Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
1
नरवर्म को जिनशासनेऽस्मिन् ॥ मैवं विजानातु जनः समस्त । ईदृक्कुकार्या मुनयो भवति ॥ २० ॥ चरित्र लोकापवादोदयभीत चित्ताः । सुकीर्त्तिधर्माचरणेऽप्यशक्ताः ॥ कृतापराधेऽपि जने न संतो । हृद्वाक्य कायैश्च विसंवदंति || २१ || खज्ञानतो यक्क्रियतेऽप्यकार्य । लोकदये दुःखकरं नवेत्तत् ।। विचार्य ५१ कार्ये विहिते मुनीशा | जवंति वश्या जविनां सुरेशाः || १२ || युक्ता ममेयं नवदीयशिक्षा | निःशेषपापप्रशमाय दा || परं मुनीनामपवादनादो । नावी स गाढं हृदि मां दुनोति ॥ २३ ॥ ते जस्विनः स्वं तृणवत्त्यजंति । न तव दोषः कुलधर्म एषः ।। षट्काराविधितत्पराणा - मिदं न युक्तं वतां कुकर्म ||२४|| मेघं मयुगः शरदं सितबदा - श्रं चकोरा डविणं दरिद्रिणः ॥ शूसरणं प्राप्य जजंति संमदं । यथैव तन्मुनयः परीषदान् ॥ २५ ॥ नद्यः पयोधिं नयिनं गुणौघा । धर्म विवेक विनयी च विद्यां ॥ यथानुगच्छंति तथा सहर्षाः । श्रियो विचारप्रवणं पुमांसं ॥ २६ ॥ गोपालबालेष्वबलागणेषु । नित्यं स्थितं चापलचेष्टितं यत् ॥ कथं गुणज्ञेषु नवत्सु साधू - तमेषु सौम्येषु समागतं तत् || २१ || शुभाशुने सौख्यम सौख्यमुचैः । करोति नृनं विधिरंगजाजां ॥ नि मित्ततं परमंतराले । करोति दातृ कुयशो यशो वा ॥ ५८ ॥ सदंति कष्टानि तपांसि कुर्वते । य

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60