Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 58
________________ ५६ नरवर्मः श्रुत्वेति देवो हिगुणप्रमोद-नत्तार्य मोलेर्मुकुटं सुनत्या । मुहर्मुहस्तं प्रणिपत्य नृपं । वेगादः । बन सौ धाम निजं जगाम ॥ ६१ ॥ श्रीसमक्त्वस्थिरत्वप्रमुदितहृदयानिर्जरास्वीयकीर्ति । श्रुत्वा प्रोत लजाजरविनतगिरा नृपतिः प्राह सन्यान ॥ जीयावीमजिनानां भवजलधितटं शासनं सर्वसारं । शक्रः संजातहर्षो निजसदसि गतो यत्प्रशंसां करोति ।। ६६ । सम्यक्त्वगेहिवतपालनानि । नानाविधानिग्रहलालनानि । श्रीशासनस्योन्नतिकारकाणि । कुर्वन्नृपोऽसौ समयं निनाय ॥ ६७ ॥ श्री सम्यक्त्वगुणस्थिरः प्रसृमरश्रावतपोधुरः । षोढावश्यकदानशीलसुतपःसद्भावतानासुरः ।। नित्यं सा. रपरोपकारविदुरः कारुण्यबहादरः । कृत्वांतेऽनशनं नृपः समभवत्सौधर्मकटपे सुरः ॥ ६ ॥ दिव्या नि तत्रानुनवन सुखानि । कुर्वस्तथा शाश्वततीर्थयात्राः ॥ शृण्वन् गिरस्तीर्थकृतां दधौ स । सम्य क्वरत्नं हृदये सदैव ।। ६५ ।। सर्वायुरेष प्रतिपाव्य तत्र । च्युतस्ततः क्षेत्रविदेहमध्ये ।। नृत्वा न रेशः प्रतिपद्य दीदां । तस्मिन जवे सिछिपदं स गंता ॥ ७० ॥ छ श्रीनवर्म पचरितं सम्यक्त्वमुलं मुदा । श्रुत्वा ये जिनधर्मनिश्चलधियो देवैरचाल्यानाः ॥ सम्यक्त्वं प्रतिपात्यंति सततं ते जैनरत्नों श्रियं । लब्ध्वा श्रीकुशलोनवां शिवसुखश्रेयोवराः स्युनराः ॥ ११ ॥ श्रीतिंगनेशप्रनुपार्श्व

Loading...

Page Navigation
1 ... 56 57 58 59 60