Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 49
________________ ४७ नखर्म समाः परोपकाराय सर्वत्र कृतप्रचाराः ॥ ८९ ॥ यथ नृपनश्वर्मा प्राप्य धर्म जिनोक्तं । जिनवर - चरित्र भवनानि प्रीतितोऽभ्रंलिहानि || निजकसुकृत कीर्त्तिस्तंप्रशोजावहानि । व्यरचयदुरुरोचिर्व्याप्त दिग्मंमखानि ॥ ८६ ॥ सपदि जिनवराणां तत्र संस्थाप्य मूर्ती — र्विकच कुसुम जातैर्हद्यनैवेद्यदानैः । सुरभिमृगमदाद्यैः सारकर्पूरपूरै – गुरुन गुरुभोगैः पूजयामास शश्वत् ॥ ८9 || सुगुरुचरण भक्त्या शुइसिकांतसार - श्रवणसदुपकारैः संघपूजाविधानैः । प्रतिदिनमथ नृमौ जंतुहत्यानिषेधैः । सुकृत मुपचिनोति व्यदानैरमानैः ॥ ८८ ॥ व्यवगतनवतत्वो रक्षिताशेषसत्त्वो । गरिमविमल चित्तो नी तिरीतिप्रतीतः ॥ दलितकुमतजालः पुण्यकेखी विशालः । स जयति नखर्मा भूमिपालः कृपालुः ॥ ८ ॥ तस्मिन्नरेशे जिनधर्म सेवां । प्रकुर्वति प्रत्यहमादरेण || लोकोऽपि जज्ञे जिनधर्मसेवी | राजा यथा तद्ददिह प्रजापि || ९० ॥ यथान्यदा संसदि देववृंदै - र्युतः सुरेंद्रोऽवधिना धरित्रीं ॥ विलोकयन् श्रीनवनृपं । ददर्श सम्यक्त्वगुणैकतानं ॥ १ ॥ प्रवर्द्धमानप्रमदप्रकर्ष - प्रपूरितांतःकरणः स ऊचे ॥ नो नोः सुराः श्रीनरवर्मनृपः । सम्यक्त्वशाली सततं नमस्यः ॥ ५२ ॥ वेखां समुद्रः स्थिरतां सुमेरुः । सती स्वशीलं शरणः स्वशौर्य ॥ यद्दन्न मुंचत्यसुरैः सुरैर्वा । सम्यक्त्वतोऽ

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60