Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 44
________________ नरवर्मः प्रशांता । रिपूरगव्याघजलानलाः स्युः ॥ १ ॥ सौहाई विश्वासविनाशवैर-संतापपापदयदुर्गती. नां ॥ स्थान तथा मूकजडत्वनिंदा-प्रदं निदानं विपदामलीकं ।। ४ ॥ अलीकवाक्योवपापपं" क-संचारसंपूरितकाययष्टिः ॥ अधः पपात प्रथिताऽपकीर्ति-वसुः क्षितीशः सह सप्तवंश्यः ।।४।। १२ गौमिकन्यापरकूटसाक्ष्य-न्यासापहारप्रमुखाणि राजन् ॥ स्थूलान्यैलीकानि कथंचनापि । देषेण रागेण वदेन विहान् ॥ ४३ ॥ पीमा न दुख न परापवादो । न चापकीर्त्तिन दरिडता न ॥ नवावहेला न कलंकको । जवेन्नरस्य त्यजतोऽन्यवस्तु ।। 1 । समृतिसिधिस्थिरबुधिशुष्यः । की. र्तिद्युतिप्रोन्नतिशर्मसंगमः ।। स्वर्गापवर्गादिसुखानि पुंसां । नवंत्यदत्तस्वपराङ्मुखानां ॥ ४५ ॥ को टिल्यकोट्या पखंचनाभि-गृह्णाति योऽन्यस्य धनानि लौटयात् ॥ नवांतरेऽहुधापि वंच्यः । स दत्तसंकेत श्वाऽपनीत्या ॥ ४६॥ न विस्मृतं नो पतितं पथि स्थितं । गृह्णीयमन्यस्य धनं हिलो. नात् ॥ लोकोनिंदानृपदंमयोग्यं । व्रते तृतीयेऽन्यधनं न लेयं ॥ ४ ॥ शीलं कुलं संयमसाधु वादौ । लादयासत्यमतिश्रुतानि ॥ विषोपमानैर्विषयाभिलाषै—ाशुप्तचित्ता जनता न वेत्ति ॥ ४ ॥ गर्ने निवासं जननं विनाशं । चिंतावहेलातनुनिग्रहादान ॥ सकाम आत्मा लगतेऽति

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60