SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नरवर्म नृयो । निष्कामजंतुः सततं सुखी स्यात् ॥ ४ ॥ विश्वासहानिर्बहपापखानि-नर्थयोनिः कुग. अनि तेर्निदानं । कलंकहेतुः कुयशोनिवास-स्त्याज्यः परस्त्रीविषयानिलाषः ॥ २०॥ पुन्नागवर्या त्रुवि ये परेषां । नारी च वारीमिव संत्यति ॥ नैवं लानंते वधबंधनानि । सुदर्शनश्रेष्टिवदाप्तपूज्याः ॥ ५१ ॥ या काम्यते कामनटैर्विविजे-पस्या मनो नैव गुणेषु रज्यते ॥ वेश्यां विवेकस्थितिकी र्तिमानिन । याहारमुबिष्टमिव त्यजति ॥ ५५ ॥ ब्रह्मव्रतस्य प्रतिपालनेन । प्रत्नाव नाजः सुरराज. सेव्याः ॥ पावित्र्यपात्रं पुरुषा भवति । श्रीनारदर्षिप्रमुखाः शिवार्हाः ॥ ५३॥ न दारुनिवरिपांनि धिर्जलै-राहारजालैरुदरं करैर्नृपः ॥ द्विजस्तु दानैर्गगनं समीरणै-न तृप्तिपात्रं मनुजस्तथा धनैः ॥ ५४ ॥ गृहं सुहृत पुत्रकलनवर्गो । धान्यं धनं मे व्यवसायलानो ॥ कुर्वाण छ न हि वेत्ति मूढो । विमुच्य सर्व व्रजतीह जंतुः ।। ५५ ।। परिग्रहं संतनुते यथा यथा । तथा तथा मोहनरेण पीड्यते ॥ हा हारयित्वा नरजन्म मोहतः । संजायतेऽनादिनिगोदजंतुषु ।। २६ ॥ मोहव्यतीतस्य नरस्य यत्सुखं । न तत्सुखं केशवशकचक्रिणां ॥ कृतांगरागस्य हि शव्यभाजिनो । न तत्सुखं यकतशल्यके जने ॥ २७ ॥ बाहौवली श्रीचरतो नरेशः । श्रीवासुदेवप्रतिवासुदेवौ ॥ श्रीकोणिकश्रे.
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy