Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ नवमः ॥ खपुष्पवसर्वमिदं निरास्यं । प्रत्यक्षासाराचरणं रहस्यं ॥ ३ ॥ जजलपुरन्ये बहुनिः किमानि-विकल्पसंकल्पनकल्पनाभिः॥शास्त्रेषु धर्मः कथितो हि योऽस्ति । सती स तावत्परिपालनीयः ॥ २४ ॥ अतत्वनाजां वचनानि तेषां । मिथो विरुधानि निशम्य ध. में ॥ संदेहदोलां घनमादधानः । स चिंतयामास नरेश चं ॥ २५ ॥ परोपकारः पुरुषार्थ एष । पापानि न स्युः कुलमार्गधर्मे ॥ विश्वस्य वैचित्र्यत एवं नैव । तन्नास्तिकत्वं परलोकलोपि ॥१६॥ लोकेषु शास्त्राणि च यानि संति । परस्परं तानि विरोधभांजि ॥ श्रतो ह्यमीषां वचनेन सम्यक् । धर्मे न नावी खा निश्चयो मे ॥ १७ ॥ धर्मश्च विश्वप्रथितप्रजाव । श्रावालगोपालजनप्रसिहः ॥ स सत्यरूपो भुवने जनानां । किं किं विधातुं न यतः समर्थः ॥ २० ॥ प्राज्यानि राज्यानि सुनोः जनानि । सौनाग्यनैरोग्यस्खयोग्यवर्गाः ॥ रामारमारम्ययशोविलासाः । स्वर्गापवर्गों प्रनवंति धर्मा त् ॥ २७ ॥ दारियमुडापरकर्मकृत्त्व-दुष्टस्वभावाऽसुखसंगतानि ॥ एकत्वरंकत्वकदन्नगोज्य-कु. रूपमुख्यानि जवंत्यधर्मात् ॥ ३० ॥ प्रसिद्यमेतत्परमिघ्बुलिं । गुरुं विना तौ कथमत्र गम्यौ ॥ य. १ दीरनीरस्य विवेकमेकः । कर्तुं समर्थः खलु राजहंसः ॥ ३१ ।। प्राचीन पुण्यप्रचयेनलन्यो । गुः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60