Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नवर्म मानाभिषंगाहरमदिलंघनं ॥ सउद्मबुझेरमब्पबुहिता । ग निपातो वरमुग्रलोगतः ॥ ३०॥ गेही
वरं नैव कुशीललिंगी। मुलं वरं मा विबुधः प्रमाद। ॥ धंधो वरं मा परवित्तदृष्टि-भ्रों वरं मा बहुकूटनाषी ॥ ३५ ॥ वरं च दास्यं विहितान्यमार्गणाद् । वरं च शस्त्री न परस्त्रियां गमः ॥ वरं विषं मा गुरुदेववंचनं । वरं विनाशो न कलंकिजीवितं ॥ ४० ॥ जो जो मुनींद्राः कुरुन स्ववांछि. तं । न वै विलंब सहते हिताशयः ॥ संप्राप्य शत्रु न चिरायते जय।। स्थातुं न युक्तं श्रुतदृषणस्य मे ॥ ४१ ॥ गुरु पोऽध्यापकतातमानरो । युक्तां न शिदां ददते निजे यदि ॥ कः कस्य वक्ता हि हिताहितं तद् । दुःखाब्धिमध्ये जनता पतत्वहो ॥ ४२ ॥ देवे गुरौ धर्मविधावनक्तो । यस्त स्य शिदा क्रियते ह्यवश्यं ।। न तत्र दोषो न जनापवादो। न धर्महानिर्न जयं परेन्यः ॥ ४ ॥ इत्युक्तवंतं नृपति स्वनिंदा-परं परां निश्चलतां दधानं ॥ सम्यक्त्वमार्गेऽवधिना विलोक्य । जहर्ष देवो विगतापकर्षः ॥ ४४ ॥ विहाय मायां विबुधः प्रबुछो । फलज्ज्वलत्कुंम तमंमितांगं । भानुप्रनं संसदि दत्ततोषं । दिव्यं वपुः स्वं प्रकटीचकार ॥ ४५ ॥ पंचप्रकारैः कुसुमैः स देव-स्ततान वृष्टिं नृपमस्तकेऽथ ॥ पूजास्तुतिश्रीसुभगत्वकीर्ती-धर्मे दृढत्वालगते न को वा ॥ ४६ ॥ संयोज्य जाले

Page Navigation
1 ... 53 54 55 56 57 58 59 60