________________
चरित्र
नवर्मः ॥ ए॥ मनोहरं हारममुं निरीक्ष्य । संजातजातिस्मरणेन तात ॥ दृष्टं मया पूर्वनवस्वरूपं । वि.
चित्ररूपं जवनाटकस्य ॥ १०॥ विझतमादौ मदनाद्यवर्ण-दत्तेन मित्रेण यथैव तत्र ॥ तथैव पूर्वा चरितं समस्तं । जगाद पुत्रोऽपि नरेश्वराय ॥ ११ ॥ नृपः समाकर्य सकर्णमुख्यो । जातिस्मृति तस्य तनुद्भवस्य ॥ श्रीजैनधर्मे विदितनावे । जावेन चेतः सुदृढीचकार ॥ ५॥ .
छ प्रमोदैः परिपूरितांगो । मीपतिस्तिष्टति यावदेषः ॥ तावत्समागत्य कृतप्रणामो। दौवास्किो विझपयांचनव ॥ ५३ ॥ युष्मत्पदानां कुसुमावतंसका-निधाननद्यानवनस्य पालकः ॥ दृष्टं समीहां कुरुते ततो नृपः । प्रोवाच शीघं तमिहानयानय.॥ १४ ॥ नरेश्वरादेशकृतप्रवेशः । स दौ कयित्वा बकुलस्य मालां । नत्वा नृपं प्राह गुणंधराख्यः । सूरिस्तवोद्यानवने समागात ॥ ११ ॥ आकर्ण्य कर्णामृतपारणं त-हृदौ नृपः स्वाधरणानि तस्मै ॥ वाक्योपकाराश्रयत्नोजनाध-संसू चके स्यात् किमदेयमेव ॥ ५६ ॥ विवेक विद्यागुणवृधिहेतौ । प्रीतो गुरौ स्यादिनयी विनेयः॥ य.
थैव तहन्नृपतिर्मुनीश--पदोनमस्यारसिकोऽतिजज्ञे ॥ २७ ॥ अत्रांतरे पसखाप्यवादीत । स एव । राजन् मुनिपुंगवोऽयं ।। हारप्रदानप्रमुखस्वरूप--निरूपको यो मयका तवोचे ॥ २७ ॥ कल्पऽचिं.