Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
HARAccAD
नखर्म हिनेदाद । बंजण्यमानं शृणु जुप सम्यक् ॥ ३२ ॥ स संयमः सप्तदशप्रकारः । दात्यादिनेवहुधा र प्रपाव्यः ॥ यस्मान तीवं शुवि किंचिदैन्य-द्यस्मान्न सारं पुनरत्र किंचित् ॥ ३३ ॥ नाम विना झा
नमुपैति केवलं । स केवली स्यालमस्य वर्णने ॥ श्राशक्रमाचक्रिणमाशिवं यः। फलानि दत्ते वि. ४१ घिसेवनेन ॥ ३४ ॥ धर्मे द्वितीये गृहिणां च राजन् । पाट्या सदा हादशधा व्रताली ॥ समर्पित.
दादशदेवलोका । तमस्ततिध्वंसनसूर्यकटपा ॥ ३१ ॥ स्थूलेषु जीवेषु विनाशभावः । संकल्पमुख्यत्रिविधोऽपि हेयः ।। संसारनिस्तारकरस्वरूपो । व्रतेषु, पोपम एष धर्मः ॥ ३६ ।। दारिद्यदौ ग्य. कुणित्वपंगु-कुष्टित्वतिर्यगरकादिनावैः ॥ दुःखान्य नेकानि भवंति हिंसा-संवृतपापप्रचयेन पुंसां ॥३७॥ न हंति योऽन्यान् स परैर्न हन्यते । दुनोति नाऽन्यान् स परैर्न दृयते । अतः स्वतंत्र सुखजावमिलता । कार्या न हिंसा मनसापि धीमता ॥ ३० ॥ सुजम नमीपतिजामदग्न्य-श्रीब्रह्मदत्तप्रमुखा नरेशाः ॥ निस्त्रिंशहिंसावशवासनातो । ही सप्तमं ते नरकं प्रयाताः । इएपारापते मेघरथो नरेशो । दयापरः कीर्तिमवाप विश्वे ॥ क्रमेण तीर्थकरशांतिनाथ-भावेन नृत्वा प्रययौ शिवं सः ॥ ४० ॥ पूजायशःश्रीसुखसंगतानि । पुण्यप्रतिष्टाविजुता हितानि ॥ जति सत्येन तथा ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60