Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्मः तिव्रजाः संयमजीविनो हि ॥ स्वप्राणसंदेहपदेऽपि साधयो । न कर्म कुर्वत्यसमंजसं पुनः ॥शए।" पनि कांतारकारागृहपर्वतांत-र्जलाऽनलस्त्रीनृपसंकटेऽपि ॥ असारमेतहि वपुस्त्यजति । स्वाचारनाशं न ।
समाचरंति ॥ ३० ॥ गर्ने निवासो जननं जरा च । कुगेनिपातो नियमस्य नंगात ॥ संसार जीता अत एव धीरा । श्राजन्म घोरं व्रतमाचरंति ॥ ३१ ॥ वरं फणींऽस्य मुखे करार्पणं । वरं प्रवेशो ज्वलितामिकुंमके ॥ शस्त्रेण पाशेन वरं मृतिः सतां । तथापि दुष्टावरणं न सुंदरं ॥ ३५ ॥ येषां कुले यविहितं न केनचिद् । योग्यं न कर्तुं तदलानदायि ॥ विधातुमन्यस्तदकार्यमुद्यत । प्राचंद्रसूर्य स्वकुलं कलंकयेत् ॥ ३३ ॥ उक्तेन किं वा भवतां पुरः प्रभो । शंखस्य शुक्लीकरणं किमोचि. तिः ॥ जानीत यूयं स्वयमेव संगतं । दहत्यवश्यं गुरुवंघिनी क्रिया ॥ ३४ ॥ त एव धन्या यशसां निकेतनं । तैरेव रत्नप्रसवा वसुंधरा ॥ बलेन वीर्येण धिया हिया श्रिया । कुर्वति ये श्रीजिनशास नोन्नति ॥ ३५ ॥ अहं त्वधन्यः कुलपांशुकल्पः । पापस्वरूपः कुयशोधकूपः ॥ जज्ञे यतः श्रीजिनशासनेऽस्मिन् । लघुत्व हेतुर्य तिहीलनेन ॥ ३६॥ गतार्थसार्थस्य वरं विदेशो। व्रष्टप्रतिझस्य वरं विनाशः ॥ कुबुसिंगादरमे कता हि । वरं दरिद्रीबहुपापवित्तात् ।। ३७।। कोपस्य संगादरम मिसेवनं ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60