SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ HARAccAD नखर्म हिनेदाद । बंजण्यमानं शृणु जुप सम्यक् ॥ ३२ ॥ स संयमः सप्तदशप्रकारः । दात्यादिनेवहुधा र प्रपाव्यः ॥ यस्मान तीवं शुवि किंचिदैन्य-द्यस्मान्न सारं पुनरत्र किंचित् ॥ ३३ ॥ नाम विना झा नमुपैति केवलं । स केवली स्यालमस्य वर्णने ॥ श्राशक्रमाचक्रिणमाशिवं यः। फलानि दत्ते वि. ४१ घिसेवनेन ॥ ३४ ॥ धर्मे द्वितीये गृहिणां च राजन् । पाट्या सदा हादशधा व्रताली ॥ समर्पित. दादशदेवलोका । तमस्ततिध्वंसनसूर्यकटपा ॥ ३१ ॥ स्थूलेषु जीवेषु विनाशभावः । संकल्पमुख्यत्रिविधोऽपि हेयः ।। संसारनिस्तारकरस्वरूपो । व्रतेषु, पोपम एष धर्मः ॥ ३६ ।। दारिद्यदौ ग्य. कुणित्वपंगु-कुष्टित्वतिर्यगरकादिनावैः ॥ दुःखान्य नेकानि भवंति हिंसा-संवृतपापप्रचयेन पुंसां ॥३७॥ न हंति योऽन्यान् स परैर्न हन्यते । दुनोति नाऽन्यान् स परैर्न दृयते । अतः स्वतंत्र सुखजावमिलता । कार्या न हिंसा मनसापि धीमता ॥ ३० ॥ सुजम नमीपतिजामदग्न्य-श्रीब्रह्मदत्तप्रमुखा नरेशाः ॥ निस्त्रिंशहिंसावशवासनातो । ही सप्तमं ते नरकं प्रयाताः । इएपारापते मेघरथो नरेशो । दयापरः कीर्तिमवाप विश्वे ॥ क्रमेण तीर्थकरशांतिनाथ-भावेन नृत्वा प्रययौ शिवं सः ॥ ४० ॥ पूजायशःश्रीसुखसंगतानि । पुण्यप्रतिष्टाविजुता हितानि ॥ जति सत्येन तथा ।
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy