Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 48
________________ नरवर्म निवासं । लेने चिरं सत्यकिराहतोऽपि ॥ बाबालकालादपि शीलसारो । जंबूकुमारोऽजनि मोद। गामी ॥ 9 ॥ वह्निस्तोयति पुष्पदामति फणी क्रीमाहृदत्यं बुधिः । शाईलो मृगति दिपो वृषभति। देषी महामित्रति ॥ खजाद्यायुधपतिः कुसुमति दवेमं च पीयूषति । प्रायः शीलगुणात्ततो रचयत श्रीशीलालीला जनाः ॥ ७० ॥ इत्यादिदुष्टोदयकर्मकारी । लेने शिवं साधुदृढपहारी ॥ सौगाग्यगे. हं वसुदेव पार्यो । जज्ञे यतस्तत्र तपो जगजै ॥ जए॥ कर्मेधनध्वंसनपावकानं । दत्तेंद्रचक्रेशपदा. दिलानं ॥ पंचेंद्रियोन्मत्तगजांकुशानं । तपः सुरड्रपममाश्रयध्वं ॥ ७० ॥ विना तपस्यां चरणेन वर्जितो। न प्राप्तपूर्वी नियमादियंत्रणां ॥ मृगो दिवं श्रीचरतश्व केवलं । प्राप्तौ च हेतुः खलु तत्र जावना ॥ ७१ ॥ पुमः फलानां जननी सुताना-मनं ग्रहाणां त्रिदिवं सुराणां ॥ नत्पत्ति मिश्च यथा तथैव । धर्मस्य जावो गदितो जिनेंडैः ॥ २ ॥ छ सुधासारगिरा गुरुन्यो । निशम्य धर्म नृपति हर्ष ॥ दारिद्यमुखापरिखिन्नता । लब्ध्वा निधि को मुदितो न वा स्यात् ।। ७३ ॥ सम्य त्वमूलं गृहिणः स धर्म-मादाय नृपः सपरिबदोऽपि ॥ प्रणम्य सूरि स्वगृहे समागा-त्तदीयवि. ख्यातगुणैहतात्मा ॥ ४ ॥ धर्मोपकारं नृपपौरख । विधाय सूरिविजहार तस्मात् ।। यत्तादृशा मेघः ।।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60