Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्म लंकमुक्तं ॥ ५५ ॥ श्वं नराधीश सुरैरचाल्यं । सम्यक्त्वमत्र प्रतिजाति यस्य ।। जैने मते सत्वहि
ते स एव । धन्यः प्रशस्यो जुवनैकधीरः ।। ५६ ॥ अतो धरानाथ ममापराधं । नानाविधं सर्वममुं सहस्व ॥ श्रावृष्यमाणा अपि शीतलत्वं । न धार्मिकाश्चंदनवत्यति ॥ ५७ ॥ विमौजसा संसदि वर्णित ते । सम्यक्त्वधैर्य धरणीधवाद्य ॥ एतन्निशम्याहमतीवदूनो । यथा हि घकस्तरणिं निरीक्ष्य ॥ २७ ॥ अतः परीदा विधये विधिज्ञ । मयेंद्रजालं सकलं विचक्रे ॥ त्वं मेरुनिश्चलचित्तवृत्तिः । शक्रोपदिष्टाधिकसत्त्वशाली ॥ ५५ ॥ सम्यक्त्वतत्वे दृढबबुझे । श्रीजैनधर्मार्जनलब्धशुझे ।। श्रा. स्वर्गविस्तारियशोऽनिराम । जोयाश्चिरं श्रीनवर्मराजन् ॥ ६० ॥ ऐरावणेनेव सुरेंद्रसेना । कल्पफु मेणेव सुमेरुभूमिः । श्रीकौस्तुनेनेव मुकुंदवदः । पंचाननेनेव गुहा विजाति ॥ ६१ ॥ इदं तथा श्रीनरवर्मराजन् । त्वयाऽनिशं धर्मवशंवदेन ॥ प्रजावनानिर्मितिकर्मठेन । विनासते जैनमतं सम स्तं ॥ ६ ॥ युग्मं ।। श्वं स्तुवंतं सुरमाह नृपो । देव स्तुति मा वद मामकीनां । क वर्तते श्री. जिनशासनाब्धि-स्तथा क चाहं जलमत्स्यकल्पः ॥ ६३ ॥ हीनस्य पुंसः स्तवनं विधातुं । युक्तं न ते देव विचदाणस्य ॥ काहं नुकीटः क च ते प्रशंसा । सम्यक्त्वशुधिर्मम काऽटपबुझेः ।। ६४ ॥

Page Navigation
1 ... 55 56 57 58 59 60