SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ नखर्म सौ न तथात्र चाव्यः || ९३ || तदेष धन्यः सुकृती कृती वा । स्वजन्मसाफल्यमनेन चके ॥ वपूचरित्र र्वजानामपि नृपतीनां । चकार पावित्र्यमसौ गुणौघैः ॥ ५४ ॥ श्रुत्वेति केचित्रिदशा जहर्षु – ध्यस्थनावं दधिरे परे च ॥ सेर्ष्या नवन्नपरे च केचित्रैर्विध्यमिवं वने यदस्ति ॥ ७५ ॥ ४० सुवेगनामा विदशोऽय दध्यौ । बाला व्यधीशाः खलु मद्यपानाः ॥ यथेष्टमेवं गिरमुलपंती । जीतिं हियं नो गणयंत्यकीर्त्तेः || ६ || अचिंत्यशक्तिप्रद्धतानिनाजा - मग्रे सुराणां मनुजः कियान् सः || जाज्वल्यमानस्य पुरो महामेः । किं कापि दृष्टा मदनस्य शक्तिः ॥ ९७ ॥ 1 मनसीति कृत्वा । तच्चानाय त्रिदशः स वेगात् || साधुवजाडासेवितसूरिरूपं । • निर्माय नृपस्य सदोंतरागात ॥ ५८ ॥ समुचितः श्रीनरवर्म नृपति - र्विलोक्य सृरिं सहसा समा गतं ॥ बालोऽपि बाल्यो चित विक्रमक्रमै- रन्यागतं कं पितरं न धावति || || दत्तासने झ : गुरुं निविष्टं । प्रदक्षिणीकृत्य ननाम नृपः ॥ संयोज्य हस्तौ विनयेन नम्रः । पप त्यागमकारणं च ॥ १०० ॥ बझी स ऊचे नृपते मुनीनां । त्रैणे तृणे लोष्टगणे मणौ वा ॥ मोक्षे नवे मिवरिपौ समानां । न कापि कार्ये वने समस्ति ॥ १ ॥ सत्यं प्रनो किंतु परोऽपि कार्यं । विना स
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy