________________
Pawan
खरतरवि
श्रीप्रवपनपरीक्षा ४विश्रामे| ॥२९४॥
रुदचर्चा
जिनो यस्य शिष्याः ॥५॥" इत्यादि जिनवल्लभकृतायां जिनवल्लभीयप्रशस्त्यपरनाम्न्यामष्टससतिकायां, अत्र यदि जिनेश्वरसूरेः खरतरबिरुदमभविष्यत् तर्हि जिनवल्लभोऽपि चान्द्रकुलमिव बिरुदमप्यवर्णयिष्यत् , तच्च न वर्णितम् , अतस्तद्विपये जिनवल्ल| भोऽपि साक्षिक इत्यर्थः, तथा तद्वंशजो नाहमम्मीत्यवादीत , श्रीअभयदेवसरिजिनवल्लभयोगुरुशिष्यसंबन्धो नासीदित्यर्थः, नहि श्रीअभयदेवमूरिणा जिनवल्लभोऽस्मदीयः शिष्य इत्युक्तम् , एतच खरतरस्यापि सम्मतं, यतो गणधरसार्द्धशतकवृत्तौ "चैत्यवासिशिष्योऽय"मित्याधुक्तं, न पुनः प्रव्रज्यादानदिग्बन्धादिनाऽऽत्मसात्कृत इत्यपि भणितं तथात्वे चैत्यवासिशिष्यत्वलव्यपदेशासंभवात् ,न वा जिनवल्लभेनाप्यहं श्रीअभयदेवसृरिशिष्य इत्युक्तं,प्रत्युत चैत्यवासिशिष्यत्वमेवोक्तं, यदुक्तं-"लोकार्यकूर्चपुरगच्छमहाधनोत्थमुक्ताफलोज्ज्वलजिनेश्वरसूरिशिष्यः । प्राप्तः प्रथा भुवि गणिर्जिनवल्लभोत्र, तस्योपसंपदमवाप्य ततः श्रुतं च ॥१॥" इत्यष्टसप्ततिकायाम् इयं च श्रीअभयदेवसूरी दिवं गते त्रिंशता चतुस्त्रिंशता वा वगतः ११६४ वर्षे कृत्वा चित्रकूटे श्रीमहावीरप्रासादे छाजकाधः शिलामुत्कीर्य लिखिता,अत्र विचारणीयं-श्रीअभयदेवमरितस्त्रिंशद्वर्षातिक्रमे चतुस्विंद्वपातिक्रमे वा यदि निजगुरुतया श्रीअभयदेवमूरिं नोक्तवान् तर्हि कदा वक्ष्यति ? कथं वा तत्पट्टधरो भवितेति ?,किंच-चैत्यवासं परित्यज्यापि चैत्यवासिनमेव निजगुरुतया श्रीजिश्वनेरमूरिं महता प्रबन्धन वर्णितवान् ,न पुनरन्यमपि कंचन श्रीवर्द्धमानमूरिप्रभृतिकमपि, एवं प्रश्नकषष्टिशतकेऽपि, तथाहि-"पांके धातुरवाचिकः क्व भवतो भीरोमनः प्रीतये,सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः। पाणी किं मुरजिद्विभनि मुवि तं ध्यायन्ति के वासदा, के वा मद्गुरवोऽत्र चारुचरणाः श्रीसुश्रुता विश्रुताः ॥शा एतेषां प्रश्नानामुत्तरं श्रीमदभयदेवा१ एतत् प्रश्नोत्तरेकषष्टिशतकं स्तोत्ररत्नाकरे सवृत्तिकं मुद्रित
S
HRI मम
Jain Education Internatio
For Personal and Private Use Only
www.
byorg