Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 52
________________ नखर्म जानासि निजापराधं ॥ यत्तारका पश्यति दुरतोऽर्थं । न स्वोपकंठ स्थितमंजनं च ॥ ११ ॥ सीदंव्यचरित्र मी साधुगणागुणज्ञा - चतुर्विधाहारमनाप्नुवंतः ॥ मत्सीव नीरेण विवर्जितेयं । तनुः कथं तिष्ठ तितं विना यत ॥ १२ ॥ त्वं धार्मिकंमन्य इलातले स्फुटं । प्रकाशयन श्रावकवादमात्मनि ॥ गृ५० हीत नित्यातिथिदानसद्व्रतो । हा हा निविष्टो गल के महात्मनां || १३ || सिधांतपाठं घृतसचरित्रं । त्रियाकलापा व्यपि जंतुरां ॥ वयं विवेकं विनयादिकं च । कर्त्तुं क्रुधादामतया न शक्ताः ॥ १४ ॥ तत्सर्वदीनैर्गतसर्वसत्त्वै— स्पास्तलन्यैः क्षुधयातिदीनैः ॥ यस्मानिरेवं विदधेऽधुना य-हुनुदितैः किं क्रियते न पापं ॥ १५ ॥ छं यतित्रातकृतापमान - संजातपापप्रचयस्य नृनं ॥ आलोचनार्थ इननं तवेद – मिदैव दुःकर्मफलं यतः स्यात् ।। १६ ।। तेषां मुखादश्रुतपूर्वमेवं । श्रुत्वा वचः खं नृपतिर्निनिंद || विज्ञाय संतो निजदुषणानि । लकापराः स्युर्वहुदुःख नाजः || ११ || धिग्मां जनिं धिग्मम पौरुषं धिग् । धिग राज्यलक्ष्मीं पठितं च धिग्मे || जवादृशानां मुनिपुंगवानां । निर्हेतुवै। यदहं बढ़व || १८ || सत्यं सदोषोऽस्मि परं प्रणा - महं रहः शिक्षणयोग्य एवं || दुष्टशंगजस्यापि पिता दिनाय । ददाति शिक्षां गृदकोणकांतः || १५ || पर्वेदुरो चिर्निचयावदाते । मा तत्क

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60