SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२९३॥ | मतो गच्छः ख्यातः खरतराख्यया || १ || इति श्रीजिन सुन्दरसूरिकृते दीपालिकाकल्पे, एवं तपाप्रभृतीनां पट्टावलीष्वपि सं० १२०४ वर्षे | खरतर मतोत्पत्तिरिति लिखितं, किंच- नवाङ्गीवृत्तिकारकसंताने ये श्रीधर्मघोषसूरिप्रभृतयः उक्तास्तेषां नामापि खरतरपट्टावल्यां नास्ति तदपि सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः ॥ ५२ ॥ अथ खरतराभिमतस्यापि सम्मतिमाह जिणवल्लहोऽवि कत्थवि खरयरबिरुअं जिणेसरा जायं। न वसु अहव तक्कुल जाओऽहं किंतु अण्णगुरुं ॥५३॥ जिनवल्लभोऽपि, अपिशब्दादन्ये तु दूरे, जिनवल्लभोऽपि खरतरविरुदं जिनेश्वराञ्जातमिति नावादीत्, अथवा तत्कुलजातोऽहं-तदन्वयजातोऽहमित्यपि नावादीत् किं त्वन्यगुरुम् - अन्यत् तत्कुलादन्यद्यत्कुलं तदुद्भवो गुरुर्यस्य सोऽन्यगुरुरेतादृशोऽहमस्मीति ज्ञापितमिति प्रसङ्गतोऽभिहितं बोध्यं, खरतरस्यानिष्टत्वादित्यक्षरार्थः, भावार्थस्त्वयं- खरतरास्तु श्री अभयदेवसूरिशिष्यः जिनवल्लभः अत एव तत्पट्टधर इति ब्रुवन्ति, जिनवल्लभस्तु नेति वृते, तथाहि प्रथमं तावजिनवल्लभवचसा श्रीअभयवम्वरूपं यथा- न चकोर चि | तमलमदोपमतमोनिरस्तसद्वृत्तम् । नालिक तावकाशोदयमपरं चान्द्रमस्ति कुलम् ॥ १॥ तस्मिन् बुधोऽभवद सङ्ग विहारवतीं, सूरिजिनेश्वर इति प्रथितोदय श्रीः । श्रीवर्द्धमानगुरुदेव मतानुसारी हारीभवन् हृदि सदा गिरिदेवतायाः ||२|| अनेककविनायकस्तुतपदः सदो माश्रयः, स्फुरद्वपपरिग्रह स्तुहिनधाम रम्याकृतिः । प्रभूतपतिरद्भुतश्रुतविभूतिरस्वस्मरो, महेश्वर इवोदभूदभयदेवसूरिस्ततः ॥ ३ ॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे, यत्स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः । तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिध्यच्छुभां तट्टीकामुद जीघटत् तमखिलं श्रीसंघतोपाय यः || ४ || सतर्क न्यायच चचितचतुरगिरः श्रीप्रसन्नेन्दुसरिः सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनी देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्त्तः, स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमारा Jain Education International For Personal and Private Use Only खरतर बिरुदचर्चा ॥२९३॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy