SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चरित्र साधुना नखर्म मेति न सनां नृपस्य || विशेषतो यूयमिहागता य-तत्स्वार्थमत्रादिशत प्रसद्य ॥ २ ॥ प्रांतरे करे | केनापि नृपतुरिकोग्रमूर्त्तिता । केनापि केनापि च जल्लिभाजिना । केशेषु कंठे जगृहेऽथ हस्तयोः || ३ || रेष्ट दुष्ट स्फुटपापपुष्ट | नित्यं निकृष्ट तशिष्टमार्ग || दतोऽसि ४ष्टोऽमृतोऽसि सद्यो । निर्जर्सितस्तैर्नृपतिस्तदेवं ॥ ४ ॥ दुष्टैरनिष्टैर्वचनैस्तदीयै —र्न कोभले जतिस्म जुपः ॥ किं पातितादिममंगली कै- जहाति मेरुः स्थिरतां कदापि ॥ ९ ॥ अपस्म तप्रोल्लसितौष्टयामलः । स्फुटीनवदंत सितांशुजालकैः ।। कुर्वन् सजां तां सकलां समुज्ज्वलां । बभा भृपो यतिरूपमोहितः || ६ || शीतांशुतः पावकपानसन्निनं । पयोदवृंदादिपवर्षणोपमं ॥ युष्मादृशानां शमशीलशाखिनां । कुचेष्टितं हा जगवन्निदं किमु || ७ || कूटप्रकोपारुणनेत्रपला । वदंतिते रे कुनृपाधम त्वं ॥ जानासि किं नो निजचेष्टितानि । दत्से यदस्मानप्रति दूषणानि ॥ ८ ॥ घ्याकृष्टमुच्चैस्त्रुटति स्फुटत्यलं । भृतं घनं चर्वितमेव नीरसं ॥ इति स्थितिस्तेन वयं महारुषः । किं दर्दुरस्यापि विषं न धावति || ९ || कृत्वा प्रसादं वदतैकवारं । पराजवः को विदधे मया वः ॥ गुं· गुणौ मुकुरे मुखश्री – रिवावगम्यौ नियतं परेण ॥ १० ॥ इत्युक्तं नृपमृचिरे ते | हंहं न
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy