Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
४०
नरवर्म ॥ २३ ॥ रेवंतमार्गाधिपपूजनानि । मिथ्यादृशां सद्मनि लाजदानि ॥ मावे निशि स्नानघृतादिदाचरित्र नं । कन्याधनं पादपरोपणानि || २४ || मिथ्यात्वधर्म श्रुतिरिंद्रजाल - प्रेक्षा कुमारीजन चोजनादिकं । पुत्रपतेर्दर्शदिने च शोजनं । धर्माय कूपादिसरःसुखाननं ॥ २५ ॥ खनेका लोकगतेनादिषु । स्थानेषु मिथ्यात्वमयेषु नूपते || धेर्जलानां चुबुकोपमान्यय । प्रोक्तानि वर्ज्याण तथा पराएयपि ।। २६ ।। पत्रैर्विमुक्तो दिनकृनशेश-स्यक्तो मलौघैर्मुकुटों मणिश्च ॥ विजाति यद्दद् द्युतिजालमाली । सम्यक्त्व में भी रहितं तथैव ॥ २७ ॥ व्यस्मिन हृदंतः स्फुरति विलोक्यां । तनास्ति यनोंदय मेंति सौख्यं ॥ अस्यैव सम्यक्त्वगुणस्य योगा - ज्जनाः शिवस्याश्रयिणो नति ॥ २८ ॥ यारोप्य यो निर्मलबो धिवीजं । हृत्क्षेत्र नृम्यां सुविवेकतोयैः ॥ वृद्धिं नयेत् प्राज्यरमाविबास- – सौभाग्य नैरोग्यफलं स जुंक्ते ॥ ५ ॥ वायुषः स्युः कुगतौ न पूर्व । तदास्य लब्ध्वा सु गतिं प्रयति ॥ चिंतामणौ चुंबति पाणिपीठं । किं कापि दारिद्र्दशा समेति ॥ ३० ॥ वातैर्यथा तृप्यति नागवर्गः । पयोज्नरैर्जीवति जीवलोकः ॥ सुधानरैर्हृष्यति देवखोको । धर्म तथा पुष्यति बोधिबीजं ॥ ३१ ॥ सम्यक्त्वमिचं बहुधा स्वरूप -- ममाणि धर्मद्रुमबीजजूतं ॥ देवाय धर्म यति

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60