Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ ५४ cartoo नवम- करयामलं स्वं । जत्या सुरः श्रीनवर्मनेतुः ।। सविस्मयं सन्यजनं समग्रं । कुर्वस्तदैवं विदधे प्रशं. सां ॥ ४ ॥ धन्योऽसि धन्योऽसि धराधिनाय । वर्योऽसि वोऽसि सुबोधिवीजः ॥ पूज्योऽसि पू. ज्योऽसि जिनेशभक्त्या । नम्योऽसि नम्योऽसि सुरैरचाव्यः ।। ४ ॥ गृहे गृहे संति सुता अनेके। दोहप्रमादव्यसनावलीढाः ॥ सत्वैकवर्य धृतधर्म धैर्य । त्वामेव पुत्रं जननी प्रसूता ॥ ४ए। कुलेन मानेन नरेंद्र संपदा । विवेकपोषेण नयेन वैनवैः ।। दानेन पुण्येन यशश्चयेन । स्थैर्येण धैर्येण । तवाद्य गर्जितं ॥ ५० ॥ चिंतामणिः कामगवी सुरपुः । श्री कामकुंभो निधयो नवापि ॥ अमी यथा वस्तुषु मुख्य नृताः । सम्यक्त्वशुट्या हि तथा त्वमत्र ॥ ११ ॥ वर्यः स यो नोऽधमकर्मकारी । स संयमी यः स्मरवीरवारी । शूरः स यः कर्मरिपुप्रहारी । शुचिः स यो नाऽन्यधनापहारी ॥५॥ दानी स यः स्वल्पधनोऽपि दत्ते । मानी स यो दैन्यवचो न वक्ति ॥ गुणी स यः सर्वजन हिता थी । सा स्त्री च या शीलगुणप्रसक्ता ॥ ५३॥ देवः स यो रागविकारशून्यो । गुरुः स यः सक्रि यबोधधन्यः ॥ स नीरदो यः समयानुवर्षी । स दत्रियो यः समरे प्रकर्षी ॥ १४ ॥ धर्मी स यो ध. मरतो नितांत । साधुः स वै यस्य मनः प्रशांतं ।। तज्जन्म यत्सर्वजनोपकारि । तज्जीवितं यच्च क- ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60