SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १६ नखर्म तदा शरण्यो मम कोऽत्र जावी - त्यचिंतयत्रीचमराधिनाथः ॥ ३० ॥ स सुमारे नगरे ददर्श । चरित्र ज्ञानेन वीरं प्रतिमापन्नं || गत्वा प्रणम्य माह नाथ | भृया ममालंबन मिष्ट सियै ॥ ३१ ॥ इवं परित्रापदं विधाय । श्री वीरनाथं गगनांगणेऽथ || घोरांधकाराकृति योजनानां । निर्माय लदं वपुरुत्पपात || ३२ || हुंकारनादैर्जगतीं प्रकंपयन् । स्वगर्जनोत्तर्जित किन्नरासुरः । ब्रह्मांमजांमं परितो विज्ञावयन् । संवस्तदेवं पुरमाप वज्रिणः || ३३ || पद्मानवद्यार्णव वेदिकायां । तस्यां विधाय क्रममेकमुचैः ॥ कृत्वा द्वितीयं दरिसंसदंत - इचुक्रोश शक्रं बहुधा कुवाक्यैः || ३४ ॥ सहासमिंद्रोऽवधिना विनाव्य । समागतं तं चमरेंद्रमत्र || सस्मार लार्कनिभं स्त्रवज्रं । मुमोच तस्योपरि तूर्णमेव ॥ ३५ ॥ सहस्रधारं कुलिशं विलोक्य । प्रकंपमानो जयविह्वलादः ॥ प्रत्याकुलोऽधोमुख ऊर्ध्वपादः । पलायनं सत्वरमेव चक्रे || ३६ || एकावलीदारममुं न कंठा -द्वयेन नश्यन् पतितं विवेद | शरीरसंक्षेपमतीव कुर्वन् । कुंथूपमो वीरपदांतरेऽस्थात् ॥ ३७ ॥ श्रीवीरनिश्रासमुपागतं तदा । विज्ञाय शक्रो विषसाद चेतसि । साधर्मिको हा मयका विराधित- स्ततोऽस्य पृष्टौ सहसा चचाख सः ॥ ३८ ॥ व्यादाय वज्रं स्वकरे बिमौजा । ध्याश्वास्य तं निर्भयमाशु चक्रे ॥ स निर्गतो वी
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy