________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६४॥
WHATRAPATIENTulsilpaiklin
श्रीअभयसूर्यादिभिः संबन्धघटना
imitin AMINAINAARE
जह कीडिअउधाणं संबंधो तारिसो अतह तेसिं। चित्तं तदवञ्चेणं चरिअंजं तारिसं लिहिअं ॥२६॥ यथा कीटिकोप्ट्रयोः संबन्धो यादृश इति गम्यं तादृशस्तथा तेषां-श्रीअभयदेवमूरिजिनवल्लभजिनदत्तानां परस्परं संबन्धः, अयं भावः-कीटिकाभिरुष्ट्रेन उष्ट्रस्य च कीटिकाभिः संबन्धो-जन्यजनकभावो न स्यात् ,नहि बहीभिरपि कीटिकाभिरुष्ट्र एकोऽपि जन्यते, तथा तेन ताश्चेत्यादि दृष्टान्तः प्रतीत एव, 'तदपत्येन' जिनपतिमरिप्रभृतिना तादृशं चरितं-जिनवल्लभजिनदत्तयोर्यथाभूतं संबन्धमात्रघटक चरित्रं लिखितं तच्चित्रम्-आश्चर्यम् , अन्यथा कथममादृशैर्यथावत् ज्ञायतेतिगाथार्थः ॥२६॥ अथ जिनवल्लभस्योपहासहेतुसौभाग्यमाविष्कुर्वन्नाह
निरवञ्चमयस्साविअवच्चं जिणवल्लहस्स तं तेणं । लोउत्तरसोहरगं वणिजद कित्तिअं तस्स? ॥२७॥
निरपत्यमृतस्यापि जिनवल्लभस्यापत्यं, चशब्दाचत्वारिंशद्वर्षीयाचार्यपदोपेतमेव प्रसूतमितिगम्यं, तत् तदपत्यहेतुकं लोकोत्तरं | सौभाग्यम् , अन्यस्य तद्यतिरिक्तस्य तादृशं न भवतीति, लोकोत्तरमिति सौभाग्यविशेषणं, 'तस्य जिनवल्लभस्य 'कियत्'। कियन्मानं वर्ण्यते ?, वर्णितुमशक्यमित्युपहास्य, जगत्स्थितेबहिर्भूतत्वाद्, एतेन खरतरा यदवादिषु:-अस्मदीयो गच्छः साधिष्ठायकस्तत्सत्यं संपन्नं, तथाविधाधिष्ठायकमन्तरेण मृतानामप्यपत्यत्वासंभवादितिगाथार्थः ॥२७॥ अथ जिनदत्तस्याप्युपहास्यास्पदत्वमाह
लोउत्तरसोहग्गं जिणदत्तस्सावि जेण निरवच्चो । कालगओ सावच्चोजाओ जिणवल्लहो जेण ॥२८॥ जिनदत्तस्यापि लोकोत्तरं सौभाग्य येन कारणेन निरपत्यः कालगतोऽपि जिनवल्लभो येन जिनदत्तेन हेतुना सापत्यो जातः,
ThummaN aInfamilthmanle
"९५४।।
JainEducational
For Personal and Private Use Only
www.n
yong