Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 46
________________ नरवर्म: णिक मिनाथौ । जातौ विसंवादपदं हि लोगात् ॥ २७ ॥ धनेषु धान्येषु हलेषु वस्तुषु । स्वर्णेषु न रूप्यद्विचतुःपदेषु ॥ कुप्येषु मोहानवधा परिग्रह-स्तस्य प्रमाणं विदधीत धीनिधिः ॥ ५५ ॥ वि. दिक्षु दिस॒र्ध्वमधोगतेर्यत । सीमाप्रमाणं क्रियते विधिः ॥ लोगांबुधेः सेतुसमं विशिष्टं । षष्टं भः । वेदिग्विरतिव्रतं तत् ॥ ६० ॥ कुर्वति संख्यां नविकाश्च भोगो-पनोगयोर्यत्र विचित्ररूपां ॥ तसप्तमं पापनिवृत्तिहेतु । जोगोपन्नोगव्रतमोहुरार्याः ॥ ६१ ॥ पक्कानपुष्पादिकमेकवारं । यहुज्यते प्राणिन्निरेष नोगः ।। स्त्रीवस्त्रखट्वादिरनेकशो यः । संजुज्यतेऽसावुपन्नोगयोगः ॥ ६ ॥ अस्मिन वते यद् बहुपापमुलं । तुबं फलं कंदमनंतकायं ॥ तद्दर्जनीयं विरतिं प्रपन्नः । श्रीधर्मपीयुषरसे रस. ज्ञैः ॥ ६३ ॥ अंगारकर्मादिकमुग्रपाप-संपादकं पंचदशप्रकारं ॥ प्रचंमदुःखप्रदमंगभाजा । त्याज्यं महारंनकर कुकर्म ॥ ६४ ॥ अनर्थदंमाहिरति जत-स्त्यजत्यपध्यानमिहातरौउं ॥ पापोपदेश । बहुहिंस्रदानं । नित्यं प्रमादाचरणं प्रबुधाः ॥ ६५ ॥ सावद्यकर्मप्रतिषेधनेन । मनोहरध्यानविधान। शीलैः ॥ अंतर्मुहर्त प्रतिपाल्यते यत् । सामायिकाख्यं नवमं व्रतं तत् ॥ ६६ ॥ ध्वांतं दिनेशोऽरि गणं जिगीषु-यतिः प्रमादं कुनयं विवेकी ॥ हंति दणेनैव तया कुकर्म-जालं करालं ममता

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60