Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
४५
नखर्मः दिनस्ति ॥ ६७ ॥ यदिखतात्तं गमनप्रमाणं । संक्षिप्यते प्रत्यहमेव धन्यैः ॥ व्रतानि यहा सकला.
निदेशा-वगासिकाख्यं दशमं व्रतं तत् ॥ ६७ ।। तपश्चतुर्थादि विधाय धन्यं-मन्या नराः प. वसु यच्चतुषु ॥ व्यापारगार सकलं सपापं । शरीरसत्कारमपि त्यजतः ॥ ए॥ ब्रह्मवतं तीव्रतरं दधानाः । प्रमादहानेन यते समानाः ॥ गृहति यत्पौषधमेकचित्ता । एकादशं तवृतमामनंति ॥ ७० ॥ यजक्तपानासनवस्रपात्र-नैषज्यशय्यावसतिप्रदानं ॥ मुदाऽतिथिन्योऽतिथिसंविनागं । पार्वतं हादशमेतदार्याः ॥ ११ ॥ शत्रौ च मित्रे च समवनावं । झानादिरनत्रयसाधकं यत् ॥ त दत्र पात्रं प्रवदंति विज्ञा-स्तस्मै प्रदत्तं शिवशर्मदायि ॥७२॥ पात्रं प्रदाता शुगवस्तुलानो । भ. वेत्रिवेण्या यदि संगमस्तत् ॥ श्रीचंदनाश्रीधनसार्थवाह-श्रीशालिनडोपमयेष्टसिधिः॥ ७३ ।। चं नृप दादशधा व्रतानि । सम्यक्त्वमूलानि निवेदितानि ॥ दानादिनेदेन चतुःप्रकारं । विशेषधर्म शृणु विश्वसारं ॥ १४ ॥ अभीतिदानं शुनपात्रदानं । कृपाख्यदानोचितकीर्तिदानं ॥ श्राद्यदयान्मु तिरथ त्रयेण । जवांतरे स्याद्रहुभोग यात्मा ॥ १५ ॥ विचित्रकर्मदयहेतुतं । श्रीशासनस्योन तिदानरूपं ॥ सर्वेषु दानेषु नृपायमानं । श्रीज्ञानदानं रचयंति धन्याः ॥ १६ ॥ शीलव्यपायानरके

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60