Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ नरवर्म गरीयान् जवसिंधुपोतः ॥ किं क्वापि चिंतामणिकामधेनु-कल्पमाः स्युः सहजप्रसन्नाः ॥३॥ न विसय॑ सन्यानप्रवर्त्तमानं । श्रीसद्गुरुध्यानधियं दधानं ॥ कृतप्रमाणो विनयेन नृपं । दौवारिको विझपयांचव ॥ ३३ ॥ गुरुं विनेयाः पितरं तनूजा-श्चं चकोरास्तरणिं रथांगाः ॥ दृष्टुं यथे. ति तथा सहर्षो । हारि स्थितः कोऽपि नरो नरेशं ॥ ३४ ॥ शीघं विमुंचेति निदेशमाप्य । मुक्तस्ततस्तेन स नक्तियुक्तः । नत्या नरेशांघिपयोजयुग्मे | मराल केलिं कलयांचकार ॥ ३५ ॥ तं वी. क्ष्य ददाः क्षितिपः सखायं । विज्ञाय हर्षात्सहसोसालास ॥ संतो हि मित्रे चिरकालदृष्टे । पायोजवत्स्मेरमुखश्रियः स्युः ।। ३६ ।। सानंदसादरसहास विवासपूर्व । प्रोवाच मित्रमेमृतौघकिरा गिरा सः ॥ कच्चित्सुखं वपुषि ते कुशलं कुलीन । दृष्टोऽसि किं मदनदत्त चिरांदिदानीं ॥ ३७ ॥ ब्रांत्वाथ केषु विषयेषु सखे सखेलं । संवीदय कानि कुतुकानि समागतोऽसि ॥ श्वं समग्रपरिपृष्टनिजस्व। रूपं । पंप्रति प्रथितभक्तिरुवाच सोऽपि ॥ ३७ ।। देवाऽवधारय तवां हिसुरफुसेवा-हेवाकतो मम । समस्तमिदं समस्ति ॥ श्रेयस्वता सुखभृता ब्रमता मैयोया । ये वीक्षिताश्च विषयाः शृणु तानशे पान् ॥ ३५ ॥ अंगं बंगकलिंगमागधमहाराष्ट्रान सौराष्ट्रान कुरून् । काशीकोशलकीरमालवनगान्

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60