________________
नखमे स्ता- द्यद्यावदीति स्थिरावतस्तत् । कर्त्तव्यमिचं प्रणिगद्य सद्यः । स्थानं निजं श्री गरुमा धिपोऽचरित्र गात ॥ १६ ॥ प्राणप्रदानानुपमोपकारिणं । दिक्चक्रसंजातयशो विहारिणं || पंचांगनत्या प्रणिपत्य साधुं । युवां स्तुतिं चक्रतुरादरेण || 99 || संसारसंतापसुधाप्रचार । विचित्रचास्त्रिविधूतमार ॥ - १० नेकधासू वितळविहार | परोपकाराय कृतावतार || १८ || कारुण्य के लिक लितांगयष्टे । ज्ञानादिरन त्रयजातपुष्टे || सद्ध्यानधाराक्षतकर्मसृष्टे । मुनीश जीयाः कृतपुण्यवृष्टे ॥ १५ ॥ युग्मं ॥ स्तुवा नौ पदपद्मम । वैराग्यजाजा यतिना भक्तौ ॥ पीयूषसारेण गिरां गरे । संभाषितौ धर्मनिदेशनेन || ० || पंचेंद्रियत्वं नरजन्म धर्मः | क्षेत्रं कुलं सद्गुरुरोग मेच्छा || यारोग्यमायुश्चरणं यदे ते । सुदुर्लभोजविन पदार्थाः ॥ ८१ ॥ सामग्रिकां ये शुभाग्ययोगा- दैवाप्य साफल्य मि मां नयति ॥ ते धीरखी जवगुप्तिगेहा - निष्काशयति स्वमतीवधन्याः ॥ ८२ ॥ शरीरहेतोर्धनम
1
ते जनैः । शरीरसौख्याय कलत्रसंग्रहः ॥ शरीरमोहात्स्वपरादिनिर्मिति-तदेव नैवात्मवशे ख खोपमं ।। ८३ ।। प्राग्जन्मकोटीकृतपुण्यजुताः । शक्त्वचत्वमुखप्रनृताः ॥ श्रयंति लक्ष्मीं ननु या वदायुः । दणे दाणे तमखतीह नृणां ॥ ८४ ॥ प्रमादजावेन धनांधतायै— द्वेषादिदोषैः कलुषीकृ