति तदपि सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः ॥ ५२ ॥ अथ खरतराभिमतस्यापि सम्मतिमाह
जिणवल्लहोऽवि कत्थवि खरयरबिरुअं जिणेसरा जायं। न वसु अहव तक्कुल जाओऽहं किंतु अण्णगुरुं ॥५३॥
जिनवल्लभोऽपि, अपिशब्दादन्ये तु दूरे, जिनवल्लभोऽपि खरतरविरुदं जिनेश्वराञ्जातमिति नावादीत्, अथवा तत्कुलजातोऽहं-तदन्वयजातोऽहमित्यपि नावादीत् किं त्वन्यगुरुम् - अन्यत् तत्कुलादन्यद्यत्कुलं तदुद्भवो गुरुर्यस्य सोऽन्यगुरुरेतादृशोऽहमस्मीति ज्ञापितमिति प्रसङ्गतोऽभिहितं बोध्यं, खरतरस्यानिष्टत्वादित्यक्षरार्थः, भावार्थस्त्वयं- खरतरास्तु श्री अभयदेवसूरिशिष्यः जिनवल्लभः अत एव तत्पट्टधर इति ब्रुवन्ति, जिनवल्लभस्तु नेति वृते, तथाहि प्रथमं तावजिनवल्लभवचसा श्रीअभयवम्वरूपं यथा- न चकोर चि | तमलमदोपमतमोनिरस्तसद्वृत्तम् । नालिक तावकाशोदयमपरं चान्द्रमस्ति कुलम् ॥ १॥ तस्मिन् बुधोऽभवद सङ्ग विहारवतीं, सूरिजिनेश्वर इति प्रथितोदय श्रीः । श्रीवर्द्धमानगुरुदेव मतानुसारी हारीभवन् हृदि सदा गिरिदेवतायाः ||२|| अनेककविनायकस्तुतपदः सदो माश्रयः, स्फुरद्वपपरिग्रह स्तुहिनधाम रम्याकृतिः । प्रभूतपतिरद्भुतश्रुतविभूतिरस्वस्मरो, महेश्वर इवोदभूदभयदेवसूरिस्ततः ॥ ३ ॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे, यत्स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः । तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिध्यच्छुभां तट्टीकामुद जीघटत् तमखिलं श्रीसंघतोपाय यः || ४ || सतर्क न्यायच चचितचतुरगिरः श्रीप्रसन्नेन्दुसरिः सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनी देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्त्तः, स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमारा
Jain Education International
For Personal and Private Use Only
खरतर बिरुदचर्चा
॥२९३॥
www.jainelibrary.org