________________
नरव
॥ श्रीजिनाय नमः॥ ॥ श्रीचास्त्रिविजयगुरुन्यो नमः ॥ ॥ श्रीनरवर्मचरित्रं प्रारभ्यते ॥
(काव्य) जपावी प्रसिक करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) धादित्यादिमहामहःसमुदया यस्यैकदेशं श्रिताः । श्रीकल्पमकामधेनुमणयो यहानदास्य गताः ।। शुक्लध्यानधुराधृतां कथमपि श्रीयोगिनां गोचरं । श्रीमाईत्यपदप्रदायिपरमज्योतिस्तदेव स्तुवे ॥ १॥ संवेगवेगां नवधा वदंतीं । तत्वानि वाणी परिपीय यस्य ॥ सुधां मुघाहुर्विबुधाः स पार्थः । श्रीस्तंभनेशः शिवतातिरस्तु ॥२॥ श्रीवर्डमानं जिनवईमानं । श्रीगौतमेशं श्रुतदेवतां च॥ जपस्तुतिध्यानपदे विधाय । सम्यक्त्वसाराः स्वगिरः करोमि ॥ ३ ॥ सुरेषु शको मनुजेषु च की। नगेषु मेरुघुतिमत्सु सूरः । तारासु चंद्रो जुजगेषु शेषः । पयोनिधिः सर्वजलाशयेषु ॥ ४ ॥