SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ नवर्म यथा वृथा स्या-वैद्योपचारः सकलोऽपि तहत् ॥ ततो गतासू श्व वृतमूने । स्थितौ नवंतौ पतिचरित्र तौ समू॥ ६६ ॥ तदा मुदा सेवितसंयंमश्रीः । शांतस्वन्नावो भवदीयनाग्यात् ॥ कंकेलिवृदास्य तले निषामो । दिवाकरः साधुवरो ददर्श ।। ६७ ॥ युग्मं ॥ कृपापरीतो गरुमावतारं । सस्मार साराध्ययनं तदैव ॥ परोपकाराय कृतावतारा । यत्ताशा नैव विलंबभाजः ॥ ६ए॥ नीत्या रमा रूप गुणेन रोमा । रज्ज्वा घटी यद्वदुपैति कृष्टा । प्रत्यदतां तेन तथा जगाम । स्फुरन्मरीचिर्गरुडाधि नायः ॥ १० ॥ तत्पदवातप्रसरपजावा-द्विषं तदैवोपशमं जगाम ॥ प्रचममार्तममयूखदमै-वस्तं तमस्तिष्टति किं कदापि ॥ ११ ॥ मूर्गत्ययाजागरितौ स्थिताविव । स्वं वीदय मौ पतितं तदा यु. वां ॥ किं स्वप्नमेतन्नु किमिज्जालकं । किं वा ब्रमोऽसाविति संशयं गतौ ॥ १२ ॥ प्रजल्पता मा तृविषस्वरूपं । साधूपकारं गरुडागमं च ॥ पार्श्वस्थपित्रादिपरिखदेन । संबोधितौ स्वस्थतमाव तां ॥ १३ ॥ मंनेण तंत्रेण नियंत्रणेन । भोगेन योगेन तपश्चयेन । प्रत्यदभावं मजते न देवः । प. रोपकारिन हि विना गवंतं ।। १४ ।। स्तुत्वेति नम्रो गरुडो बभाण । जो जो नवंती बहुगाग्यवंती ॥ शांतेन दांतेन यतीश्वरेण । येनाऽमुनाऽकार कृपाऽधुना वां ।। १५ ।। मुनिः कृपासुनवतोः पुर
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy