Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600359/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः ॥ ॥ श्रीनरवर्मचरित्रं ॥ ( काव्यबद्ध ) पाव प्रसिद्ध करनार - पंडित श्रावक दीरालाल हंसराज ( जामनगरवाळा ) वीरसंवत् - 2443. विक्रम संवत - 1913. सने --- 111. किं. रु.-1-0-0 - श्रीजैनजास्करोदय प्रेस. जामनगर. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ narava // श्रीजिनाय न्म्ः॥ ॥ श्रीचास्त्रिविजयगुरुन्यो नमः ॥ ॥ श्रीनरवर्मचरित्रं प्रारभ्यते ॥ (काव्य) जपावी प्रसिक करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) धादित्यादिमहामहःसमुदया यस्यैकदेशं श्रिताः । श्रीकल्पमकामधेनुमणयो यहानदास्य गताः । / शुक्लध्यानधुराधृतां कथमपि श्रीयोगिनां गोचरं । श्रीमाईत्यपदप्रदायिपरमज्योतिस्तदेव स्तुवे ॥ 1 ॥ संवेगवेगां नवधा वदंतीं । तत्वानि वाणी परिपीय यस्य ॥ सुधां मुघाहुर्विबुधाः स पार्थः । श्रीस्तंभनेशः शिवतातिरस्तु ॥ 2 ॥ श्रीवर्डमानं जिनवईमानं । श्रीगौतमेशं श्रुतदेवतां c॥ जपस्तुतिध्यानपदे विधाय । सम्यक्त्वसाराः स्वगिरः करोमि ॥ 3 ॥ सुरेषु शको मनुजेषु च की। नगेषु मेरुघुतिमत्सु सूरः । तारासु चंद्रो जुजगेषु शेषः । पयोनिधिः सर्वजलाशयेषु ॥ 4 ॥ Page #4 -------------------------------------------------------------------------- ________________ 2 नखर्म मणीषु वृक्षेषु गवां गणेषु । चिंतामणिः कल्पतरु धेनुः । एते यथा मुख्यपदं नजंति । धर्मेषु स चरित्र म्यक्त्वमिदं तथैव ॥ 9 ॥ व्रतानि दानानि जिनार्चनानि । शास्त्राणि तीर्थानि गुणार्जनानि ॥ क्रि याजपध्यान तपांसि सर्वे । सम्यक्त्व सेवासहितं शिवाय ॥ 6 ॥ श्रीयादिनाथप्रमुखा जिनेआः । श्रीपुंडरीकप्रमुखा मुनींडाः ॥ सौमंगलेय प्रमुखा नरेंद्रा । मुक्तिं गता बोधिनवप्रभावात् ॥ 7 ॥ नारायणश्रेणिक मुख्यनृपाः । श्रीजैनधर्मे प्रथितस्वरूपाः ॥ तीर्थकरत्वं प्रतिपाल्य मुक्तिं । यास्यति सम्यवगुणेन सम्यक् ॥ 8 ॥ यादाय सम्यक्त्वमिदं गुरूणां । पार्श्वे जना ये प्रतिपालयति ॥ ते स्वर्गमोक्षाश्रयिणो नवंति । यथा पुरा श्रीनरवर्म नृपः ॥ 5 ॥ कर्णावली कुंमल कोपमानं । हृदंतरे दा रखतासमानं ॥ व्यतश्चस्त्रिं नरवर्मनेतु - बुधप्रियं वच्मि सुधामुधात् ॥ 10 ॥ सत्पात्रौ शुनदानवीजान्युप्तानि सिक्तानि च जावतोयैः ॥ फलंत्यचिंत्येन फलेन यव । तद्भारतं क्षेत्रवरं वि.. नाति ॥ 11 ॥ न्यायेन नृपस्य जयो रिपूणां । धर्मेण पापस्य जयो जनानां ॥ यस्यां पुरि सा वि जयानिधाना । विराजतेऽव त्रिदिवोपमाना ॥ 12 ॥ निजप्रजापालनपोषणेन । समस्तजंतुदतिर न । शरीराजां किल वर्मरूप - स्तस्यां विरेजे नवर्मभूपः ॥ 13 ॥ याऽगण्य लाव एयवरेण्य Page #5 -------------------------------------------------------------------------- ________________ नरवर्म रूपा । रंगारतिप्रीतिरमानुरूपा ॥ सहीलसारा शुजवंशजाता । सा सुंदरी नृपतिवल्लभाऽनृत् ॥ 14 ॥ पनि औदार्य धैर्यादिगुणप्रधानः । कलाकलापार्जनसावधानः । न्यायैकधामा स्फुरितोयधामा । पुत्रस्त दीयो हरिदत्तनामा ॥ 15 ॥ स्वबुझिशस्त्रप्रहतारिपदाः । सर्वेषु कार्येषु सदैव द्द्ः॥ मीशसंसेवनवटकदः । सखा च मंत्री मतिसागराख्यः ॥ 16 / / वज्रीव चक्रीव हनीव नित्यं । विराजमानो निजराजचिह्नः ॥ सनां विजावान सरसीमिव खां । स राजहंसः समलंचकार ॥ 17 ॥ ताराभिरनं त्रिदिवं सुरीधैः । सरः सरोजैर्जलधिस्तरंगैः । / वनं रसालैश्च यया चकास्ति । तथा नरै प्रेरितरैः सनाऽनृत् ॥ 10 ॥ तदा मुदा वृमिपतौ निविष्टे । न्यायाधिराकेंदुनिभे सन्नायां । सन्या अवोच न्नृपजाग्यनंग्या । प्रोत्साहिता धर्मकथां मिथोऽथ ॥ 15 ॥ तत्राहुरेके किल धर्म एष । परोपकारः क्रियतेंगिनां यः ॥ कारुण्यवात्सल्यविधानदान-दादिण्यनेदैबहुधा स गम्यः ॥ 10 ॥ परे पुनः प्राहुरहो पयोधि-पयःप्रवाहा श्व विस्तरंतु । / धर्म विचारा विविधा बुधानां । धर्मः परं या कुलमा र्गसेवा । / 1 / / पत्रांतरे प्रोन्मिषितात्मबुद्धिः । स्वबंदवाणीहतधर्मशुछिः ॥ प्रत्यक्षवादी वदतिस्म । तत्र । चार्वाक उच्चैःकृतनेत्रपत्रः ॥ 25 ॥ जीवो नवाः संयमपुण्यपाप-स्वर्गापवर्गाः सुखदुःखनावौ Page #6 -------------------------------------------------------------------------- ________________ नवमः ॥ खपुष्पवसर्वमिदं निरास्यं । प्रत्यक्षासाराचरणं रहस्यं ॥ 3 ॥ जजलपुरन्ये बहुनिः किमानि-विक्ल्प्स्ण्क्ल्प्न्क्ल्प्नाभिः॥shaastressu धर्मः कथितो हि योऽस्ति । सती स तावत्परिपालनीयः ॥ 24 ॥ अतत्वनाजां वचनानि तेषां । मिथो विरुधानि निशम्य ध. में ॥ संदेहदोलां घनमादधानः । स चिंतयामास नरेश चं ॥ 25 ॥ परोपकारः पुरुषार्थ एष । पापानि न स्युः कुलमार्गधर्मे ॥ विश्वस्य वैचित्र्यत एवं नैव । तन्नास्तिकत्वं परलोकलोपि ॥ 16 ॥ लोकेषु शास्त्राणि च यानि संति । परस्परं तानि विरोधभांजि ॥ श्रतो ह्यमीषां वचनेन सम्यक् । धर्मे न नावी खा निश्चयो मे ॥ 17 ॥ धर्मश्च विश्वप्रथितप्रजाव । श्रावालगोपालजनप्रसिहः ॥ स सत्यरूपो भुवने जनानां । किं किं विधातुं न यतः समर्थः ॥ 20 ॥ प्राज्यानि राज्यानि सुनोः जनानि । सौनाग्यनैरोग्यस्खयोग्यवर्गाः ॥ रामारमारम्ययशोविलासाः । स्वर्गापवर्गों प्रनवंति धर्मा t ॥ 27 ॥ दारियमुडापरकर्मकृत्त्व-दुष्टस्वभावाऽसुखसंगतानि ॥ एकत्वरंकत्वकदन्नगोज्य-कु. रूपमुख्यानि जवंत्यधर्मात् ॥ 30 ॥ प्रसिद्यमेतत्परमिघ्बुलिं । गुरुं विना तौ कथमत्र गम्यौ ॥ य. 1 दीरनीरस्य विवेकमेकः । कर्तुं समर्थः खलु राजहंसः ॥ 31 / / प्राचीन पुण्यप्रचयेनलन्यो । गुः । Page #7 -------------------------------------------------------------------------- ________________ नरवर्म गरीयान् जवसिंधुपोतः ॥ किं क्वापि चिंतामणिकामधेनु-कल्पमाः स्युः सहजप्रसन्नाः ॥ 3 ॥ न विसय' सन्यानप्रवर्त्तमानं । श्रीसद्गुरुध्यानधियं दधानं ॥ कृतप्रमाणो विनयेन नृपं । दौवारिको विझपयांचव ॥ 33 ॥ गुरुं विनेयाः पितरं तनूजा-श्चं चकोरास्तरणिं रथांगाः ॥ दृष्टुं यथे. ति तथा सहर्षो । हारि स्थितः कोऽपि नरो नरेशं ॥ 34 ॥ शीघं विमुंचेति निदेशमाप्य । मुक्तस्ततस्तेन स नक्तियुक्तः । नत्या नरेशांघिपयोजयुग्मे । मराल केलिं कलयांचकार ॥ 35 ॥ तं वी. क्ष्य ददाः क्षितिपः सखायं । विज्ञाय हर्षात्सहसोसालास ॥ संतो हि मित्रे चिरकालदृष्टे । पायोजवत्स्मेरमुखश्रियः स्युः । / 36 / / सानंदसादरसहास विवासपूर्व । प्रोवाच मित्रमेमृतौघकिरा गिरा सः ॥ कच्चित्सुखं वपुषि ते कुशलं कुलीन । दृष्टोऽसि किं मदनदत्त चिरांदिदानीं ॥ 37 ॥ ब्रांत्वाथ केषु विषयेषु सखे सखेलं । संवीदय कानि कुतुकानि समागतोऽसि ॥ श्वं स्म्ग्र्प्रिपृस्स्त्त्निज्स्व्। रूपं । पंप्रति प्रथितभक्तिरुवाच सोऽपि ॥ 37 / / देवाऽवधारय तवां हिसुरफुसेवा-हेवाकतो मम । समस्तमिदं समस्ति ॥ श्रेयस्वता सुखभृता ब्रमता मइयोया । ये वीक्षिताश्च विषयाः शृणु तानशे पान् ॥ 35 ॥ अंगं बंगकलिंगमागधमहाराष्ट्रान सौराष्ट्रान कुरून् । काशीकोशलकीरमालवनगान् Page #8 -------------------------------------------------------------------------- ________________ नरवर्म पंचालजालंधरौ ॥ कवं कुंकणवबलाटमलयश्रीसिंधुसौवीरका-निबं देशगणानहं ददृशिवान् । ब्रम्य वृमि चिरं ॥ 40 ॥ दृष्टानि कौतुकशतानि किमेषु वच्मि । हारं गृहाण नृप कौतुकसर्वसारं ॥ श्रादाय वीदय च तोमलकप्रमाण-सवृत्तमौक्तिकमयं नृपति हर्ष ॥ 41 ॥ भो मित्र कुत्र ज्रमता त्वयाप्तो । हारः श्रिया लध्धयशोविहारः । / इति प्रणीते प्रणिपातपूर्व । स्पष्टं स आचष्ट न. रेश्वराय ॥ 42 ॥ योगेन योगी सुधिया नियोगी। जोगेन जोगी प्रमितिः प्र्योगैः॥ नृपेन सेना विनयेन सूनु-झानेन देही 'विणेन गेही ॥ 43 ॥ ज्ञात्वा श्रियोऽपि व्यवसायमूला । अतस्त. दर्थ विहितप्रयत्नः ॥ देव त्वदीयां प्रणतिं विधाय । देशांतरे संचलितस्ततोऽहं । / 44 ॥ युग्मं ॥ द्विरेफदं मकरंदहेतो-र्वने वने याति यथा जवेन ॥ पुरीपुरश्रीनगराकरेषु । तथाहमर्थार्जनवां व्यागां ॥ 45 ॥ अथ व्रजन पूर्वदिशंप्रतीश । भीतिप्रदश्वापदनादपूर्णी ॥ संसारचक्रे गुरुकर्मजीव । श्वाऽटवीं डोपदिकां पपात ॥ 46 ॥ शुष्कोष्टता स्तृपया जलार्थी । ब्रमन्ननवोदयवृष्टिरूपं ॥ a. शेषदोषोदयवर्जितांगं । निवारयंत विषयप्रसंग ॥ 4 ॥ प्रदालयंतं जनपापपंकं । प्रमादवादे वि. हितानिशंकं । / विस्तारयंतं सुकृतप्रयोगं । गुणंधराख्यं गुरुमाबुलोके ॥ 4 ॥ युग्मं ॥ मरुस्थलीक Page #9 -------------------------------------------------------------------------- ________________ नरवर्म: पतरूमानं । मोहांधकारोच्चयन्नेदनानु ॥ संसारवारांनिधियानपात्रं । तं वीदय जातः प्रमदैकपात्रं चति ॥ 45 ॥ अंतर्लसद्भावनरेण तुर्ण । प्रणम्य सूरि पुरतो निषणः ॥ तदाणिपीयूषरसेन सिक्त स्त्यक्तस्तदाहं तृषया छइधानिः ॥ 20 ॥ अवांतरे कोऽपि सजानिविष्टः । सुरः स्फुरत्स्फारशरीररोत्रिः ॥ देवांगनादेवगणेन युक्त । श्राकर्णयन धर्मकथां व्यलोक ॥ 21 ॥ चित्राणः कटके पदोमणि मये कट्यां कटीसूत्रकं । पाण्योः कंकणयुग्ममंगदयुगं बाहुद्दयोर्दीपकं ॥ हारं वदासि कंपकंदलगतं अवेयकं कुंमले । श्रुत्यो लतले विशेषकमयो शीर्षे मणीशेखरं ॥ 5 ॥ तं वीदय पद्माकरवद्दि वाकरं । केकीव मेघं शरदं सितबदः ॥ चंद्रं पयोधिखि तत्दणं मे । मनो महानंदपदं बभूव ॥ 53 ॥ मां वीक्ष्य देवोऽपि विकाशिहर्ष-प्रकर्षपूरैः परिपूरितांगः ॥ पप्रन सूरि नगवन क एष । दृष्टश्च हर्ष तनुते कुतो मे ॥ 14 ॥ श्रीसूरिरूचे त्रिदश त्वदीयो । भवांतरे यल्लघुबांधवोऽयं ॥ ते. नैष दृष्टस्तव हृष्टिदो हि । नेत्राणि जातिस्मरणं नजंति ॥ 15 ॥ कथं कथं नाथ ममैष बांधवस्त्वं तद् हुतं मे प्रकटीकुरु प्रभो ॥ ज्ञानांशुपूरै रविवत्तमश्चयं । हंतुं समर्था नविनां नवादृशाः ॥ 56 ॥ दं स्वरूपं स्वयमेव देव । जानासि स्वीयावधिना तयापि ॥ सनास्थितप्राणिगणप्रमोद Page #10 -------------------------------------------------------------------------- ________________ नरवर्म प्रदं शुन्यु शृणु कथ्यमानं ॥ 27 ॥ तश्च-श्रीपद्मप्रजजन्मजातसुखमान्यनिर्मितस्वःपुरी । श्री. ननि महीरजिनेशपारणरणत्कीर्तिश्रिया सुंदरी ॥ कौशांबीति पुरी सुधर्मजनतागसात्कलेर्जित्वर । गो. गीव्रजसंगतः फणिपतिश्रेयः पुरीसोदरी ॥ 17 ॥ गुणालिरत्नावलिवीचिमाली । कुलांबुजोल्लास । मरीचिमाली ॥ अलीकनालीकरमाहिमाली । नृपो जयाख्योऽजनि शीलशाली ॥ 15 ॥ चंडाशु. चंदाविव चारुरोची । दृशाविवान्योऽन्यसमस्वनावी ॥ यशःप्रतापाविव मूर्तिम्ण्तौ। छौ तस्य राज्ञस्तनयावन्तां ॥ 60 ॥ अथेनकर्णाऽस्थिरसर्वजावा-अवस्वभावाच तदीयमाता । / बाल्येऽपजावं जजतिस्म को वा । दैवस्थितिं चालयितुं समर्थः ॥ 61 ॥ पित्रातिवात्सल्यवशेन तेन । विज्ञाय सन्या यमुख गुणौघं । निजांगसेवायुवराजरूपे । पदे प्रदत्ते युवयोस्तदानीं ॥ 6 ॥ मातुः सपत्नी निज. पुत्रराज्य-कृते विषोन्मिश्रितमोदकानि । निजेन पुंसा नवतोर्वनांतः-कीडावतोर्दापयतिस्म पा पा॥ 63 ॥ प्रत्यंगमंतर्विषवासनावशा-ननाश चैतन्यमतीव दूरतः । / किं राहुणा ग्रस्ततमे दिवा करे । प्रन्नाव मिर्नवति प्रजाजरः ॥ 64 ॥ पुत्रस्वरूपं परिवारवाक्याद्-झात्वा नृपः खेदपदं बनव ॥ कलापति होनकलं विलोक्य । किं दासजावं भजते न सिंधुः ॥ 65 ॥ शिदा कुशिष्येषु Page #11 -------------------------------------------------------------------------- ________________ नवर्म यथा वृथा स्या-वैद्योपचारः सकलोऽपि तहत् ॥ ततो गतासू श्व वृतमूने । स्थितौ नवंतौ पतिचरित्र तौ स्मू॥ 66 ॥ तदा मुदा सेवितसंयंमश्रीः । शांतस्वन्नावो भवदीयनाग्यात् ॥ कंकेलिवृदास्य तले निषामो । दिवाकरः साधुवरो ददर्श । / 67 ॥ युग्मं ॥ कृपापरीतो गरुमावतारं । सस्मार साराध्ययनं तदैव ॥ परोपकाराय कृतावतारा । यत्ताशा नैव विलंबभाजः ॥ 6e॥ नीत्या रमा रूप गुणेन रोमा । रज्ज्वा घटी यद्वदुपैति कृष्टा । प्रत्यदतां तेन तथा जगाम । स्फुरन्मरीचिर्गरुडाधि नायः ॥ 10 ॥ तत्पदवातप्रसरपजावा-द्विषं तदैवोपशमं जगाम ॥ प्रचममार्तममयूखदमै-वस्तं तमस्तिष्टति किं कदापि ॥ 11 ॥ मूर्गत्ययाजागरितौ स्थिताविव । स्वं वीदय मौ पतितं तदा यु. वां ॥ किं स्वप्नमेतन्नु किमिज्जालकं । किं वा ब्रमोऽसाविति संशयं गतौ ॥ 12 ॥ प्रजल्पता मा तृविषस्वरूपं । साधूपकारं गरुडागमं च ॥ पार्श्वस्थपित्रादिपरिखदेन । संबोधितौ स्वस्थतमाव तां ॥ 13 ॥ मंनेण तंत्रेण नियंत्रणेन । भोगेन योगेन तपश्चयेन । प्रत्यदभावं मजते न देवः । प. रोपकारिन हि विना गवंतं । / 14 / / स्तुत्वेति नम्रो गरुडो बभाण । जो जो नवंती बहुगाग्यवंती ॥ शांतेन दांतेन यतीश्वरेण । येनाऽमुनाऽकार कृपाऽधुना वां । / 15 / / मुनिः कृपासुनवतोः पुर Page #12 -------------------------------------------------------------------------- ________________ नखमे स्ता- द्यद्यावदीति स्थिरावतस्तत् । कर्त्तव्यमिचं प्रणिगद्य सद्यः । स्थानं निजं श्री गरुमा धिपोऽचरित्र गात ॥ 16 ॥ प्राणप्रदानानुपमोपकारिणं । दिक्चक्रसंजातयशो विहारिणं ॥ पंचांगनत्या प्रणिपत्य साधुं । युवां स्तुतिं चक्रतुरादरेण ॥ 99 ॥ संसारसंतापसुधाप्रचार । विचित्रचास्त्रिविधूतमार ॥ - 10 नेकधासू वितळविहार । परोपकाराय कृतावतार ॥ 18 ॥ कारुण्य के लिक लितांगयष्टे । ज्ञानादिरन त्रयजातपुष्टे ॥ सद्ध्यानधाराक्षतकर्मसृष्टे । मुनीश जीयाः कृतपुण्यवृष्टे ॥ 15 ॥ युग्मं ॥ स्तुवा नौ पदपद्मम । वैराग्यजाजा यतिना भक्तौ ॥ पीयूषसारेण गिरां गरे । संभाषितौ धर्मनिदेशनेन ॥ 0 ॥ पंचेंद्रियत्वं नरजन्म धर्मः । क्षेत्रं कुलं सद्गुरुरोग मेच्छा ॥ यारोग्यमायुश्चरणं यदे ते । सुदुर्लभोजविन पदार्थाः ॥ 81 ॥ सामग्रिकां ये शुभाग्ययोगा- दैवाप्य साफल्य मि मां नयति ॥ ते धीरखी जवगुप्तिगेहा - निष्काशयति स्वमतीवधन्याः ॥ 82 ॥ शरीरहेतोर्धनम 1 ते जनैः । शरीरसौख्याय कलत्रसंग्रहः ॥ शरीरमोहात्स्वपरादिनिर्मिति-तदेव नैवात्मवशे ख खोपमं । / 83 / / प्राग्जन्मकोटीकृतपुण्यजुताः । शक्त्वचत्वमुखप्रनृताः ॥ श्रयंति लक्ष्मीं ननु या वदायुः । दणे दाणे तमखतीह नृणां ॥ 84 ॥ प्रमादजावेन धनांधतायै-- द्वेषादिदोषैः कलुषीकृ Page #13 -------------------------------------------------------------------------- ________________ नवर्मः तेन ॥ येनात्मना हा सुकृतं कृतं न । स केन वार्यः कुगतौ यियासुः ॥ 5 ॥ संसारपाशो नरके नति निवासः । शिष्टेषु हासः सुकृतस्य नाशः ॥ दास्यावकाशः कुयशोविलासो । भवंति नृणां विषया. निषंगात् ॥ 6 ॥ तदा कलावान गुणवान सुधीमान् । हीमान यशस्वी सुखमारमावान् ॥ पुण्यप्रनावान बहुलाग्यभंगिमान । जंतुर्यदि स्यात्सुकृते त्वरावान् ॥ 7 ॥ पुण्यैकसारं नरजन्म येन । हा हारितं मोहवशंगतेन ॥ अजागलस्थस्तननिष्फलेन । तेनाऽपरं किं विहितं नरेण ॥ 1 ॥ मातुः सपनी विगताऽपराधयो-यद्यावयोर्दुष्टमतिर्विषं ददौ ॥ कौटिट्यपूर्णे भववासवेश्मनि । कः कस्य विश्वासमुपैतु धिग्नवं ॥ नए ॥ माता पिता मित्रकलत्रपुत्राः । स्वसृस्नुषाबंधुपितृव्यकुल्याः ॥ सर्वे स्वकार्येऽमृतकुंजतुल्या । विना स्वमर्थ खलु जन्मशल्याः ॥ 50 ॥ निष्कारणं बंधुरयं मुनीश्वरो । नानुग्रहं चेदकरिष्यदावयोः ॥ अज्ञाननाजोर्विषमूर्जनायुजोः । शुग्नं भवेत किं कुगति प्रपन्नयोः । ॥ 1 ॥ कायेन कर्तुं वचनेन वक्तुं । चित्तेन यचिंतयितुं न शक्यं ॥ विधिविधत्ते तदपीह सद्यः । संसारचक्रे ब्रमयंश्च जंतून ॥ 72 ॥ विनाव्य नावेन नवस्वरूपं । जज्ञे मनो वां चरणग्रहाय ॥ गु. / रोः स्फुटीभूतविवेकनेत्रा । जवांधकूपे हि पतंति नैव ॥ e3 ॥ व्रताय ताताऽनुमति प्रयबे-त्युक्ते Page #14 -------------------------------------------------------------------------- ________________ नवयुवान्यां स पिता बनाए । पुत्रौ भवद्भयां सरलाशयान्यां । ज्ञातं न घोरं चरणं व्रतस्य ॥ 54 ॥ चरित्र मोहप्ररोदः प्रसरन्निवार्यः । स क्रोधयोधो हृदये न धार्यः ॥ मानो न मान्यो मदलोजमाया । दुःशीलजायाश्व यत्र हेयाः । / 95 / / परीषहा यत्र सदैव सह्या । न चित्तवृत्तिर्विषयेषु योज्या ॥ yA12 जन्म चर्या बहुधा तपस्या । न क्वापि कार्या ममतावयस्या ॥ 6 ॥ दुःपाल्यशीलं परिपालनीयं । वैराग्यरत्नं हृदि लालनीयं ॥ नृमीव सर्वसहता विधेया । हास्यादिषदको पचितिः प्रहेया ॥ 97 ॥ महाव्रताऽमर्त्यनगातिनारो । विश्रामवर्जे शिरसैव धार्यः ॥ निआशनं नृशयनं नवीन -- ध्यानानु * संधानमदो सदैव ॥ 8 ॥ इत्येवमादिप्रचुरप्रकारा - श्रास्त्रिरामारमणीयहाराः ॥ शिरीषपुष्पाधिकसौकुमार्य - वयां नवद्भयां नु कथं प्रपाल्याः ॥ 9 ॥ स्नेहावलिप्तेन जयाधिपेन । संजल्पास्ते विकल्पना ॥ युवां नमंतौ नवदावनीदां । वीतिमि जनकाय चक्रतुः ॥ 100 ॥ जातानि यानि नरके परतंत्रनावा - ददुःखानि तिर्यगुदयेऽपि सुदुस्सहानि ॥ मानुष्यजन्मनि कुदेवगतौ च तानि । सोढानि नाथ कथमव भवे भ्रमद्भयां ॥ 1 ॥ तस्मान्न दुःखैः परितप्यतेंगी । प्रयाति तृप्तिं न सुखैरनंतैः ॥ तत्तात चारित्रवशेन सह्यं । पापापदं दुःखमपि प्रशस्यं ॥ 5 ॥ मूर्ध्ना सु Page #15 -------------------------------------------------------------------------- ________________ नरवर्मः मे जलधि जान्यां । वहिं कराभ्यां गगनं पदान्यां ॥ आक्रम्यते साहसिभिस्ततो न । दुःखप्रदं मौ नविता चरित्रं ॥ 3 ॥ श्वं बहूत्या पितरं प्रबोध्य । दीनेषु हीनेषु जनेषु दानं ॥ दत्वा भृशं साधुदिवाकरस्य । पार्श्वे प्रपेदे चरणं युवान्यां ॥ 4 ॥ दनेन मानेन मदेन राग-रंगेण लोनेन विवर्जितांगौ । निरंतरं श्रीसमयावगाह-परौ प्रकृष्टौ वतिनाव नृतां ॥ 5 ॥ युवां यदर्थ चरणं प्र. पनौ । तमर्थमाराध्य विशुध्बुध्या ॥ प्रांते च सम्यक् कृतकालधर्मो । सौधर्मकल्पे त्रिदशावतां ॥ 6 ॥ त्वं विद्युदप्रगतसुंदरनामकोऽनू-विद्युत्मनोऽयमनवत्परमेष पूर्व ॥ च्युत्वा ततो विजयवत्य भिधानपुर्या । श्रेष्ट्यंगजो मदनदत्त इति प्रजज्ञे । / 7 / / 'व्यार्थमा ब्रमता ह्यनेन । दृष्टः सहर्ष त्वमिहागतेन ॥ ऐति त्वयाप्येष इदं च देव । प्राग्जन्मवृतं भवतोः स्वरूपं ॥ 7 ॥ श्रुत्वेति देवो. वधिनावगम्य । स्वकंठहारं शुचिकांतिसारं ॥ जवांतरप्रीतिनरेण मृत-मिव प्रसादं प्रददौ स मेमुं ॥ 5 ॥ बन्नाण यस्त्रिदशो मुनीशं । निडाऽरतिस्वस्तरुकंपनायैः । / चिह्नः स्वकीयं च्यवनस्य कालं । प्रनो समीपागतमेव जाने ॥ 10 ॥ ममावतारः क च बोधिवीजं । कथं भविष्यत्यथ सूरिराह ॥ क्षेत्रेऽत्र नावी नखम मी-भुजोंगजस्वं हरिदत्तनामा ॥ 11 ॥ अमुष्य हारस्य विलोक Page #16 -------------------------------------------------------------------------- ________________ नखर्मः नेन । सम्यक्त्वलानो नविता तवाशु ॥ श्रुत्वेति सूरि प्रणिपत्य देवः । प्रहर्षितो धाम निजं जगा । म ॥ 12 ॥ गतेऽथ देवे प्रणिपातपूर्व-ममुष्य हारस्य मया च पृष्टः ॥ नत्पत्तिहेतुं तत थादरेण । प्रत्याह सूरिः शृणु नावसार ॥ 13 ॥ पृथ्वीपुरंध्या मुकुटोपमानो । महीधरो विंध्य iti prsidhH॥ tale तदीये शतधा समृद्धं । पुरं शतहारमुदारमस्ति ॥ 14 ॥ हंसालिवनिर्मलपदयुग्मो । वटव. विस्तृतरिशाखः ॥ त्रिनेत्रवत्तत्र स ऋतिभाजी। श्रेष्टी विशिष्टोऽजनि पूरणाख्यः ॥ 15 ॥ श्रियं समग्रां प्रतां समस्तां । प्राचीनपुण्यप्रनवां विन्नाव्य ॥ अतस्तदर्जाविधये विधिज्ञः । स तापसानां जजतिस्म दीदां ॥ 16 / / नैकानि तीवाणि तपांसि कृत्वा । पर्यंतकालेऽनशनं विधाय ॥ मृत्वाऽथ जज्ञे चमरायचंचा-सद्राजधान्यां चमरेंड एषः ॥ 17 ॥ तत्रावतीर्णः स नवस्तदानीं । गवेषयन्नु _वं ददर्श ॥ शक्रं सुधर्मासदयासनस्थं । स्वमस्तकस्योपरि वर्तमानं ॥ 10 ॥ प्रनृत्यमानैः परि. तः सुपात्र-गंधर्वगीतैश्चलचामरौधैः ॥ सामानिकश्रेणिनिजांगरद-मुख्यैरनेकैस्त्रिदशैः परीतं ॥ 15 ॥ युग्मं ॥ तत्कालसंजातकरालकोप-ज्वालावलीशुष्कविवेकवृतः ॥ जगाद देवान्निजकानमात्यकल्पाननल्पान धृतमानसानुः ॥ 20 ॥ किमेष भो तिष्टति मे शिरःस्थो । जानाति किं नो निज. Page #17 -------------------------------------------------------------------------- ________________ नरवर्मः पौरुषं सः ॥ किं वास्य नेष्टं निजजीवितव्यं । न वेत्ति मां किं चमरेंद्ररूपं ॥ 21 / / श्वं प्रजब्पन् जन परिवार तै-स्तन्मंत्रिकटपैत्रिदशैरगाणि ॥ स्वनावसृष्टौ किमिति प्रभो ते । कोपोऽतिमानं परनिं दनं हि ॥ 15 ॥ नेष्टार्थमाप्नोत्य विमृष्ट कार्ये । जंतुः प्रसक्तो विपदां पदं स्यात् ॥ कृत्वा निवृत्तिं प. रिपालय स्वां । साम्राज्यलक्ष्मी चमराधिनाथ ॥ 23 ॥ वं तदुक्त्या हविषा कृशानु-रिवैष ज. ज्ज्वाल महातरस्वी ॥ रेरेऽधमास्तेन सुराधिपेन । किं लंचिता यूयमपि प्रकामं ॥ 24 ॥ अत्यंत. जीर्णडुमवदाणेन । तन्मानसर्वकष एष गत्वा ॥ तं पातयित्वा तमागतोऽह-मीदध्वमीदध्वमिद स्थिता नु ॥ 25 ॥ सोत्साहवाक्यं परिजटप्य गेहे-नर्दीव सर्व तृणवदिजानन् ॥ निवार्यमाणः खपरिवदेन । सगर्वचेताश्चमरश्चचाल ॥ 16 ॥ कोपेन कंपारुणकाययष्टि-रकालसंध्यां प्रययन पृथिव्यां ॥ एकावलीहारममुं निधाय । कंठेऽतिकुंठश्चमरश्चचाल ॥ 27 ॥ पादाय पाणौ परिचं महांत-मुलालयनंतकवकरालः ॥ अमंगलैर्दुःशकुनैर्निवार्य-माणोऽपि मोहाचमरश्वचाल ॥ 10 ॥ रिपोर्जये व्याधिहतो सुधर्म-कार्य न कार्यों विदुषा विलंबः ॥ सीव मानी विजिगिषुरेष । प्रो. त्तालवेगश्चमरश्चचाल ॥ 25 ॥ कार्ये स्वसिहि विषमामपेक्षे । जयोऽजयो वा यदि कर्हि चित्स्यात्॥ Page #18 -------------------------------------------------------------------------- ________________ 16 नखर्म तदा शरण्यो मम कोऽत्र जावी - त्यचिंतयत्रीचमराधिनाथः ॥ 30 ॥ स सुमारे नगरे ददर्श । चरित्र ज्ञानेन वीरं प्रतिमापन्नं ॥ गत्वा प्रणम्य माह नाथ । भृया ममालंबन मिष्ट सियै ॥ 31 ॥ इवं परित्रापदं विधाय । श्री वीरनाथं गगनांगणेऽथ ॥ घोरांधकाराकृति योजनानां । निर्माय लदं वपुरुत्पपात ॥ 32 ॥ हुंकारनादैर्जगतीं प्रकंपयन् । स्वगर्जनोत्तर्जित किन्नरासुरः । ब्रह्मांमजांमं परितो विज्ञावयन् । संवस्तदेवं पुरमाप वज्रिणः ॥ 33 ॥ पद्मानवद्यार्णव वेदिकायां । तस्यां विधाय क्रममेकमुचैः ॥ कृत्वा द्वितीयं दरिसंसदंत - इचुक्रोश शक्रं बहुधा कुवाक्यैः ॥ 34 ॥ सहासमिंद्रोऽवधिना विनाव्य । समागतं तं चमरेंद्रमत्र ॥ सस्मार लार्कनिभं स्त्रवज्रं । मुमोच तस्योपरि तूर्णमेव ॥ 35 ॥ सहस्रधारं कुलिशं विलोक्य । प्रकंपमानो जयविह्वलादः ॥ प्रत्याकुलोऽधोमुख ऊर्ध्वपादः । पलायनं सत्वरमेव चक्रे ॥ 36 ॥ एकावलीदारममुं न कंठा -द्वयेन नश्यन् पतितं विवेद । शरीरसंक्षेपमतीव कुर्वन् । कुंथूपमो वीरपदांतरेऽस्थात् ॥ 37 ॥ श्रीवीरनिश्रासमुपागतं तदा । विज्ञाय शक्रो विषसाद चेतसि । साधर्मिको हा मयका विराधित- स्ततोऽस्य पृष्टौ सहसा चचाख सः ॥ 38 ॥ व्यादाय वज्रं स्वकरे बिमौजा । ध्याश्वास्य तं निर्भयमाशु चक्रे ॥ स निर्गतो वी Page #19 -------------------------------------------------------------------------- ________________ नरवर्म रजिनं प्रणम्य । निनिंद शकस्य पुरः स्वमागः ॥ 35 ॥ त्रिलोकनाथस्य पुरस्तदानीं । विश्वत्रया: चरित्र विस्मयदानददं ॥ रदादमं प्रेक्षणकं विधाय । तीर्थ स चक्रे चमरोपपातं ॥ 40 ॥ परस्परं प्रीति. भरावनमा-वानंदवंती camareM'zakau ॥ प्रणम्य नक्त्या जिनवर्षमानं । यथागतं जग्मतुरुत्तमौ तौ ॥ 41 ॥ श्तश्च विद्युत्भ्निर्ज्रे। / केलिप्रियेण ब्रमता पृथिव्यां ॥ दीपे त्वसंख्याततमेऽथ हारो। दृष्टो गृहीतस्तव दत्त एषः । / 15 / / श्च नराधीश निशम्य मूस्तिओ । हारस्वरूपं प्रणिपत्य तं गुरुं । / ब्रांत्वा समानां जुधि पंचविशति-मुपार्जितार्थस्तव पार्श्वमागमं । / 43 / / स एव देवस्तव पुत्रभावं । जातोऽथवा कोऽप्यपरो नरेश ॥ ज्ञातव्यमेतनवता न जातु । स्यादन्यथा सद्गुरुनाषितं हि ॥ 44 / / निमंत्र्य नृपो हरिदत्तपुत्रं । क्षणांतरं संसदि वार्तयित्वा । तमेव हारं प्रददौ सुसारं । सम्यक्त्वला नाय कृतावतारं ॥ 45 ॥ विलोक्य हारं स कुमार ईहा-पोहेन जातिस्मरणं प्रपन्नः । / ददर्श दी. दाग्रहदेवभाव-हारप्रदानादिनिजस्वरूपं ॥ 4 ॥ संपन्निवासं सुरलोकवासं । देवांगनानां विविध विलासं । / संस्मृत्य संस्मृत्य तदेकतानो । मुर्गमतुबां प्रययौ कुमारः ॥ 4 ॥ शीतोपचारोदितचेतनं तं । पपड पुत्र नरवर्मजपः । / हे स्वब वत्स दणतोऽधुना ते । बब्व किं धन्य गुणज्ञ विज्ञ Page #20 -------------------------------------------------------------------------- ________________ चरित्र नवर्मः ॥ e॥ मनोहरं हारममुं निरीक्ष्य । संजातजातिस्मरणेन तात ॥ दृष्टं मया पूर्वनवस्वरूपं । वि. चित्ररूपं जवनाटकस्य ॥ 10 ॥ विझतमादौ मदनाद्यवर्ण-दत्तेन मित्रेण यथैव तत्र ॥ तथैव पूर्वा चरितं समस्तं । जगाद पुत्रोऽपि नरेश्वराय ॥ 11 ॥ नृपः समाकर्य सकर्णमुख्यो । जातिस्मृति तस्य तनुद्भवस्य ॥ श्रीजैनधर्मे विदितनावे । जावेन चेतः सुदृढीचकार ॥ 5 ॥ . छ प्रमोदैः परिपूरितांगो । मीपतिस्तिष्टति यावदेषः ॥ तावत्समागत्य कृत्प्र्न्नामो। दौवास्किओ विझपयांचनव ॥ 53 ॥ युष्मत्पदानां कुसुमावतंसका-निधाननद्यानवनस्य पालकः ॥ दृष्टं समीहां कुरुते ततो नृपः । प्रोवाच शीघं त्मिहान्यान्य्.॥ 14 ॥ नरेश्वरादेशकृतप्रवेशः । स दौ कयित्वा बकुलस्य मालां । नत्वा नृपं प्राह गुणंधराख्यः । सूरिस्तवोद्यानवने समागात ॥ 11 ॥ आकर्ण्य कर्णामृतपारणं त-हृदौ नृपः स्वाधरणानि तस्मै ॥ वाक्योपकाराश्रयत्नोजनाध-संसू चके स्यात् किमदेयमेव ॥ 56 ॥ विवेक विद्यागुणवृधिहेतौ । प्रीतो गुरौ स्यादिनयी vineyH॥ ya. thaiva तहन्नृपतिर्मुनीश--पदोनमस्यारसिकोऽतिजज्ञे ॥ 27 ॥ अत्रांतरे पसखाप्यवादीत । स एव । राजन् मुनिपुंगवोऽयं । / हारप्रदानप्रमुखस्वरूप--निरूपको यो मयका तवोचे ॥ 27 ॥ kalpa'ciM. Page #21 -------------------------------------------------------------------------- ________________ नर वर्म तामणिकामधेनु-स्वकुंभवदर्खन एष सूरिः । थानंगुरं भाग्यमहो त्वदीयं । स्वयं यदनाद्य स . मागतोऽसौ ॥ ॥ ॥ श्रुत्वेति जातद्विगुणप्रमोदो । नृपः सुताद्यैः परितः परीतः ॥ सर्वर्डिसारः प. टुपट्टहस्ति-कृतावतारो विधृतातपत्रः ॥ 60 ॥ प्रोच्चैश्चलचामरयुग्मचारुः । शक्रस्य शोजानरमौत तानः ॥ तूर्यागसंगीतकरिनेरि-भांकाररावैर्नृपतिः प्रतस्थे ॥ 61 / / युग्मं ॥ संप्राप्त नद्यानवने'. वनीश-श्चिह्नानि संत्यज्य गजादिकानि ॥ अवग्रहैः पंचविधैर्विधन्यः । पंचांगनत्या प्रणनाम सूरि ॥ 6 ॥ कलत्रमित्रांगजमंत्रिमुख्य-परिबदस्यास्य नरेश्वरस्य ॥ कल्याणवल्लीजलदागमाप्तं । श्री. धर्मलानं गुरवो वितेनुः । / 63 ॥ दोषाशुषे पुण्यपुषे गुणोघ-जुषे दताशेषरुषे समंतात् । / सप्ता. चिषे दर्पकदर्पकक्षे । समत्वभाजे खलु दुःखसौख्ये ॥ 64 ॥ प्रशांतचित्ताय जवाब्धितीर-गताय ताताय जगऊनानां ॥ मोहांधकारोत्करभास्कराय । नमोनमः सूविराय तुभ्यं ॥ 65 ॥ युग्मं ॥ / स्तुत्वेति रूपे पुरतो निषले । संसारकारागृहमोदारूपं ॥ विस्तारिताशेषजगत्स्वरूपं । धर्मोपदेश दिशतिस्म सूरिः ॥ 66 ॥ मोहप्ररोहप्रचुरांबुपूर्णे । प्रदेषरागस्फुरितोपवेले ॥ रिश्रमावर्तकुतीर्थसा. थै । विचित्रचिंतासफरी विवः ॥ 67 ॥ अष्टोत्तरख्याधिशताज्युइक्ते । जन्मांतकबोलचलस्वनावे । / Page #22 -------------------------------------------------------------------------- ________________ चरित्र नखमे वशेषकर्मोदयनकचक्र--पाठीनपीठस्फुरितातिघोरे ॥ 67 / / परस्परद्रोह नषावलीढे । कषायमाला वडवानलोये ॥ परार्थवांबहिषयादिचौर-संचारसंचारविरुधमार्गे ॥ 6e । अपारसंसारमहासमुद्रे । शरीरनाजां जमतां नितांतं ॥ सुदुर्लनं मानुषमत्र जन्म । तरंम्वत्तारणकारणं यत । / 10 ॥ कलापकं ॥ अनंतसंसारगतांगजाजां । तैश्चुलकाद्यैर्दशभिः प्रकारैः ॥ दृष्टांत तैरिद मानुषत्वं । वदंति सदशानधरा दुरापं ॥ 11 ॥ तथाहि-तानेव दृष्टांतानाह--स्वीयर्डिविस्मापितविश्वलोकं । कांपिढ्य नाना नगरं पुराऽनृत् ॥ तत्राऽजावब्रह्मनृपस्तदीयं । श्रीब्रह्मदत्तोऽजनि पुत्ररत्नं ॥ 12 ॥ संन्यस्य रा. ज्यश्रियमात्मपुत्रे । चतुर्षु मित्रेष्वतिवल्लनेषु ॥ निर्वाहशिदा सकलां प्रदाय । ब्रह्मावनीशः परलो कमाप ॥ 13 ॥ कर्मस्थितेरिंद्रियचापलत्वात् । कंदपेदीप्ता चुलनीति नाम्ना ॥ दुराशया तछाननी स्वकांत-मित्रेण दीर्घण बभूव बुब्धा ॥ 14 ॥ श्रीब्रह्मदत्तो धनुमंत्रिवाक्याद्-झात्वा चरित्रं च तयोश्चकार ॥ शिदाकृतेऽनेकविधान प्रपंचान् । मानी कथं तत्सहते स्वगेहे । / 13 ॥ दीर्घः स नीचश्चुलनीमुवाच । जीवनसौ नोगविनाशहेतुः ॥ श्रुत्वाथ सा सूनुविनाशमित्रु-गेंहं प्रचक्रे जतु नः स्वयं हा ॥ 15 ॥ तहमध्ये तनयं नवोढं । स्वापाय पापादिशतिस्म दुष्टा ॥ वह्निं ददौ तव Page #23 -------------------------------------------------------------------------- ________________ नरवर्म- ततः सांगा-निदेश निर्गत्य ययौ कुमारः ॥ 16 ॥ शशी प्रसूते ज्वलनं तमांसि । दिवाकरः देवे । चरित्र मति सा सुधापि ॥ माता मृति कांदति चेत्सुतानां । तदा कथं प्राणति जीवलोकः ॥ 9 ॥ एवं विनाव्य स्फुरितोप्रधाम-धामा कुलामात्यतनूजयुक्तः ॥ देशांतरं स यतिस्म मातुः । स्थातुं क ईटे हदि वाऽतिदुष्टे ॥ 70 ॥ एकाकिनोऽस्य व्रजतो द्वितीयः । साहायिकः कार्पटिको बव ॥ म. हाटवी योजनबादशांतां । स तेन साई प्रविवेश तुर्ण ॥ ॥ जोज्यदणे कार्पटिकः स्वनोज्यं । स्वयं चखादास्य ददौ न किंचित् ॥ न सांप्रतं दत्तमनेन नोज्यं । मह्यं तु संध्यासमये प्रदाता ॥ 70 ॥ जातेऽथ संध्यासमये दिजोऽसौ । नैवं ददौ किंचिदपि खनोज्यात् ॥ एवं व्यतीयाय दि. नत्रयं हा । दिजन्मनां धिक कृपण स्वजावं ॥ 1 ॥ साहाय्यतो वाऽस्य महाट्वीय-मुलंघितेत्याह कुमार एनं ॥ याकर्ण्य राज्यं मम जो त्वमेया । अहो महौदार्यमिहोत्तमानां ॥ 2 ॥ यंत्र म्य नमीवलयं महौजा । निर्माय सैन्यं चतुरंगमेषः ॥ पुरं समागत्य निजं च जज्ञे । श्रीब्रह्मदत्तों तिमचक्रवर्ती ॥ 3 ॥ श्रुत्वा ततः कार्पटिको दधाव । निर्लज्जता ही धनलोजभाजां ॥ राशस्तदा दादशवर्षराज्या-निषेकतः पाप न दर्शनं सः ॥ 4 ॥ निर्माय वंशे स नपानहां च । ध्वज Page #24 -------------------------------------------------------------------------- ________________ नवमे स्थितो राजपथे नृपेण ॥ दृष्ट्वा समाकास्ति यात्मपार्श्वे । संजाषितः स्नेहगिरोपलक्ष्य ॥ 5 ॥ चरित्र उक्त्वा स्वरूपं niz2अमाह सोऽथ । नाय प्रतिज्ञां परिपालयस्व । / इति प्रणीते नृपतिर्यगादीत । जो प्रार्थयस्वेष्टवरं द्विजन्मन् । / 76 ॥ पूर्व निजे सद्मनि नृप भोजनं । दीनारमेकं च ततः प्रयत्न मे ॥ एतत्समग्रे गरतेऽपि दापय । ममत्वगावं परिकल्प्य नृपते ॥ 7 ॥ नुक्ते समग्रेषु गृहेषु राज-नहं पुनः सद्मनि तावकीने ॥ भोदये दमानाथ तथादिश त्वं । सर्वे हि लोके जवतु ममैवं ॥ 7 ॥ राज्यादिकं मार्गय तुबमेतत् । किं मार्गित कार्पटिक त्वयात्र ॥ विनो समाकर्णय मामकीनो-दरे भृते संभृतमेव सर्व ॥ जए ॥ तं भोजयित्वा निजनोजनेन । दीनारमेकं प्रददौ nareM'H ॥ एतत्पु. नर्दापयतिस्म तस्मै । राजांगनामंत्रिमुखस्ववर्गात् ॥ 50 ॥ स जोजनं सर्वगृहेषु कुर्वन् । तथाविधं स्वादमवाप्तुकामः । पुनः पुनश्चिंतयतिस्म चक्रि-गेहे कदा वारक एष्यतीति । / 51 ॥ यदत्तस्य सुदुर्लभः पुनरपि श्रीचक्रिणो वारक-स्तन्नाशितसारमानुषभवो जीवो भवे पर्यटन । नानायोनिविमंबनाविनटितस्तां दुःखमिं गतो । दुःस्थेनेव निधि दहा न लगते यो भवं मानुषं ॥ 5 ॥ चुल्लकशब्देन देशीनाषया गोजनमुच्यते, इति चुल्लकदृष्टांतः ॥ अथ पाशकदृष्टांतः Page #25 -------------------------------------------------------------------------- ________________ नरवर्मः शक्तिं त्रियां बुधिविधि चतुर्थी । दासप्ततिरम्यकलां विजानन ॥ प्रपंचचातुर्यविचारविज्ञ-श्चा. चम्ति णिक्यनामा द्विजपुत्र श्रासीत् ॥ 23 ॥ देशं वशीकृत्य समृबुट्या । श्रीपाटलीपुत्रनृपं च नंदं । / "नबाप्य संस्थापयतिस्म राज्ये । श्रीचंडगुप्तं सचिवाग्रणीः सः ॥ 4 ॥ धूर्ते धूर्ततरः कलाकुशलि. पुखत्कलाचार्यको । धर्मध्यानपरेषु धार्मिकतमो नित्रंशके निघृणः ॥ विज्ञे विज्ञतमः शमी च । शमिषु बेकेषु ददावधि-श्वाणिक्यः सचिवः श्रियं प्रतिदिन निर्वाहयामासिवान् ॥ 55 ॥ श्रयान्यदा कोशमवेदय रिक्तं । दनप्रपंचाश्रितचित्तवृत्तिः ॥ स्थालं सुरत्नैः परिपूर्य पौरा-नुवाच वाचा चतुरः स मंत्री ॥ e6 ॥ यो मां विजेता स इदं समग्रं । गृह्णातु नो वा विजये यदाहं ॥ दीना स्मेकं हि ततो गृहीष्ये । श्रुत्वेति लोगांधधियो जहर्षुः । / ए ॥ पारेभिरे तेन समं जनौघाः । कीमां परं देवतया वितीर्णाः । / ते पासका अन्यजनस्य हारिं । कुवैति चाणिक्यजयं ददानाः ॥ ॥ दिव्याश्चेत्पासकास्ते कचिदपि समये वैपरीत्यं व्रजेयु- यो जीवैः प्रमादारुतमनुज नवैः कर्मभिः प्रेर्यमाणैः । / जोगानोगाजियोगैर्गतसुकृतधनैनैव लन्यं भवेऽस्मिन् । वारंवार व्रमभिः सु. / जिनवरवृषाध्यासितं मानुषत्वं ॥ e5 ॥ अथ धान्यदृष्टांतः-एकत्र कृत्वा जस्तोद्भवानि । धान्यानि Page #26 -------------------------------------------------------------------------- ________________ नवर्म सर्वाणि च सर्षपाणां ॥ निक्षिप्यते प्रस्थक एक एषु । पर्यंतसिंघाविव सक्थुमुष्टिः ॥ 500 / / श्रा. बन हूय वृधा शतवर्षदेश्या । दत्वा करे सूर्पकमुच्यते सा ॥ संशोध्य शीघं कणराशितोऽस्मा-त्तान् सर्षपस्त्विं विरलीकुरुष्व ॥ 1 ॥ सा वृछा कणराशितो विविधशात्तत्सर्षपप्रस्थकं । निष्कास्याथ पृथ- घेव करोति तदपि प्राणी नृजन्मच्युतो ॥ यातः सूक्ष्मनिगोदयोनिषु महामोहांधकारावृतः । श्रीजैनें. वृषान्वितं न लनते तन्मानुषत्वं पुन्ः॥2॥ अथ द्यूतदृष्टांतः--अष्टोत्तरस्तंभशता सजात् । कस्यापि राशस्तनयोऽन्यदाऽस्य ॥ बृहत्तरश्चितयतिस्म राज्यं । गृह्णामि वृक्षं जनकं निहत्य ॥ 3 ॥ कु. मारचिंतां सचिवः स्वबुट्या । विज्ञाय राज्ञः पुरतो जगाद । स्थानेऽयेते मंत्रिषु राज्यमुद्रा । नृपैर्यतोऽमी नयनानि तेषां ॥ 4 ॥ निमंत्र्य नृपः सुतमादिदेश । हे वत्स रीतिं शृणु मे कुलस्य ॥ यो राजसु राज्यमनाः सनां स । जयेदिमां तस्य ततोऽस्ति राज्यं ॥ 5 ॥ श्यं सजा तात कथं हि जे. या। पुत्रेण पृष्ट नृपतिर्बनाण । / अष्टाधिकं स्तंभशतं समस्ति । यतः सजायां स्फटिकाश्मजातं ॥ 6 ॥ अष्टाधिकं कोणशतं च तेषु । प्रत्येकमेतत्परिधिक्रमेण ॥ अष्टोत्तरं ते शतमत्र वारा--नेकैकशो । / द्यूतवशेन जेयाः ॥ 7 ॥ छ क्रमेणैकककूणकस्य । हारियदि स्याज्जयतोंतराले । तदा पुनर्मूलत Page #27 -------------------------------------------------------------------------- ________________ नरवर्मः एव जेया । इति प्रणीते स तथा च लमः ॥ 7 ॥ लोनाघातमतिस्ततः स तनयो जेतुं प्रवृत्तः सः चमिनां । दैवात्सोऽपि कदा घुणादरवशात्प्राप्नोति राज्यं पुनः ॥ जीवोऽयं भववारिधौ निपतितस्तत्रामि. तां घोलनां । नानाकष्टकरां गतस्तदपि नो यो नृतामनुते ॥ ए ॥ अथ रत्नदृष्टांतः-श्रेष्टी पु. राऽब्रुघ्ननामधेयो । नैकानि रत्नानि महार्थभांजि ॥ श्रासन गृहे तस्य परं स तेषां । मोहात्सदा विक्रयमीहते न ॥ 10 ॥ देशांतरे सोऽगमदैन्यदाथ । रत्नानि निष्कास्य तदीयपुत्राः ॥ सर्वाणि वै. देशिकवाणिजानां । समर्पयामासुरेनल्पमूल्यैः ॥ 11 ॥ ततो गृहे पर्वदिने प्रचक्र-रूचं ध्वजास्ते धनकोटिमानाः ॥ यहाऽचलायाः श्रिय एतदेव । फलं जनैः कीर्तिरवाप्यते यत् । / 12 ॥ धनः स्वगेहे समये समेतो । रत्नानि स्वीयानि न पश्यतिस्म ॥ ततः स पब सुतान समस्तान् । तेऽप्यूचु. रेस्मै सकलं स्वरूपं ॥ 13 ॥ कोपारुणांगस्तत एष ऊचे । रेरे कुपुत्रा रचितं किमेतत् ॥ रे यात यातालमेलं नवजी-रत्नविना नांगमनीयमैत्र ॥ 14 ॥ रत्नालोकपरास्ततः प्रतिदिशं सर्वेऽथ तस्यांगजा । जग्मुस्तेऽपि कदापि दैववशतस्तान्याप्नुवंति चिरं । स्नानं नरजन्म मोहवशतो हा हारितं हेलया । नौसाद्येत पुनश्चतुर्मतिमहो जीवमद्भिर्भृशं । / 15 / / अथ स्वप्नदृष्टांतः Page #28 -------------------------------------------------------------------------- ________________ नरवर्म धूर्तेषु धूर्तः सरखो हितेषु । मुग्धेषु मुग्धश्चतुरेषु ददाः ॥ निजैर्गुणैश्चित्रितविश्वलोकः । श्री. चति मूलदेवोऽजनि राजपुत्रः ॥ 16 ॥ नमी ब्रमन् पादवलेन वृत्तिं । कुर्वन मठे कार्पटिकेन साई ॥ सुष्वाप चंद्रं वदने विशंतं । स्वप्ने ददर्शेष समं च तेन ॥ 17 ॥ अथोचितः कार्पटिकः प्रजाते । स्वप्नं जगौ कार्पटिकवजानां ॥ तेऽप्याहुरस्मै शशिसंनिकाशं । लब्धासि जो रोट्टकमेंकमत्र ॥ 17 ॥ मध्याह्नकाले स गतोऽथ भिदा । ससर्पिषं रोट्टकमेकाप । / चखाद तुष्टोऽजनि खंडतो वा । संतुध्यति श्वा न तु केसरीशः ॥ 15 ॥ श्रीमूलदेवः श्रुतिशास्त्रविझो-पाध्यायपाधै फलदानपूर्व । / स्वप्नं नाणत्वा फलमोपप्रत । स प्राह राज्यं जविताऽचिरात्ते । / 10 ॥ आनंद्य तदाक्यमथो पुरांतनिदाप्तकुटमाषकणैर्गुणझः ॥ मासोपवासादितपःकृशस्य । सोऽकारयत्पारणकं सुसायोः ॥ 21 ॥ स. द्भावतः कास्तिपारणस्य । श्रीमूलदेवस्य ननोंगणस्था ॥ देवांगना कापि बजाण हृष्टा । जो भोग युक्तं हि वरं वृणीष्व ॥ 22 ॥ प्रोचैर्जगौ तांप्रति मूलदेवः । सहस्रहस्तीं विराजमानं ॥ प्रयत्न राज्यं गणिकां गुणाब्यां । तां देवदत्तां मम देहि देवि ॥ 23 ॥ नविष्यतीदं ध्रुवमेव सर्व । प्रोच्येति याता निजमोस्पदं सा ॥ ययौ दिने सप्तमके स मुल-देवोऽस्तकंपां नगरी च चंपां ॥ 24 ॥ Page #29 -------------------------------------------------------------------------- ________________ नवर्म: तस्यामपत्रे नृपतौ विनष्टे । सर्वी पुरी ब्राम्यति पंचदिव्ये ॥ न कोऽपि जज्ञे नृपपदयोग्य-स्तत. स्तदोगदिनुमूलदेवं ॥ 25 ॥ राज्याभिषेकं कृतवांस्तदास्य । जयध्वनिः खे त्रुवि विस्तृतश्च ॥ श्री. मुलदेवोऽजनि चूमिपालः । किमन्यथा दैवतगीनवेन्नु ॥ 16 ॥ जातं दिनैः सप्तगिरस्य राज्यं । 27 स्वप्ने समानेऽपि सहस्रनागं ॥ श्रुत्वा ततः कार्पटिको विषणो । हा स्वप्नरत्नं चणकैरहारि ॥ 7 ॥ दाराम्लं बहुवातिकं कवलयन भोज्यं जमो निकुक-स्तत्स्वप्नाय पुनः पुना रचयते स्वापं तले शी. तले ॥ श्वं खेदगतः कदापि जनते स खममेतत्परं । व्रष्टो मर्त्य नवात्पुनर्न लनते जीवो जवं मानुषं ॥ 20 ॥ अथ राधावेधदृष्टांतः-पूर्वमिंडपुरे जज्ञे । राजा दत्तो दयान्वितः ॥ पोषणापान नाज्जातः । प्रजानां जनकोपमः ॥ 1 ॥ ज आविंशतिस्तस्य । श्रीमालीप्रमुखाः सुताः ॥ कैलासप्रतिबिंबेन । रुदा द्विगुणिता श्व ॥ 2 ॥ कल्पमस्य शाखाव-ऊझिरेऽनेकशः प्रियाः ॥ एका 'स्य मंत्रिसूः पत्नी । पाणिग्रहदिनेदिता ॥ 3 ॥ अथान्यदा ऋतुस्नातां । गवादस्थां पितुर्गुहे ॥राज्पात्तीं वजन् राजा । तामपश्यत शची श्रियं ॥ 4 ॥ पपड पुरुषं केयं । सोऽवक देवं तव प्रिया ॥ ततो रात्रिं तया साई-मवसन्नृपपुंगवः ॥ 5 ॥ तस्याः कुदो नाग्ययोगा-पुण्यपात्रर्मवातरत् ॥ Page #30 -------------------------------------------------------------------------- ________________ नवर्मः कोऽपि गर्नतया जीवः । शुक्तौ मौक्तिकवत्तदा ॥ 6 ॥ तदा नृपोक्तसंकेतान् । प्रसादांश्च दिनं c। न तत् ॥ थापृच्छ्य सचिवः पुत्रीं । पत्रे मंत्रमिवालिखत् । / 7 / / पुत्रं सुरेंद्रदत्ताख्यं । पूर्वाशेव दिवा । करं ॥ प्राप्ते काले प्रसूता सा । स्वजनप्रमदप्रदं ॥ 7 ॥ पर्वतामिकबहुल-सागरास्तद्दिनेऽपरे । / जा झिरे गृहदासीभ्यो । दिग्न्यस्तारा श्वांगजाः ॥ e॥ तैर्मिनरूपकैः सार्ध । क्रीमां कुर्वन निरंतरं । / रेजे सुरेंद्रदत्तोऽसौ । जयंत श्व सुंदरः ॥ 10 ॥ कलार्थमन्यदा मंत्री । कलाचार्याय तं ददौ ॥ अन्ये राजसुतास्तत्र । न्यस्ताः संति पुरैव हि ॥ 11 ॥ ते सौख्यलालिता मत्ता । महादुर्ललिताः । सदा ॥ न कुर्वति कलान्यासं । स्वेदाचारविहारिणः ॥ 12 ॥ किंचिदंतमाचार्य । संमुख तामयंत्यैमी ॥ न सहते वचोमात्रं । ही दुर्जेया मदा यतः ॥ 13 ॥ गृहे गत्वा जगदुस्ते । मातृभ्यो नि. जतामनं । चुक्रुशुस्ता अपि भृशं । कलाचार्य रुषाकुलाः ॥ 14 ॥ नपेदते कलाचार्य-स्तानु न्मादवशंवदान् ॥ बुरिका कांचनस्यापि । क्षिप्यते किं निजोदरे ॥ 15 ॥ कलाचार्य जगौ म्ण्त्री। तथा ताड्यः स्वपुत्रवत् ॥ यथा जानायैयं मंछ । स्वनामसदृशाः कलाः ॥ 16 ॥ स विनीतः क. लान्यासं । प्रचक्रे गुरुतामितः ॥ जायते हि कलावृश्य । विनयो मुख्यकारणं ॥ 17 ॥ अनध्याया Page #31 -------------------------------------------------------------------------- ________________ चरित्र नखर्म श्वैतस्य । निकाः स्खलनां व्यधुः ॥ स च प्रमादं खलव --- - मंचर शिक्षारतोऽनवत् ॥ 18 ॥ नुक्रमेण ताः सर्वा । राधावेधादिकाः कलाः ॥ शिक्षयित्वा कलाचार्य । व्यार्पयत् सचिवाय तं ॥ 17 ॥ पथ श्रीमथुरापुर्वी । जितशत्रुनृपोऽजनि ॥ सदा यस्य यशोहंसो । रमते मानसे सतां श ॥ 50 ॥ तनया निर्वृतिनाम्नी । लावण्यैकनिकेतनं ॥ जूपतेस्तस्य जातिस्म । लक्ष्मीरिख पयः पतेः ॥ / 21 / / संजातयौवनोदग्रा । सा संस्नप्य विजुष्य च ॥ जनन्या मुमुचे उप-पार्श्वे निधिरिव श्रियां ॥ 22 ॥ राजोचे वरयोग्यां तां । वत्से स्वच्छे वरं वृणु ॥ राधावेधकलागेहं । ज्यात्तात वरो मम ॥ 23 ॥ जूरि सैन्यकलामात्य - युक्तां तां नृपतिस्ततः ॥ प्रैष दिंद्रपुरे दत्त - पुत्रै रम्यकलैः कले ॥ 14 ॥ सौ मदीयपुत्राणा - mA~gatAsti स्वयंवरा ॥ प्रवेशोत्सव मैतस्या । दत्तो हर्षादिति व्यधात् ॥ 25 ॥ मंत्रिणो पतिं प्रोचु - विविधांस्तनयस्तव ॥ श्रुत्वा कखोज्ज्वलानेषा - जगता स्ति गुणरागिणी ॥ 26 ॥ ततस्ते तनयो योऽस्या । राधावेधादिकां कलां ॥ दर्शयिष्यति तस्यैषा । हर्षेणोद्दादमिद्धति ॥ 27 ॥ कारयित्वा पुरे शोनां । जूपो निजसुतैर्वृतः । रचितस्फारशृंगारः । सपौरो निर्ययौ बहिः ॥ 2 ॥ मंडपं कारयित्वाथ । चक्रे स्तंनः समुचितः । वामप्रदक्षिणावर्त्त - त्रा Page #32 -------------------------------------------------------------------------- ________________ नरवर्म: म्यचक्राष्टकान्वितः ॥ शे ॥ अधोमुखी स्तनमूर्ध्नि । स्थापिता यंत्रपुत्रिका ॥ अभिधां राधेति यः । / स्या । पाहुः शास्त्रविदो नराः ॥ 30 ॥ अधस्तैलभृते कुंडे । न्यस्तनेत्रेण धन्विना ॥ बाणमूर्ध्वः मुखं मुक्त्वा । सा वेध्या वामचक्षुषि ॥ 31 ॥ तत्रागात्कृतशृंगारा । पाणौ कृत्वा वरजं ॥ सा बा. ला स्वीयरूपेण । प्रत्यक्षेव सुरांगना ॥ 32 ॥ श्राद्यं श्रीमालिनं पुत्र-मौकार्याद क्षितीश्वरः ॥ विध्वा राधामिमां कन्यां । साई राज्यश्रियोहह ॥ 33 ॥ सोऽथ जातसजादोज-कंपमानकरदयः ॥ नाशकोडनुरोदातुं । का वार्ता बाणकर्षणे ॥ 34 ॥ यथातथा समुदाय । बाणमाकृष्य पा. णिना ॥ यत्र वा तत्र वा यात्वि-त्युक्त्वा सोऽथ मुमोच तं ॥ 35 ॥ गत्वा चक्रांतं तद्वाणो । न. मानो न्यपतञ्जवि ॥ धजाग्रती कला यहा । विमंवयति कं न हि ॥ 36 ॥ अथ श्याममुखो पो। द्वितीयं सुतमादिशत् ॥ तताऽशक्तः सोऽपि जज्ञे । लोकानां हास्यनाजनं ॥ 37 ॥ धनव्याः प्रा. णिनो ग्रंथि-नेदं कुर्वति नो यथा ॥ तथैव तेषु नैकोऽपि । राधावेधं व्यधाक्रमात ॥ 30 ॥ त. तश्चिंताचितादग्ध-चैतन्यो नृपतिस्तदा ॥ चिंतयामास हा चित्ते । कथं पुत्रैर्विमंत्रितः ॥ 35 ॥ वरं कुलं विना पुत्र-नं जातैरपि निष्कलैः ॥ अवृदकं वनं रम्यं । न पुनर्विषवृदकं ॥ 40॥shu Page #33 -------------------------------------------------------------------------- ________________ nakharma कार्कपत्रनिःश्रीक-वदनं धरणीधवं ॥ मंत्री स्माह प्रजो चिंता । क्रियते किं नवादृशैः । / 4 / / जन एकः पुत्रस्तवाद्यापि । विद्यते मम सद्मनि । पूर्वसंकेतमाख्याय । राज्ञः संस्मास्तिओ हृदि ॥ 4 ॥ शीघमोकारितस्तत्र । तां सभां प्रविशन्मुदा ॥ निजाकृतेविलासेन । लोकांस्तोषयतिस्म सः ॥ 43 ॥ सर्वराजनकादिष्टो । राधावेधस्य कर्मणि ॥ स सिंह श्व निःदोभो । गत्वा स्तंगतले स्थितः ॥ 4 ॥ बध्वा परिकरं सम्यक् । बाणमोकृष्य निश्चलः ॥ अधोमुखस्तैलपात्रे । चक्रघ्रमणमैदत ॥ 45 ॥ श्रीमालिपर्वताद्यास्ते । पार्श्वस्थाः स्खलनां व्यधुः ॥ नदस्तासिः कलाचार्यः । पुरोऽस्थातर्जनापरः ॥ 46 / / राधाया वेधर्मकरो-देयं गुणनिकामिव । / अथवा दुष्करं किं स्यात् । सदत्यस्तकलाय. तां ॥ 4 ॥ कन्या सा वरमालिकां पुलकिता कंठे न्यधादर्षणं । पुष्पाणां विदधुः सुरा जयजया रावं जना निर्ममुः । / राजा मंत्रिवरस्तथा परिकरो जज्ञे महानंदलू-विद्या कस्य न विस्मयाय - वने हज्जागरूका जवेत् ॥ 40 ॥ वर्यः कृतार्थः ससुतः सराज्यो । जज्ञे स्वयहिं तनयोत्तमाय ॥ स्तुत्वेति राजार्पितराज्यनारः । सुरेऽदत्तोऽजनि सौख्यत्नागी ॥ ए ॥ राधावेधर्मतीवदुष्करम, कृ. वापि केचिनरा । जायंते सुखभाजनं परमेहो मानुष्यजन्मोनिनः । / जीवो दुर्ललितः सदा निपति Page #34 -------------------------------------------------------------------------- ________________ नरवर्म तः संसारचक्रमे । नृत्वं नो लानते सुनिवृतिसुखश्लेषावहं हा पुनः ॥ 50 ॥ इति राधावेधदृष्टां tH॥ asti हृदो योजनलदमान-स्तोयानि यस्य स्थगितानि संति ॥ सेवाल्जालैत्तिन्व्। स्थ-प्राणीव कर्मप्रकरैर्दुरंतैः । / 27 ॥ अनेकशो मत्स्यकुलानि तत्र । संत्यन्यदा वायुवशेन जज्ञे 31 ॥ सेवालनेदादिवरं च तेन । मत्स्याग्रणीः कोऽपि नगो ददर्श ॥ 55 ॥ राकेंदुकांत्या विमलं वि. हायो । विलोक्य होद्रहुतारतारं ॥ अदृष्टपूर्व निजमत्स्यवगे । वीदार्थमामंत्रयितुं जगाम । / 60 / / हस्तीव यूथेन वृतः स मत्स्यै--बनाम पश्यन् विवरं समंतात् ॥ वातेन यो मिलितं तदेवं । वि लोकमानोऽपि परं न लेभे ॥ 61 ॥ ताहकसेवालजालैरविरलविरलैरावृते चर्मकल्पै--आमं वाम हृदेऽस्मिन श्रमरहितमना एष मत्स्यस्तदेव ॥ वीदांचके कदाचिहिवरमिह परं नौश्नुते क्र्म्जाले|आप्त्ः संसारचक्रे गतमनुजजनिर्मानुषो मानुषत्वं ॥ 6 ॥ इति च्र्म्दृस्स्त्ताण्त्ः॥ शतजारमयो लोहगोलकः शक्तितो दिवः ॥ देवेन मुक्त आयाति । मासैः पर्यिदेव हि ॥ 63 ॥ रजोः प्रमाणमे कस्य । तदेव कथितं जिनैः ॥ चतुर्दशभिरेताभि--औकमानं प्रकीर्तितं ॥ 64 ॥ एकरज्जुप्रमा णेन । विद्यते मिमंडलं ॥ हिगुणा दिगुण मानैः । संत्यस्मिन द्वीपसागराः ॥ 65 ॥ गतेषु ते. Page #35 -------------------------------------------------------------------------- ________________ नरवर्म वसंख्येषु । स्वयं चरमणोंतिमः । / एकरज्जुप्रमाणेन । विद्यते सागरो महान् ॥ 66 ॥ प्राच्यां मु बन क्तं युगं तस्मिन् । पश्चिमायां तु संबिला ॥ दुर्घटो हि मियो मेलः । क्ल्लोलाह्त्योस्त्योः॥ 67 ॥ असंख्याते गते काले । योर्मेलोऽपि देवतः ॥ युगबिद्रे संबिलायाः । प्रवेशो दुष्करो यथा ॥ 6 ॥ 33 तथा कोमिनिर्बादं । प्रेर्यमाणस्य देहिनः ॥ अपारे जवपाथोधौ । दुर्खनं मानुषं जनुः ॥ 6e। शति युगदृष्टांतः ॥ श्रय परमाणुदृष्टांतः-स्तंनं सुरः कोऽपि महांतमेकं । खमानि कृत्वा च वि. चूर्य पूर्ण ॥ ततः स चूर्ण परमाणुरूपं । चिक्षेप सर्व नलिकांतराने ॥ 70 ॥ शीघं स गत्वा सुरशैलचूलां । ददौ महाफूत्कृतिमैकवारं ॥ ययुस्ततो वातवशेन नुन्ना । दिशो दिशं ते परमाणवो द्राक् ॥ 11 ॥ देवो वा दानवो वा पुनरपि परमाणुनमून मेलयित्वा । स्तनं तैरेव कुर्यादपि विधिवशतः काकतालीयनीतेः ॥ मानुष्याजष्ट एष प्रबलबलमहामोहराजस्य वश्यः । सर्म मानुषत्वं प. रमिह लानते नैव जीवो जवेऽस्मिन् ॥ 12 ॥ दृष्टांतमालानिरनिराप्य । सन्मानुषत्वं जिनधर्मयु क्तं ॥ निमेषमात्रोऽपि विवेकविर्3a-धर्मप्रमादो न कदापि कार्यः ॥ 13 ॥ मानुष्यजन्मन्यनि. पता या । रसालसालोपरि मंजरी सा ॥ तत्रापि यो रम्यविवेकपोषो । निस्सीमभाग्यावसरः स जं. Page #36 -------------------------------------------------------------------------- ________________ चरित्र नरवर्म: तोः ॥ 14 ॥ इदं समग्रं नृप धर्मसेवना-avayaMbhRdbhAya'malaM शरीरिणां ॥ धर्मः स सम्यक्त्ववशेन जायते । तद् ज्ञातयोर्देवगुरुस्वरूपयोः ॥ 15 ॥ तथाहि-यो वर्जितः पंचन्निरंतरायै-हास्येन र. त्याऽरतिनीतिशोकैः ॥ मिथ्यात्वकामाऽविरतिप्रमीला-देषैर्जुगुप्साजमतातिरागैः ॥ 16 ॥ अमी. निरष्टादशनिर्विमुक्तो । दोषैस्तमःपुष्टिकृते प्रदोषैः ॥ तथा चतुस्त्रिंशदुदारसार-विस्तारिशोनातिशयानिगम्यः । / 77 ॥ समस्तजीवे करुणाशरीरः । संप्राप्तसंसारपयोधितीरः ॥ देवाधिदेवः कृतशकसेवः । सर्वावभासी शिवसझवासी । / 30 ॥ श्रीवीतरागो जुवि भाति योऽत्र । स एव देवो न परे सदोषाः ॥ नित्यं मनःकायवचःप्रपंचइ-ध्येयः प्रणम्य स्तवनीय एषः ॥ जाए ॥ दिने निशांयां प. थि कानने गृहे । स्वापे सुखे दुःखनरेऽप्येनारतं ॥ यो वीतराग हृदयान मुंचति । तं मुक्तिरामो दहनाय वांगति ॥ 70 ॥ सकामाः सरामाः समानाः समोहाः । सदंनाः सलोनाः सकोपाः सपा. पाः ॥ यदि स्युश्च देवास्तदा को विशेषो । नरैः साईमेषां समानत्वनाजां । / 71 ॥ अन्यत्र देवे विगतस्वरूपा । श्रीवीतरागे कृततत्वरूपा ॥ विनिश्चितार्था हदि देवबुद्धि-र्या जायते सा सुकृतस्य गर्जा ॥ 7 ॥ अथ गुरुः-पम्नेदयुक्तं व्रताचरंतः । पजीवकायान परिपालयंतः ॥ अकल्प्य Page #37 -------------------------------------------------------------------------- ________________ चरित्र नरवर्म मौहारमैनाहरंतो । नैवाददाना गृहिजाजनानि ॥ 3 ॥ पट्यंकमासंदिकर्मुडाहाना । गेहे निषद्यां च न संदधानाः ॥ याजन्मतः स्नानमनाचरंतः । स्वदेहशोनां परिवर्जयंतः ॥ 4 ॥ अत्युग्ररूपं यतिपालनीय-मौचारमष्टादशधां दधानाः ॥ त्रिगुप्तिगुप्ताः समितीश्च पंच । प्रपंचयंतश्चतुरावधानाः ॥ 5 ॥ नवापि तत्वानि विचारयंतः । सिहांतसिंधुं हृदि धारयंतः ॥ नत्सर्गमार्गेऽप्यपवादमार्गे । विचारवंतो विगतप्रमादाः ॥ 6 ॥ कुर्वत जच्चैदिविधं तपोऽपि । सर्वक्रियायां बहुधा विधिज्ञाः । / हृ. हाणिकायैरपि संवहंतः । स्वाध्यायपीयूषरसं पितः । / 7 / / परोपकारप्रवणाः स्वसत्त्वा-'नुरूपयनायतमानचित्ताः ॥ समस्तविध्वस्तकुकर्मयोगाः । साधुक्रियासु प्रबलोपयोगाः ॥ 7 ॥ ममत्वमा यामदमानलोग-क्रोधादिभावारिंगणं जयंतः ॥ संत्यक्तसंगा अतिशांतदाताः । सर्मकर्माचरणे. न कांताः ॥ 5 ॥ प्रबोधयंतो जाविकांबुजानि । सचक्रहर्ष परिपोषयंतः ॥ मोहांधकारप्रसरं हरतो । / महःस्वरूपा नुवि जानुरूपाः ॥ e. ॥ चंडोपमानाः कृतसन्चकोर-प्रमोदपूरा वरतारकेशाः ॥ मेरूपमा. निश्चलचित्तवृत्त्या । निराश्रयत्वादनिलोपमानाः ॥ 1 ॥ अधृष्य नावेन मृगारिकल्पाः । ॥ शौंडीर्यचर्यानिरत्रस्तभावाः । / गंभीरजावेन पयोधितुल्याः । सर्वसहत्वेन वसुंधराभाः ॥ 2 ॥ शि Page #38 -------------------------------------------------------------------------- ________________ नरवर्म ध्यपशिष्यावलिदत्तशिदा । दक्षेषु मुख्याः कृतजीवरदाः ॥ चारित्रसंसाधनबहकदाः । सदर्पमोहो. रंगरंगतादाः । / e3 ॥ अकिंचनाः कांचनलोष्टतुल्याः । समस्तलोकोऽधृतपापशल्याः ॥ एवंविधाः श्रीनवर्मराजन् । सदागमझा गुरखो नवंति ॥ ए ॥ अनादिसंसारपयोधिमध्ये । पोतायमानेषु 36 मुनीश्वरेषु ॥ नक्तस्वरूपेषु गुरुत्वबुद्धि-यस्यास्ति सम्यक्त्वगुणोऽपि तस्य ॥ 45 ॥ एभिर्गुणौधैः पखिर्जिता ये । प्रहेषपोषाय सखी गवंतः ॥ सारंनलोकव्यवहाररंगा । रामारमारागवशीकृतांगाः ॥ 6 ॥ कुसंगलीलाहतसत्यशीलाः । कुप्राहमूलाः प्रमदानुकूलाः ॥ अत्यंतमोहाः कुगतिप्ररोहा । विज्ञेन ते दुरत एव हेयाः ॥ 7 ॥ स्वलिंगिनो वा परलिंगिनो वा । सुमार्गवाह्याः कुगुरुस्वरूपाः ॥ स्वयं प्रमादोनिततत्वरूपाः । कूपा व त्याज्यपदे विधेयाः ॥ एज ॥ तीर्थकरेन्यो गतरागमोहदेषोदयेभ्यः सदयाशयेन्यः ॥ एकांतनित्योपकृतौ स्थितेभ्यो । यो जात पादौ त्रिपदीप्रदानात ॥ एए ॥ गणंधलब्धिधरैः सुधीरैः । संसूत्रितो यः सुविचित्रसूत्रः ॥ अनेकस्वार्थप्रचयेन पूर्णा । / मुक्ताकरमश्रियमाततानः ॥ 100 ॥ दृष्टांतयुक्तिस्थितिहेतुयुक्त । श्राद्यंतमध्ये व्यनिचारमुक्तः ॥ a. नेकषानुतनयप्रपंच-चातुर्यचारीकृत विश्वविश्वः ॥ 1 ॥ रत्नप्रदीपः शिवमार्गगानां । दिवाकरानो Page #39 -------------------------------------------------------------------------- ________________ नरवर्म भविकांबुजानां ॥ सुधोपमानो विबुधव्रजानां । पोतो जवाब्धौ पततां जनानां ॥ 2 ॥ सिघांत एषः । बनवतकर्मजालो । vasa_वश्यं हृदयांतराले ॥ यस्य प्रसन्नीकृतमानसस्य । स एव धन्यः सुकृती कृती c॥ 3 ॥ अदेवदेवौ कुगुरुं गुरुं वा । कुधर्मधर्मावहितं हितं वा ॥ गुणागुणौ वा बहुपापपुण्ये । न वेत्ति जंतुः समयेन हीनः ॥ 4 ॥ जिनप्रणीते शुनधर्ममार्गे । विश्वत्रयोद्योतिपदार्थसाथै । / जी. वादितत्वे च तथेति बुधिः । संजायते जव्यजनस्य भाग्यात् ॥ 5 ॥ देवे गुरौ श्रीसमये नरेश । शंकादिदोषाऽकलुषीकृतस्य ॥ संपद्यते या प्रतिपत्तिरुच्चैः । सम्यक्त्वमेतत्प्रवदंति विज्ञाः ॥ 6 ॥ त्रै लोक्यपद्मोदयकारकेऽस्मिन् । सम्यक्त्वतत्वे सति ये पदार्थाः ॥ पाल्याः प्रहेया श्रय लिंगजूताः । संक्षेपतस्तान कथयामि राजन् ॥ 7 ॥ अविहजयणा 6 चन सहहण उ तिलिंगं 3 दसविणय 10 तिसुधि 3 पंचगयं दोसं 5 अपनावण सण 5 लकणपंचविहसंजुत्तं 5 बनावणानावि यं च 6 ठाणं श्य सत्तसहितकणनेयविसुद्धं च सम्मत्तं ॥ जीवादितत्वेषु सुसंस्तवो यः । सेवा सुदृष्टिवतिनां न संगः । / नत्सूत्रनाजां च कुदर्शनानां । श्रघा चतुर्धा परिपालनीया ॥ 7 ॥ पहे. प्रणीतगमन्नंगनयानुयोग-सुश्रूषणं प्रतिदिनं जिनधर्मरागः ॥ श्रीमज्जिनेषु जिनधर्मरतेषु वैया Page #40 -------------------------------------------------------------------------- ________________ नव वृत्त्यं त्रिवेति मुनयः प्रवदति लिंगं ॥ 9 ॥ पंचप्रकारे परमेष्टिवर्गे । धर्मे श्रुते शासनचैत्ययोश्च ॥ चरित्र दर्शने यो विनयः स विज्ञे - विज्ञेयमिवं दशधापि सम्यकः ॥ 10 ॥ देवो जिनो जिनमतं जि नमार्गरक्ताः । संसारसारमिति शुर विधेयं ॥ शंकादिदोषनिवदो ननु पंचभेदः । सम्यक्त्वदू38 करः परितोऽपि यः ॥ 11 ॥ वादी कविर्धर्मकयस्तपस्वी । नैमित्तिकः प्रावचनी सुसिद्धः ॥ वि द्याधरोऽष्टौ प्रतिभाप्रभावात । प्रजावकाः श्रीजिनशासने स्युः ॥ 12 ॥ कौशल्यमुचैर्जिनशासनेऽस्मिन् । प्रजावनातीर्थनिषेवनानि ॥ नक्तिस्थिरत्वं सुगुणाश्च पंच । सम्यक्त्वमेते parinRSaya'ti । / 13 / / स्युः पंच राजन्निद लक्षणानि । निरंतरायोपशमः समंतात् ॥ संवेगरंगः करुणानिषंगो । निर्वेद प्रास्तिक्यमतिस्तथा या ॥ 14 ॥ कुतीर्थिकानां च कुदेवतानां । कुतीर्थिकैराश्रितजैनमूर्तेः ॥ सं भाषणाहारसुगंधिदान - स्तुतिप्रामालपनं न कार्ये ॥ 15 ॥ राजाभियोगोऽथ गणा नियोगो बलाभियोगश्च सुरानियोगः ॥ कांतारवृत्तिर्गुरुनिग्रहो वा । व्याकारषट्कं जिनशासनेऽदः ॥ 16 ॥ यस्तीति नित्यः कुरुते कृतानि । क्तेऽस्ति निर्वाणमथास्ति मोदः ॥ स्थानानि सम्यक्त्ववताममूनि । श्रद्यानगम्यानि भवंति षोढा ॥ 11 ॥ मूलं वारं प्रतिष्ठान मौधारो जाजनं निधिः ॥ सम्यक्त्वं Page #41 -------------------------------------------------------------------------- ________________ नरवर्म सर्वधर्मस्य । षोढा तद्भावना भवेत् ॥ 17 ॥ व्याख्या-देश लहु मुस्कफलं । देसणमूले दढं मि ध । चन म्मदुमे ॥ मुत्तुं दंसणदारं । न पवेसो धम्मनयरंमि ॥ 15 ॥ नंद वयसाहान । दसणपीटंमि सुः । पश्छमि ॥ मृदुत्तरगुणरयणाणं । दंसणं अकयनिहाणं ॥ 20 ॥ सम्मत्तमहाधरणी । थाहारो c। रणजीवलोयस्स ॥ सुयसीलमणुन्नरसो । दंसणवरनायणे धर ॥ 21 ॥ इति सम्यक्त्वसप्तषष्टिने । दाः ॥ सम्यक्त्वमिदं नृप सप्तषष्टि-दैविशुद्धं प्रतिपालनीयं । स्थानानि मिथ्यात्वमयानि यानि । नवंति भूयः प्रवदामि तानि ॥ 17 ॥ स्नानानि दानं पितृपिंपातनं । होमोपवासादितपोनिषेव. नं ॥ संक्रांतिसोमग्रहणादिकाः क्रिया। न कल्पते लौकिकतीर्थसंगमे ॥ 15 ॥ गोपूजनं चंद शाप्रदानं । लानाय लंबोदरपूजनं च । / षष्ट्यर्चनं मातृनिवेशनानि । जिने परे वाऽप्युपयाचिता नि ॥ 20 ॥ हाब्यादिपूजा पितृपिंडपातः । शनैश्वरे तैलतिलप्रदानं ॥ मिथ्यात्विदेवीसुरवैद्यनाथ -पूजा रवींदोदिवसे तपांसि ॥ 21 ॥ श्रास्थिति तशरावकार्पणं । पाएमासिकी वार्षिकी ह्यमि कारिका ॥ पूजाविषापरिधानवासरे । यो रुक्मिणी गिणिसोनिणीकृते ॥ 55 ॥ कुदृष्टिवर्गे पद पातनाषणं । बुधाष्टमीपूजनमुत्तरायणं । जलांजलिर्वारिघटादिगोचर-प्रपाप्रदानं शिवरात्रिजागरः Page #42 -------------------------------------------------------------------------- ________________ 40 नरवर्म ॥ 23 ॥ रेवंतमार्गाधिपपूजनानि । मिथ्यादृशां सद्मनि लाजदानि ॥ मावे निशि स्नानघृतादिदाचरित्र नं । कन्याधनं पादपरोपणानि ॥ 24 ॥ मिथ्यात्वधर्म श्रुतिरिंद्रजाल - प्रेक्षा कुमारीजन चोजनादिकं । पुत्रपतेर्दर्शदिने च शोजनं । धर्माय कूपादिसरःसुखाननं ॥ 25 ॥ खनेका लोकगतेनादिषु । स्थानेषु मिथ्यात्वमयेषु नूपते ॥ धेर्जलानां चुबुकोपमान्यय । प्रोक्तानि वर्ज्याण तथा पराएयपि । / 26 / / पत्रैर्विमुक्तो दिनकृनशेश-स्यक्तो मलौघैर्मुकुटों मणिश्च ॥ विजाति यद्दद् द्युतिजालमाली । सम्यक्त्व में भी रहितं तथैव ॥ 27 ॥ व्यस्मिन हृदंतः स्फुरति विलोक्यां । तनास्ति यनोंदय मेंति सौख्यं ॥ अस्यैव सम्यक्त्वगुणस्य योगा - ज्जनाः शिवस्याश्रयिणो नति ॥ 28 ॥ यारोप्य यो निर्मलबो धिवीजं । हृत्क्षेत्र नृम्यां सुविवेकतोयैः ॥ वृद्धिं नयेत् प्राज्यरमाविबास- - सौभाग्य नैरोग्यफलं स जुंक्ते ॥ 5 ॥ वायुषः स्युः कुगतौ न पूर्व । तदास्य लब्ध्वा सु गतिं प्रयति ॥ चिंतामणौ चुंबति पाणिपीठं । किं कापि दारिद्र्दशा समेति ॥ 30 ॥ वातैर्यथा तृप्यति नागवर्गः । पयोज्ञरैर्जीवति जीवलोकः ॥ सुधानरैर्हृष्यति देवखोको । धर्म तथा पुष्यति बोधिबीजं ॥ 31 ॥ सम्यक्त्वमिचं बहुधा स्वरूप -- ममाणि धर्मद्रुमबीजजूतं ॥ देवाय धर्म यति Page #43 -------------------------------------------------------------------------- ________________ HARAccAD नखर्म हिनेदाद । बंजण्यमानं शृणु जुप सम्यक् ॥ 32 ॥ स संयमः सप्तदशप्रकारः । दात्यादिनेवहुधा र प्रपाव्यः ॥ यस्मान तीवं शुवि किंचिदैन्य-द्यस्मान्न सारं पुनरत्र किंचित् ॥ 33 ॥ नाम विना झा नमुपैति केवलं । स केवली स्यालमस्य वर्णने ॥ श्राशक्रमाचक्रिणमाशिवं य्ः। फलानि दत्ते वि. 41 घिसेवनेन ॥ 34 ॥ धर्मे द्वितीये गृहिणां च राजन् । पाट्या सदा हादशधा व्रताली ॥ समर्पित. दादशदेवलोका । तमस्ततिध्वंसनसूर्यकटपा ॥ 31 ॥ स्थूलेषु जीवेषु विनाशभावः । संकल्पमुख्यत्रिविधोऽपि हेयः । / संसारनिस्तारकरस्वरूपो । व्रतेषु, पोपम एष धर्मः ॥ 36 / / दारिद्यदौ ग्य. कुणित्वपंगु-कुष्टित्वतिर्यगरकादिनावैः ॥ दुःखान्य नेकानि भवंति हिंसा-संवृतपापप्रचयेन पुंसां ॥ 37 ॥ न हंति योऽन्यान् स परैर्न हन्यते । दुनोति नाऽन्यान् स परैर्न दृयते । अतः स्वतंत्र सुखजावमिलता । कार्या न हिंसा मनसापि धीमता ॥ 30 ॥ सुजम नमीपतिजामदग्न्य-श्रीब्रह्मदत्तप्रमुखा नरेशाः ॥ निस्त्रिंशहिंसावशवासनातो । ही सप्तमं ते नरकं प्रयाताः । इएपारापते मेघरथो नरेशो । दयापरः कीर्तिमवाप विश्वे ॥ क्रमेण तीर्थकरशांतिनाथ-भावेन नृत्वा प्रययौ शिवं सः ॥ 40 ॥ पूजायशःश्रीसुखसंगतानि । पुण्यप्रतिष्टाविजुता हितानि ॥ जति सत्येन तथा । Page #44 -------------------------------------------------------------------------- ________________ नरवर्मः प्रशांता । रिपूरगव्याघजलानलाः स्युः ॥ 1 ॥ सौहाई विश्वासविनाशवैर-संतापपापदयदुर्गती. नां ॥ स्थान तथा मूकजडत्वनिंदा-प्रदं निदानं विपदामलीकं । / 4 ॥ अलीकवाक्योवपापपं" क-संचारसंपूरितकाययष्टिः ॥ अधः पपात प्रथिताऽपकीर्ति-वसुः क्षितीशः सह सप्तवंश्यः । / 4 / / 12 गौमिकन्यापरकूटसाक्ष्य-न्यासापहारप्रमुखाणि राजन् ॥ स्थूलान्यैलीकानि कथंचनापि । देषेण रागेण वदेन विहान् ॥ 43 ॥ पीमा न दुख न परापवादो । न चापकीर्त्तिन दरिडता न ॥ नवावहेला न कलंकको । जवेन्नरस्य त्यजतोऽन्यवस्तु । / 1 / समृतिसिधिस्थिरबुधिशुष्यः । की. र्तिद्युतिप्रोन्नतिशर्मसंगमः । / स्वर्गापवर्गादिसुखानि पुंसां । नवंत्यदत्तस्वपराङ्मुखानां ॥ 45 ॥ को टिल्यकोट्या पखंचनाभि-गृह्णाति योऽन्यस्य धनानि लौटयात् ॥ नवांतरेऽहुधापि वंच्यः । स दत्तसंकेत श्वाऽपनीत्या ॥ 46 ॥ न विस्मृतं नो पतितं पथि स्थितं । गृह्णीयमन्यस्य धनं हिलो. नात् ॥ लोकोनिंदानृपदंमयोग्यं । व्रते तृतीयेऽन्यधनं न लेयं ॥ 4 ॥ शीलं कुलं संयमसाधु वादौ । लादयासत्यमतिश्रुतानि ॥ विषोपमानैर्विषयाभिलाषै--आशुप्तचित्ता जनता न वेत्ति ॥ 4 ॥ गर्ने निवासं जननं विनाशं । चिंतावहेलातनुनिग्रहादान ॥ सकाम आत्मा लगतेऽति Page #45 -------------------------------------------------------------------------- ________________ नरवर्म नृयो । निष्कामजंतुः सततं सुखी स्यात् ॥ 4 ॥ विश्वासहानिर्बहपापखानि-नर्थयोनिः कुग. अनि तेर्निदानं । कलंकहेतुः कुयशोनिवास-स्त्याज्यः परस्त्रीविषयानिलाषः ॥ 20 ॥ पुन्नागवर्या त्रुवि ये परेषां । नारी च वारीमिव संत्यति ॥ नैवं लानंते वधबंधनानि । सुदर्शनश्रेष्टिवदाप्तपूज्याः ॥ 51 ॥ या काम्यते कामनटैर्विविजे-पस्या मनो नैव गुणेषु रज्यते ॥ वेश्यां विवेकस्थितिकी र्तिमानिन । याहारमुबिष्टमिव त्यजति ॥ 55 ॥ ब्रह्मव्रतस्य प्रतिपालनेन । प्रत्नाव नाजः सुरराज. सेव्याः ॥ पावित्र्यपात्रं पुरुषा भवति । श्रीनारदर्षिप्रमुखाः शिवार्हाः ॥ 53 ॥ न दारुनिवरिपांनि धिर्जलै-राहारजालैरुदरं करैर्नृपः ॥ द्विजस्तु दानैर्गगनं समीरणइ-न तृप्तिपात्रं मनुजस्तथा धनैः ॥ 54 ॥ गृहं सुहृत पुत्रकलनवर्गो । धान्यं धनं मे व्यवसायलानो ॥ कुर्वाण छ न हि वेत्ति मूढो । विमुच्य सर्व व्रजतीह जंतुः । / 55 / / परिग्रहं संतनुते यथा यथा । तथा तथा मोहनरेण पीड्यते ॥ हा हारयित्वा नरजन्म मोहतः । संजायतेऽनादिनिगोदजंतुषु । / 26 ॥ मोहव्यतीतस्य नरस्य यत्सुखं । न तत्सुखं केशवशकचक्रिणां ॥ कृतांगरागस्य हि शव्यभाजिनो । न तत्सुखं यकतशल्यके जने ॥ 27 ॥ बाहौवली श्रीचरतो नरेशः । श्रीवासुदेवप्रतिवासुदेवौ ॥ श्रीकोणिकश्रे. Page #46 -------------------------------------------------------------------------- ________________ नरवर्म: णिक मिनाथौ । जातौ विसंवादपदं हि लोगात् ॥ 27 ॥ धनेषु धान्येषु हलेषु वस्तुषु । स्वर्णेषु न रूप्यद्विचतुःपदेषु ॥ कुप्येषु मोहानवधा परिग्रह-स्तस्य प्रमाणं विदधीत धीनिधिः ॥ 55 ॥ वि. दिक्षु disa'rdhvamadhogateryata / सीमाप्रमाणं क्रियते विधिः ॥ लोगांबुधेः सेतुसमं विशिष्टं । षष्टं भः । वेदिग्विरतिव्रतं तत् ॥ 60 ॥ कुर्वति संख्यां नविकाश्च भोगो-पनोगयोर्यत्र विचित्ररूपां ॥ तसप्तमं पापनिवृत्तिहेतु । जोगोपन्नोगव्रतमोहुरार्याः ॥ 61 ॥ पक्कानपुष्पादिकमेकवारं । यहुज्यते प्राणिन्निरेष नोगः । / स्त्रीवस्त्रखट्वादिरनेकशो यः । संजुज्यतेऽसावुपन्नोगयोगः ॥ 6 ॥ अस्मिन वते यद् बहुपापमुलं । तुबं फलं कंदमनंतकायं ॥ तद्दर्जनीयं विरतिं प्रपन्नः । श्रीधर्मपीयुषरसे रस. ज्ञैः ॥ 63 ॥ अंगारकर्मादिकमुग्रपाप-संपादकं पंचदशप्रकारं ॥ प्रचंमदुःखप्रदमंगभाजा । त्याज्यं महारंनकर कुकर्म ॥ 64 ॥ अनर्थदंमाहिरति जत-स्त्यजत्यपध्यानमिहातरौउं ॥ पापोपदेश । बहुहिंस्रदानं । नित्यं प्रमादाचरणं प्रबुधाः ॥ 65 ॥ सावद्यकर्मप्रतिषेधनेन । म्नोह्र्ध्यान्विधान्। शीलैः ॥ अंतर्मुहर्त प्रतिपाल्यते यत् । सामायिकाख्यं नवमं व्रतं तत् ॥ 66 ॥ ध्वांतं दिनेशोऽरि गणं जिगीषु-यतिः प्रमादं कुनयं विवेकी ॥ हंति दणेनैव तया कुकर्म-जालं करालं ममता Page #47 -------------------------------------------------------------------------- ________________ 45 नखर्मः दिनस्ति ॥ 67 ॥ यदिखतात्तं गमनप्रमाणं । संक्षिप्यते प्रत्यहमेव धन्यैः ॥ व्रतानि यहा सकला. निदेशा-वगासिकाख्यं दशमं व्रतं तत् ॥ 67 / / तपश्चतुर्थादि विधाय धन्यं-मन्या नराः प. वसु यच्चतुषु ॥ व्यापारगार सकलं सपापं । शरीरसत्कारमपि त्यजतः ॥ e॥ ब्रह्मवतं तीव्रतरं दधानाः । प्रमादहानेन यते समानाः ॥ गृहति यत्पौषधमेकचित्ता । एकादशं तवृतमामनंति ॥ 70 ॥ यजक्तपानासनवस्रपात्र-नैषज्यशय्यावसतिप्रदानं ॥ मुदाऽतिथिन्योऽतिथिसंविनागं । पार्वतं हादशमेतदार्याः ॥ 11 ॥ शत्रौ च मित्रे च समवनावं । झानादिरनत्रयसाधकं यत् ॥ त दत्र पात्रं प्रवदंति विज्ञा-स्तस्मै प्रदत्तं शिवशर्मदायि ॥ 72 ॥ पात्रं प्रदाता शुगवस्तुलानो । भ. वेत्रिवेण्या यदि संगमस्तत् ॥ shriicNdnaashriidhnsaarthvaah-shriishaalinddopmyessttsidhiH|| 73 / / चं नृप दादशधा व्रतानि । सम्यक्त्वमूलानि निवेदितानि ॥ दानादिनेदेन चतुःप्रकारं । विशेषधर्म शृणु विश्वसारं ॥ 14 ॥ अभीतिदानं शुनपात्रदानं । कृपाख्यदानोचितकीर्तिदानं ॥ श्राद्यदयान्मु तिरथ त्रयेण । जवांतरे स्याद्रहुभोग यात्मा ॥ 15 ॥ विचित्रकर्मदयहेतुतं । श्रीशासनस्योन तिदानरूपं ॥ सर्वेषु दानेषु नृपायमानं । श्रीज्ञानदानं रचयंति धन्याः ॥ 16 ॥ शीलव्यपायानरके Page #48 -------------------------------------------------------------------------- ________________ नरवर्म निवासं । लेने चिरं सत्यकिराहतोऽपि ॥ बाबालकालादपि शीलसारो । जंबूकुमारोऽजनि मोद्। गामी ॥ 9 ॥ वह्निस्तोयति पुष्पदामति फणी क्रीमाहृदत्यं बुधिः । शाईलो मृगति दिपो वृस्स्भ्ति। देषी महामित्रति ॥ खजाद्यायुधपतिः कुसुमति दवेमं च पीयूषति । प्रायः शीलगुणात्ततो रचयत श्रीशीलालीला जनाः ॥ 70 ॥ इत्यादिदुष्टोदयकर्मकारी । लेने शिवं साधुदृढपहारी ॥ सौगाग्यगे. हं वसुदेव पार्यो । जज्ञे यतस्तत्र तपो जगजइ ॥ जे॥ कर्मेधनध्वंसनपावकानं । दत्तेंद्रचक्रेशपदा. दिलानं ॥ पंचेंद्रियोन्मत्तगजांकुशानं । तपः सुरड्रपममाश्रयध्वं ॥ 70 ॥ विना तपस्यां चरणेन व्र्जितो। न प्राप्तपूर्वी नियमादियंत्रणां ॥ मृगो दिवं श्रीचरतश्व केवलं । प्राप्तौ च हेतुः खलु तत्र जावना ॥ 71 ॥ पुमः फलानां जननी सुताना-मनं ग्रहाणां त्रिदिवं सुराणां ॥ नत्पत्ति मिश्च यथा तथैव । धर्मस्य जावो गदितो जिनेंडैः ॥ 2 ॥ छ सुधासारगिरा गुरुन्यो । निशम्य धर्म नृपति हर्ष ॥ दारिद्यमुखापरिखिन्नता । लब्ध्वा निधि को मुदितो न वा स्यात् । / 73 ॥ सम्य त्वमूलं गृहिणः स धर्म-मादाय नृपः सपरिबदोऽपि ॥ प्रणम्य सूरि स्वगृहे समागा-त्तदीयवि. ख्यातगुणैहतात्मा ॥ 4 ॥ धर्मोपकारं नृपपौरख । विधाय सूरिविजहार तस्मात् । / यत्तादृशा मेघः । / Page #49 -------------------------------------------------------------------------- ________________ 47 नखर्म समाः परोपकाराय सर्वत्र कृतप्रचाराः ॥ 89 ॥ यथ नृपनश्वर्मा प्राप्य धर्म जिनोक्तं । जिनवर - चरित्र भवनानि प्रीतितोऽभ्रंलिहानि ॥ निजकसुकृत कीर्त्तिस्तंप्रशोजावहानि । व्यरचयदुरुरोचिर्व्याप्त दिग्मंमखानि ॥ 86 ॥ सपदि जिनवराणां तत्र संस्थाप्य मूर्ती -- र्विकच कुसुम जातैर्हद्यनैवेद्यदानैः । सुरभिमृगमदाद्यैः सारकर्पूरपूरै - गुरुन गुरुभोगैः पूजयामास शश्वत् ॥ 89 ॥ सुगुरुचरण भक्त्या शुइसिकांतसार - श्रवणसदुपकारैः संघपूजाविधानैः । प्रतिदिनमथ नृमौ जंतुहत्यानिषेधैः । सुकृत मुपचिनोति व्यदानैरमानैः ॥ 88 ॥ व्यवगतनवतत्वो रक्षिताशेषसत्त्वो । गरिमविमल चित्तो नी तिरीतिप्रतीतः ॥ दलितकुमतजालः पुण्यकेखी विशालः । स जयति नखर्मा भूमिपालः कृपालुः ॥ 8 ॥ तस्मिन्नरेशे जिनधर्म सेवां । प्रकुर्वति प्रत्यहमादरेण ॥ लोकोऽपि जज्ञे जिनधर्मसेवी । राजा यथा तद्ददिह प्रजापि ॥ 90 ॥ यथान्यदा संसदि देववृंदै - र्युतः सुरेंद्रोऽवधिना धरित्रीं ॥ विलोकयन् श्रीनवनृपं । ददर्श सम्यक्त्वगुणैकतानं ॥ 1 ॥ प्रवर्द्धमानप्रमदप्रकर्ष - प्रपूरितांतःकरणः स ऊचे ॥ नो नोः सुराः श्रीनरवर्मनृपः । सम्यक्त्वशाली सततं नमस्यः ॥ 52 ॥ वेखां समुद्रः स्थिरतां सुमेरुः । सती स्वशीलं शरणः स्वशौर्य ॥ यद्दन्न मुंचत्यसुरैः सुरैर्वा । सम्यक्त्वतो' Page #50 -------------------------------------------------------------------------- ________________ नखर्म सौ न तथात्र चाव्यः ॥ 93 ॥ तदेष धन्यः सुकृती कृती वा । स्वजन्मसाफल्यमनेन चके ॥ वपूचरित्र र्वजानामपि नृपतीनां । चकार पावित्र्यमसौ गुणौघैः ॥ 54 ॥ श्रुत्वेति केचित्रिदशा जहर्षु - ध्यस्थनावं दधिरे परे च ॥ सेर्ष्या नवन्नपरे च केचित्रैर्विध्यमिवं वने यदस्ति ॥ 75 ॥ 40 सुवेगनामा विदशोऽय दध्यौ । बाला व्यधीशाः खलु मद्यपानाः ॥ यथेष्टमेवं गिरमुलपंती । जीतिं हियं नो गणयंत्यकीर्त्तेः ॥ 6 ॥ अचिंत्यशक्तिप्रद्धतानिनाजा - मग्रे सुराणां मनुजः कियान् सः ॥ जाज्वल्यमानस्य पुरो महामेः । किं कापि दृष्टा मदनस्य शक्तिः ॥ 97 ॥ 1 मनसीति कृत्वा । तच्चानाय त्रिदशः स वेगात् ॥ साधुवजाडासेवितसूरिरूपं । * निर्माय नृपस्य सदोंतरागात ॥ 58 ॥ समुचितः श्रीनरवर्म नृपति - र्विलोक्य सृरिं सहसा समा गतं ॥ बालोऽपि बाल्यो चित विक्रमक्रमै- रन्यागतं कं पितरं न धावति ॥ ॥ दत्तासने झ : गुरुं निविष्टं । प्रदक्षिणीकृत्य ननाम नृपः ॥ संयोज्य हस्तौ विनयेन नम्रः । पप त्यागमकारणं च ॥ 100 ॥ बझी स ऊचे नृपते मुनीनां । त्रैणे तृणे लोष्टगणे मणौ वा ॥ मोक्षे नवे मिवरिपौ समानां । न कापि कार्ये वने समस्ति ॥ 1 ॥ सत्यं प्रनो किंतु परोऽपि कार्यं । विना स Page #51 -------------------------------------------------------------------------- ________________ चरित्र साधुना नखर्म मेति न सनां नृपस्य ॥ विशेषतो यूयमिहागता य-तत्स्वार्थमत्रादिशत प्रसद्य ॥ 2 ॥ प्रांतरे करे । केनापि नृपतुरिकोग्रमूर्त्तिता । केनापि केनापि च जल्लिभाजिना । केशेषु कंठे जगृहेऽथ हस्तयोः ॥ 3 ॥ रेष्ट दुष्ट स्फुटपापपुष्ट । नित्यं निकृष्ट तशिष्टमार्ग ॥ दतोऽसि 4ष्टोऽमृतोऽसि सद्यो । निर्जर्सितस्तैर्नृपतिस्तदेवं ॥ 4 ॥ दुष्टैरनिष्टैर्वचनैस्तदीयै --र्न कोभले जतिस्म जुपः ॥ किं पातितादिममंगली कै- जहाति मेरुः स्थिरतां कदापि ॥ 9 ॥ अपस्म तप्रोल्लसितौष्टयामलः । स्फुटीनवदंत सितांशुजालकैः । / कुर्वन् सजां तां सकलां समुज्ज्वलां । बभा भृपो यतिरूपमोहितः ॥ 6 ॥ शीतांशुतः पावकपानसन्निनं । पयोदवृंदादिपवर्षणोपमं ॥ युष्मादृशानां शमशीलशाखिनां । कुचेष्टितं हा जगवन्निदं किमु ॥ 7 ॥ कूटप्रकोपारुणनेत्रपला । वदंतिते रे कुनृपाधम त्वं ॥ जानासि किं नो निजचेष्टितानि । दत्से यदस्मानप्रति दूषणानि ॥ 8 ॥ घ्याकृष्टमुच्चैस्त्रुटति स्फुटत्यलं । भृतं घनं चर्वितमेव नीरसं ॥ इति स्थितिस्तेन वयं महारुषः । किं दर्दुरस्यापि विषं न धावति ॥ 9 ॥ कृत्वा प्रसादं वदतैकवारं । पराजवः को विदधे मया वः ॥ गुं* गुणौ मुकुरे मुखश्री - रिवावगम्यौ नियतं परेण ॥ 10 ॥ इत्युक्तं नृपमृचिरे ते । हंहं न Page #52 -------------------------------------------------------------------------- ________________ नखर्म जानासि निजापराधं ॥ यत्तारका पश्यति दुरतोऽर्थं । न स्वोपकंठ स्थितमंजनं च ॥ 11 ॥ सीदंव्यचरित्र मी साधुगणागुणज्ञा - चतुर्विधाहारमनाप्नुवंतः ॥ मत्सीव नीरेण विवर्जितेयं । तनुः कथं तिष्ठ तितं विना यत ॥ 12 ॥ त्वं धार्मिकंमन्य इलातले स्फुटं । प्रकाशयन श्रावकवादमात्मनि ॥ gR50 हीत नित्यातिथिदानसद्व्रतो । हा हा निविष्टो गल के महात्मनां ॥ 13 ॥ सिधांतपाठं घृतसचरित्रं । त्रियाकलापा व्यपि जंतुरां ॥ वयं विवेकं विनयादिकं च । कर्त्तुं क्रुधादामतया न शक्ताः ॥ 14 ॥ तत्सर्वदीनैर्गतसर्वसत्त्वै-- स्पास्तलन्यैः क्षुधयातिदीनैः ॥ यस्मानिरेवं विदधेऽधुना य-हुनुदितैः किं क्रियते न पापं ॥ 15 ॥ छं यतित्रातकृतापमान - संजातपापप्रचयस्य नृनं ॥ आलोचनार्थ इननं तवेद - मिदैव दुःकर्मफलं यतः स्यात् । / 16 / / तेषां मुखादश्रुतपूर्वमेवं । श्रुत्वा वचः खं नृपतिर्निनिंद ॥ विज्ञाय संतो निजदुषणानि । लकापराः स्युर्वहुदुःख नाजः ॥ 11 ॥ धिग्मां जनिं धिग्मम पौरुषं धिग् । धिग राज्यलक्ष्मीं पठितं च धिग्मे ॥ जवादृशानां मुनिपुंगवानां । निर्हेतुवै। यदहं bar3हव ॥ 18 ॥ सत्यं सदोषोऽस्मि परं प्रणा - महं रहः शिक्षणयोग्य एवं ॥ दुष्टशंगजस्यापि पिता दिनाय । ददाति शिक्षां गृदकोणकांतः ॥ 15 ॥ पर्वेदुरो चिर्निचयावदाते । मा तत्क Page #53 -------------------------------------------------------------------------- ________________ 1 नरवर्म को जिनशासनेऽस्मिन् ॥ मैवं विजानातु जनः समस्त । ईदृक्कुकार्या मुनयो भवति ॥ 20 ॥ चरित्र लोकापवादोदयभीत चित्ताः । सुकीर्त्तिधर्माचरणेऽप्यशक्ताः ॥ कृतापराधेऽपि जने न संतो । हृद्वाक्य कायैश्च विसंवदंति ॥ 21 ॥ खज्ञानतो यक्क्रियतेऽप्यकार्य । लोकदये दुःखकरं नवेत्तत् । / विचार्य 51 कार्ये विहिते मुनीशा । जवंति वश्या जविनां सुरेशाः ॥ 12 ॥ युक्ता ममेयं नवदीयशिक्षा । निःशेषपापप्रशमाय दा ॥ परं मुनीनामपवादनादो । नावी स गाढं हृदि मां दुनोति ॥ 23 ॥ ते जस्विनः स्वं तृणवत्त्यजंति । न तव दोषः कुलधर्म एषः । / षट्काराविधितत्पराणा - मिदं न युक्तं वतां कुकर्म ॥24॥ मेघं मयुगः शरदं सितबदा - श्रं चकोरा डविणं दरिद्रिणः ॥ शूसरणं प्राप्य जजंति संमदं । यथैव तन्मुनयः परीषदान् ॥ 25 ॥ नद्यः पयोधिं नयिनं गुणौघा । धर्म विवेक विनयी च विद्यां ॥ यथानुगच्छंति तथा सहर्षाः । श्रियो विचारप्रवणं पुमांसं ॥ 26 ॥ गोपालबालेष्वबलागणेषु । नित्यं स्थितं चापलचेष्टितं यत् ॥ कथं गुणज्ञेषु नवत्सु साधू - तमेषु सौम्येषु समागतं तत् ॥ 21 ॥ शुभाशुने सौख्यम सौख्यमुचैः । करोति नृनं विधिरंगजाजां ॥ नि मित्ततं परमंतराले । करोति दातृ कुयशो यशो वा ॥ 58 ॥ सदंति कष्टानि तपांसि कुर्वते । य Page #54 -------------------------------------------------------------------------- ________________ नरवर्मः तिव्रजाः संयमजीविनो हि ॥ स्वप्राणसंदेहपदेऽपि साधयो । न कर्म कुर्वत्यसमंजसं पुनः ॥she|" पनि कांतारकारागृहपर्वतांत-र्जलाऽनलस्त्रीनृपसंकटेऽपि ॥ असारमेतहि वपुस्त्यजति । स्वाचारनाशं न । समाचरंति ॥ 30 ॥ गर्ने निवासो जननं जरा च । कुगेनिपातो नियमस्य नंगात ॥ संसार जीता अत एव धीरा । श्राजन्म घोरं व्रतमाचरंति ॥ 31 ॥ वरं phaNIM'sya मुखे करार्पणं । वरं प्रवेशो ज्वलितामिकुंमके ॥ शस्त्रेण पाशेन वरं मृतिः सतां । तथापि दुष्टावरणं न सुंदरं ॥ 35 ॥ येषां कुले यविहितं न केनचिद् । योग्यं न कर्तुं तदलानदायि ॥ विधातुमन्यस्तदकार्यमुद्यत । प्राचंद्रसूर्य स्वकुलं कलंकयेत् ॥ 33 ॥ उक्तेन किं वा भवतां पुरः प्रभो । शंखस्य शुक्लीकरणं किमोचि. तिः ॥ जानीत यूयं स्वयमेव संगतं । दहत्यवश्यं गुरुवंघिनी क्रिया ॥ 34 ॥ त एव धन्या यशसां निकेतनं । तैरेव रत्नप्रसवा वसुंधरा ॥ बलेन वीर्येण धिया हिया श्रिया । कुर्वति ये श्रीजिनशास नोन्नति ॥ 35 ॥ अहं त्वधन्यः कुलपांशुकल्पः । पापस्वरूपः कुयशोधकूपः ॥ जज्ञे यतः श्रीजिनशासनेऽस्मिन् । लघुत्व हेतुर्य तिहीलनेन ॥ 36 ॥ गतार्थसार्थस्य वरं videsho। व्रष्टप्रतिझस्य वरं विनाशः ॥ कुबुसिंगादरमे कता हि । वरं दरिद्रीबहुपापवित्तात् । / 37 / / कोपस्य संगादरम मिसेवनं । Page #55 -------------------------------------------------------------------------- ________________ नवर्म मानाभिषंगाहरमदिलंघनं ॥ सौद्मबुझेरमब्पबुहिता । ग निपातो वरमुग्रलोगतः ॥ 30 ॥ गेही वरं नैव kushiilliNgii। मुलं वरं मा विबुधः प्र्माद्। ॥ धंधो वरं मा परवित्तदृष्टि-भ्रों वरं मा बहुकूटनाषी ॥ 35 ॥ वरं च दास्यं विहितान्यमार्गणाद् । वरं च शस्त्री न परस्त्रियां गमः ॥ वरं विषं मा गुरुदेववंचनं । वरं विनाशो न कलंकिजीवितं ॥ 40 ॥ जो जो मुनींद्राः कुरुन स्ववांछि. तं । न वै विलंब सहते हिताशयः ॥ संप्राप्य शत्रु न चिरायते ज्य्॥ स्थातुं न युक्तं श्रुतदृषणस्य मे ॥ 41 ॥ गुरु पोऽध्यापकतातमानरो । युक्तां न शिदां ददते निजे यदि ॥ कः कस्य वक्ता हि हिताहितं तद् । दुःखाब्धिमध्ये जनता पतत्वहो ॥ 42 ॥ देवे गुरौ धर्मविधावनक्तो । यस्त स्य शिदा क्रियते ह्यवश्यं । / न तत्र दोषो न ज्ञाप्वादो। न धर्महानिर्न जयं परेन्यः ॥ 4 ॥ इत्युक्तवंतं नृपति स्वनिंदा-परं परां निश्चलतां दधानं ॥ सम्यक्त्वमार्गेऽवधिना विलोक्य । जहर्ष देवो विगतापकर्षः ॥ 44 ॥ विहाय मायां विबुधः प्रबुछो । फलज्ज्वलत्कुंम तमंमितांगं । भानुप्रनं संसदि दत्ततोषं । दिव्यं वपुः स्वं प्रकटीचकार ॥ 45 ॥ पंचप्रकारैः कुसुमैः स देव-स्ततान वृष्टिं नृपमस्तकेऽथ ॥ पूजास्तुतिश्रीसुभगत्वकीर्ती-धर्मे दृढत्वालगते न को वा ॥ 46 ॥ संयोज्य जाले Page #56 -------------------------------------------------------------------------- ________________ 54 cartoo navama- करयामलं स्वं । जत्या सुरः श्रीनवर्मनेतुः । / सविस्मयं सन्यजनं समग्रं । कुर्वस्तदैवं विदधे प्रशं. सां ॥ 4 ॥ धन्योऽसि धन्योऽसि धराधिनाय । वर्योऽसि वोऽसि सुबोधिवीजः ॥ पूज्योऽसि पू. ज्योऽसि जिनेशभक्त्या । नम्योऽसि नम्योऽसि सुरैरचाव्यः । / 4 ॥ गृहे गृहे संति सुता अनेके। दोहप्रमादव्यसनावलीढाः ॥ सत्वैकवर्य धृतधर्म धैर्य । त्वामेव पुत्रं जननी प्रसूता ॥ 4e। कुलेन मानेन नरेंद्र संपदा । विवेकपोषेण नयेन वैनवैः । / दानेन पुण्येन यशश्चयेन । स्थैर्येण धैर्येण । तवाद्य गर्जितं ॥ 50 ॥ चिंतामणिः कामगवी सुरपुः । श्री कामकुंभो निधयो नवापि ॥ अमी यथा वस्तुषु मुख्य नृताः । सम्यक्त्वशुट्या हि तथा त्वमत्र ॥ 11 ॥ वर्यः स यो नोऽधमकर्मकारी । स संयमी यः स्मरवीरवारी । शूरः स यः कर्मरिपुप्रहारी । शुचिः स यो नाऽन्यधनापहारी ॥ 5 ॥ दानी स यः स्वल्पधनोऽपि दत्ते । मानी स यो दैन्यवचो न वक्ति ॥ गुणी स यः सर्वजन हिता थी । सा स्त्री च या शीलगुणप्रसक्ता ॥ 53 ॥ देवः स यो रागविकारशून्यो । गुरुः स यः सक्रि यबोधधन्यः ॥ स नीरदो यः समयानुवर्षी । स दत्रियो यः समरे प्रकर्षी ॥ 14 ॥ धर्मी स यो ध. मरतो नितांत । साधुः स वै यस्य मनः प्रशांतं । / तज्जन्म यत्सर्वजनोपकारि । तज्जीवितं यच्च क- / Page #57 -------------------------------------------------------------------------- ________________ नरवर्म लंकमुक्तं ॥ 55 ॥ श्वं नराधीश सुरैरचाल्यं । सम्यक्त्वमत्र प्रतिजाति यस्य । / जैने मते सत्वहि ते स एव । धन्यः प्रशस्यो जुवनैकधीरः । / 56 ॥ अतो धरानाथ ममापराधं । नानाविधं सर्वममुं सहस्व ॥ श्रावृष्यमाणा अपि शीतलत्वं । न धार्मिकाश्चंदनवत्यति ॥ 57 ॥ विमौजसा संसदि वर्णित ते । सम्यक्त्वधैर्य धरणीधवाद्य ॥ एतन्निशम्याहमतीवदूनो । यथा हि घकस्तरणिं निरीक्ष्य ॥ 27 ॥ अतः परीदा विधये विधिज्ञ । मयेंद्रजालं सकलं विचक्रे ॥ त्वं मेरुनिश्चलचित्तवृत्तिः । शक्रोपदिष्टाधिकसत्त्वशाली ॥ 55 ॥ सम्यक्त्वतत्वे दृढबबुझे । श्रीजैनधर्मार्जनलब्धशुझे । / श्रा. स्वर्गविस्तारियशोऽनिराम । जोयाश्चिरं श्रीनवर्मराजन् ॥ 60 ॥ ऐरावणेनेव सुरेंद्रसेना । कल्पफु मेणेव सुमेरुभूमिः । श्रीकौस्तुनेनेव मुकुंदवदः । पंचाननेनेव गुहा विजाति ॥ 61 ॥ इदं तथा श्रीनरवर्मराजन् । त्वयाऽनिशं धर्मवशंवदेन ॥ प्रजावनानिर्मितिकर्मठेन । विनासते जैनमतं सम स्तं ॥ 6 ॥ युग्मं । / श्वं स्तुवंतं सुरमाह नृपो । देव स्तुति मा वद मामकीनां । क वर्तते श्री. जिनशासनाब्धि-स्तथा क चाहं जलमत्स्यकल्पः ॥ 63 ॥ हीनस्य पुंसः स्तवनं विधातुं । युक्तं न ते देव विचदाणस्य ॥ काहं नुकीटः क च ते प्रशंसा । सम्यक्त्वशुधिर्मम काऽटपबुझेः । / 64 ॥ Page #58 -------------------------------------------------------------------------- ________________ 56 नरवर्मः श्रुत्वेति देवो हिगुणप्रमोद-नत्तार्य मोलेर्मुकुटं सुनत्या । मुहर्मुहस्तं प्रणिपत्य नृपं । वेगादः । बन सौ धाम निजं जगाम ॥ 61 ॥ श्रीसमक्त्वस्थिरत्वप्रमुदितहृदयानिर्जरास्वीयकीर्ति । श्रुत्वा प्रोत लजाजरविनतगिरा नृपतिः प्राह सन्यान ॥ जीयावीमजिनानां भवजलधितटं शासनं सर्वसारं । शक्रः संजातहर्षो निजसदसि गतो यत्प्रशंसां करोति । / 66 / सम्यक्त्वगेहिवतपालनानि । नानाविधानिग्रहलालनानि । श्रीशासनस्योन्नतिकारकाणि । कुर्वन्नृपोऽसौ समयं निनाय ॥ 67 ॥ श्री सम्यक्त्वगुणस्थिरः प्रसृमरश्रावतपोधुरः । षोढावश्यकदानशीलसुतपःसद्भावतानासुरः । / नित्यं सा. रपरोपकारविदुरः कारुण्यबहादरः । कृत्वांतेऽनशनं नृपः समभवत्सौधर्मकटपे सुरः ॥ 6 ॥ दिव्या नि तत्रानुनवन सुखानि । कुर्वस्तथा शाश्वततीर्थयात्राः ॥ शृण्वन् गिरस्तीर्थकृतां दधौ स । सम्य क्वरत्नं हृदये सदैव । / 65 / / सर्वायुरेष प्रतिपाव्य तत्र । च्युतस्ततः क्षेत्रविदेहमध्ये । / नृत्वा न रेशः प्रतिपद्य दीदां । तस्मिन जवे सिछिपदं स गंता ॥ 70 ॥ छ श्रीनवर्म पचरितं सम्यक्त्वमुलं मुदा । श्रुत्वा ये जिनधर्मनिश्चलधियो देवैरचाल्यानाः ॥ सम्यक्त्वं प्रतिपात्यंति सततं ते जैनरत्नों श्रियं । लब्ध्वा श्रीकुशलोनवां शिवसुखश्रेयोवराः स्युनराः ॥ 11 ॥ श्रीतिंगनेशप्रनुपार्श्व Page #59 -------------------------------------------------------------------------- ________________ नरवर्म: नाथ-प्रसादतः स्तंभनतीर्थसंस्थः । चक्के कयां बोधिकृतेऽहमेतां । शोध्या सदा ज्ञैर्मयि सुप्रसन्नैः । / जन ॥ 12 ॥ संवत्सरे सूर्यसमुद्रचंड-मिते सिते कार्तिकपूर्णिमाह्नि ॥ कृता कथा नंदतु पुष्पदंतौ । / यावदिकाशं गगने विधत्तः ॥ 13 ॥ इति श्रीनवर्मचरित्रस्य हितीयावृत्तिः समाप्ता ॥ श्रीरस्तु ॥ ॥स्माप्तोऽय्ण् ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । स्वाद्ब्त्ताध्रित्दिव्य्सुधास्मूह्ण्॥ संसारकाननतदे ट्तालिनेव । पीतो मना प्रवरबोधरसप्रवाहः ॥ 1 ॥ वंदे मम गुरुं तं च । चारित्रविजयाह्वयं ॥ परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं ॥ 2 ॥ युग्मं. चारित्रपूर्वा विजयानिधाना । मुनीश्वराः सूविरस्य shissyaaH। श्रानंदपूर्वविजयान्निधस्य । जातास्तपागबसुनेतुरेते ॥ 3 ॥ या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गपी प्रसिक कर्यो . Page #60 -------------------------------------------------------------------------- ________________ KEKOKE // इति श्रीनरवर्मचरित्रं समाप्तं ॥