Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नवर्म सर्वाणि च सर्षपाणां ॥ निक्षिप्यते प्रस्थक एक एषु । पर्यंतसिंघाविव सक्थुमुष्टिः ॥ ५०० ।। श्रा. बन हूय वृधा शतवर्षदेश्या । दत्वा करे सूर्पकमुच्यते सा ॥ संशोध्य शीघं कणराशितोऽस्मा-त्तान्
सर्षपस्त्विं विरलीकुरुष्व ॥ १ ॥ सा वृछा कणराशितो विविधशात्तत्सर्षपप्रस्थकं । निष्कास्याथ पृथ- घेव करोति तदपि प्राणी नृजन्मच्युतो ॥ यातः सूक्ष्मनिगोदयोनिषु महामोहांधकारावृतः । श्रीजैनें. वृषान्वितं न लनते तन्मानुषत्वं पुनः॥२॥ अथ द्यूतदृष्टांतः--अष्टोत्तरस्तंभशता सजात् । कस्यापि राशस्तनयोऽन्यदाऽस्य ॥ बृहत्तरश्चितयतिस्म राज्यं । गृह्णामि वृक्षं जनकं निहत्य ॥ ३ ॥ कु. मारचिंतां सचिवः स्वबुट्या | विज्ञाय राज्ञः पुरतो जगाद । स्थानेऽयेते मंत्रिषु राज्यमुद्रा । नृपैर्यतोऽमी नयनानि तेषां ॥ ४ ॥ निमंत्र्य नृपः सुतमादिदेश । हे वत्स रीतिं शृणु मे कुलस्य ॥ यो राजसु राज्यमनाः सनां स । जयेदिमां तस्य ततोऽस्ति राज्यं ॥ ५॥ श्यं सजा तात कथं हि जे. या। पुत्रेण पृष्ट नृपतिर्बनाण ।। अष्टाधिकं स्तंभशतं समस्ति । यतः सजायां स्फटिकाश्मजातं ॥६॥
अष्टाधिकं कोणशतं च तेषु । प्रत्येकमेतत्परिधिक्रमेण ॥ अष्टोत्तरं ते शतमत्र वारा--नेकैकशो ।। द्यूतवशेन जेयाः ॥ ७ ॥ छ क्रमेणैकककूणकस्य । हारियदि स्याज्जयतोंतराले । तदा पुनर्मूलत

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60