SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नरवर्म रजिनं प्रणम्य । निनिंद शकस्य पुरः स्वमागः ॥ ३५ ॥ त्रिलोकनाथस्य पुरस्तदानीं । विश्वत्रया: चरित्र विस्मयदानददं ॥ रदादमं प्रेक्षणकं विधाय । तीर्थ स चक्रे चमरोपपातं ॥ ४० ॥ परस्परं प्रीति. भरावनमा-वानंदवंती चमरेंऽशकौ ॥ प्रणम्य नक्त्या जिनवर्षमानं । यथागतं जग्मतुरुत्तमौ तौ ॥४१॥ श्तश्च विद्युत्भनिर्जरे। । केलिप्रियेण ब्रमता पृथिव्यां ॥ दीपे त्वसंख्याततमेऽथ हारो। दृष्टो गृहीतस्तव दत्त एषः ।। १५ ।। श्च नराधीश निशम्य मूस्तिो । हारस्वरूपं प्रणिपत्य तं गुरुं ।। ब्रांत्वा समानां जुधि पंचविशति-मुपार्जितार्थस्तव पार्श्वमागमं ।। ४३ ।। स एव देवस्तव पुत्रभावं । जातोऽथवा कोऽप्यपरो नरेश ॥ ज्ञातव्यमेतनवता न जातु । स्यादन्यथा सद्गुरुनाषितं हि ॥४४ ।। निमंत्र्य नृपो हरिदत्तपुत्रं । क्षणांतरं संसदि वार्तयित्वा । तमेव हारं प्रददौ सुसारं । सम्यक्त्वला नाय कृतावतारं ॥ ४५ ॥ विलोक्य हारं स कुमार ईहा-पोहेन जातिस्मरणं प्रपन्नः ।। ददर्श दी. दाग्रहदेवभाव-हारप्रदानादिनिजस्वरूपं ॥ ४ ॥ संपन्निवासं सुरलोकवासं । देवांगनानां विविध विलासं ।। संस्मृत्य संस्मृत्य तदेकतानो । मुर्गमतुबां प्रययौ कुमारः ॥ ४ ॥ शीतोपचारोदितचेतनं तं । पपड पुत्र नरवर्मजपः ।। हे स्वब वत्स दणतोऽधुना ते । बब्व किं धन्य गुणज्ञ विज्ञ
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy