SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नरवर्मः शक्तिं त्रियां बुधिविधि चतुर्थी । दासप्ततिरम्यकलां विजानन ॥ प्रपंचचातुर्यविचारविज्ञ-श्चा. चम्ति णिक्यनामा द्विजपुत्र श्रासीत् ॥ २३ ॥ देशं वशीकृत्य समृबुट्या । श्रीपाटलीपुत्रनृपं च नंदं ।। "नबाप्य संस्थापयतिस्म राज्ये । श्रीचंडगुप्तं सचिवाग्रणीः सः ॥ ४ ॥ धूर्ते धूर्ततरः कलाकुशलि. पुखत्कलाचार्यको । धर्मध्यानपरेषु धार्मिकतमो नित्रंशके निघृणः ॥ विज्ञे विज्ञतमः शमी च । शमिषु बेकेषु ददावधि-श्वाणिक्यः सचिवः श्रियं प्रतिदिन निर्वाहयामासिवान् ॥ ५५ ॥ श्रयान्यदा कोशमवेदय रिक्तं । दनप्रपंचाश्रितचित्तवृत्तिः ॥ स्थालं सुरत्नैः परिपूर्य पौरा-नुवाच वाचा चतुरः स मंत्री ॥ ए६ ॥ यो मां विजेता स इदं समग्रं । गृह्णातु नो वा विजये यदाहं ॥ दीना स्मेकं हि ततो गृहीष्ये । श्रुत्वेति लोगांधधियो जहर्षुः ।। ए ॥ पारेभिरे तेन समं जनौघाः । कीमां परं देवतया वितीर्णाः ।। ते पासका अन्यजनस्य हारिं । कुवैति चाणिक्यजयं ददानाः ॥ ॥ दिव्याश्चेत्पासकास्ते कचिदपि समये वैपरीत्यं व्रजेयु- यो जीवैः प्रमादारुतमनुज नवैः कर्मभिः प्रेर्यमाणैः ।। जोगानोगाजियोगैर्गतसुकृतधनैनैव लन्यं भवेऽस्मिन् । वारंवार व्रमभिः सु. । जिनवरवृषाध्यासितं मानुषत्वं ॥ ए५ ॥ अथ धान्यदृष्टांतः-एकत्र कृत्वा जस्तोद्भवानि । धान्यानि
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy