Book Title: Narvarm Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ २ नखर्म मणीषु वृक्षेषु गवां गणेषु । चिंतामणिः कल्पतरु धेनुः । एते यथा मुख्यपदं नजंति । धर्मेषु स चरित्र म्यक्त्वमिदं तथैव ॥ ९ ॥ व्रतानि दानानि जिनार्चनानि । शास्त्राणि तीर्थानि गुणार्जनानि ॥ क्रि याजपध्यान तपांसि सर्वे । सम्यक्त्व सेवासहितं शिवाय || ६ || श्रीयादिनाथप्रमुखा जिनेाः । श्रीपुंडरीकप्रमुखा मुनींडाः ॥ सौमंगलेय प्रमुखा नरेंद्रा । मुक्तिं गता बोधिनवप्रभावात् ॥ ७ ॥ नारायणश्रेणिक मुख्यनृपाः । श्रीजैनधर्मे प्रथितस्वरूपाः ॥ तीर्थकरत्वं प्रतिपाल्य मुक्तिं । यास्यति सम्यवगुणेन सम्यक् ॥ ८ ॥ यादाय सम्यक्त्वमिदं गुरूणां । पार्श्वे जना ये प्रतिपालयति ॥ ते स्वर्गमोक्षाश्रयिणो नवंति । यथा पुरा श्रीनरवर्म नृपः ॥ ५ ॥ कर्णावली कुंमल कोपमानं । हृदंतरे दा रखतासमानं ॥ व्यतश्चस्त्रिं नरवर्मनेतु - बुधप्रियं वच्मि सुधामुधात् ॥ १० ॥ सत्पात्रौ शुनदानवीजान्युप्तानि सिक्तानि च जावतोयैः ॥ फलंत्यचिंत्येन फलेन यव । तद्भारतं क्षेत्रवरं वि.. नाति ॥ ११ ॥ न्यायेन नृपस्य जयो रिपूणां । धर्मेण पापस्य जयो जनानां ॥ यस्यां पुरि सा वि जयानिधाना | विराजतेऽव त्रिदिवोपमाना ॥ १२ ॥ निजप्रजापालनपोषणेन । समस्तजंतुदतिर न | शरीराजां किल वर्मरूप - स्तस्यां विरेजे नवर्मभूपः ॥ १३ ॥ याऽगण्य लाव एयवरेण्यPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 60