SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नरवर्म- ततः सांगा-निदेश निर्गत्य ययौ कुमारः ॥ १६ ॥ शशी प्रसूते ज्वलनं तमांसि । दिवाकरः देवे । चरित्र मति सा सुधापि ॥ माता मृति कांदति चेत्सुतानां । तदा कथं प्राणति जीवलोकः ॥ 9 ॥ एवं विनाव्य स्फुरितोप्रधाम-धामा कुलामात्यतनूजयुक्तः ॥ देशांतरं स यतिस्म मातुः । स्थातुं क ईटे हदि वाऽतिदुष्टे ॥ ७० ॥ एकाकिनोऽस्य व्रजतो द्वितीयः । साहायिकः कार्पटिको बव ॥ म. हाटवी योजनबादशांतां । स तेन साई प्रविवेश तुर्ण ॥ ॥ जोज्यदणे कार्पटिकः स्वनोज्यं । स्वयं चखादास्य ददौ न किंचित् ॥ न सांप्रतं दत्तमनेन नोज्यं । मह्यं तु संध्यासमये प्रदाता ॥ ७० ॥ जातेऽथ संध्यासमये दिजोऽसौ । नैवं ददौ किंचिदपि खनोज्यात् ॥ एवं व्यतीयाय दि. नत्रयं हा । दिजन्मनां धिक कृपण स्वजावं ॥ १ ॥ साहाय्यतो वाऽस्य महाट्वीय-मुलंघितेत्याह कुमार एनं ॥ याकर्ण्य राज्यं मम जो त्वमेया । अहो महौदार्यमिहोत्तमानां ॥ २ ॥ यंत्र म्य नमीवलयं महौजा । निर्माय सैन्यं चतुरंगमेषः ॥ पुरं समागत्य निजं च जज्ञे । श्रीब्रह्मदत्तों तिमचक्रवर्ती ॥ ३ ॥ श्रुत्वा ततः कार्पटिको दधाव । निर्लज्जता ही धनलोजभाजां ॥ राशस्तदा दादशवर्षराज्या-निषेकतः पाप न दर्शनं सः ॥ ४ ॥ निर्माय वंशे स नपानहां च । ध्वज
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy