SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चरित्र नखमे वशेषकर्मोदयनकचक्र—पाठीनपीठस्फुरितातिघोरे ॥ ६७ ।। परस्परद्रोह नषावलीढे । कषायमाला वडवानलोये ॥ परार्थवांबहिषयादिचौर-संचारसंचारविरुधमार्गे ॥ ६ए । अपारसंसारमहासमुद्रे । शरीरनाजां जमतां नितांतं ॥ सुदुर्लनं मानुषमत्र जन्म । तरंम्वत्तारणकारणं यत ।। १०॥ कलापकं ॥ अनंतसंसारगतांगजाजां । तैश्चुलकाद्यैर्दशभिः प्रकारैः ॥ दृष्टांत तैरिद मानुषत्वं । वदंति सदशानधरा दुरापं ॥ ११ ॥ तथाहि-तानेव दृष्टांतानाह--स्वीयर्डिविस्मापितविश्वलोकं । कांपिढ्य नाना नगरं पुराऽनृत् ॥ तत्राऽजावब्रह्मनृपस्तदीयं । श्रीब्रह्मदत्तोऽजनि पुत्ररत्नं ॥ १२ ॥ संन्यस्य रा. ज्यश्रियमात्मपुत्रे । चतुर्षु मित्रेष्वतिवल्लनेषु ॥ निर्वाहशिदा सकलां प्रदाय । ब्रह्मावनीशः परलो कमाप ॥ १३ ॥ कर्मस्थितेरिंद्रियचापलत्वात् । कंदपेदीप्ता चुलनीति नाम्ना ॥ दुराशया तछाननी स्वकांत-मित्रेण दीर्घण बभूव बुब्धा ॥ १४ ॥ श्रीब्रह्मदत्तो धनुमंत्रिवाक्याद्-झात्वा चरित्रं च तयोश्चकार ॥ शिदाकृतेऽनेकविधान प्रपंचान् । मानी कथं तत्सहते स्वगेहे ।। १३ ॥ दीर्घः स नीचश्चुलनीमुवाच । जीवनसौ नोगविनाशहेतुः ॥ श्रुत्वाथ सा सूनुविनाशमित्रु-गेंहं प्रचक्रे जतु नः स्वयं हा ॥ १५ ॥ तहमध्ये तनयं नवोढं । स्वापाय पापादिशतिस्म दुष्टा ॥ वह्निं ददौ तव
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy