SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नरवर्म गरीयान् जवसिंधुपोतः ॥ किं क्वापि चिंतामणिकामधेनु-कल्पमाः स्युः सहजप्रसन्नाः ॥३॥ न विसय॑ सन्यानप्रवर्त्तमानं । श्रीसद्गुरुध्यानधियं दधानं ॥ कृतप्रमाणो विनयेन नृपं । दौवारिको विझपयांचव ॥ ३३ ॥ गुरुं विनेयाः पितरं तनूजा-श्चं चकोरास्तरणिं रथांगाः ॥ दृष्टुं यथे. ति तथा सहर्षो । हारि स्थितः कोऽपि नरो नरेशं ॥ ३४ ॥ शीघं विमुंचेति निदेशमाप्य । मुक्तस्ततस्तेन स नक्तियुक्तः । नत्या नरेशांघिपयोजयुग्मे | मराल केलिं कलयांचकार ॥ ३५ ॥ तं वी. क्ष्य ददाः क्षितिपः सखायं । विज्ञाय हर्षात्सहसोसालास ॥ संतो हि मित्रे चिरकालदृष्टे । पायोजवत्स्मेरमुखश्रियः स्युः ।। ३६ ।। सानंदसादरसहास विवासपूर्व । प्रोवाच मित्रमेमृतौघकिरा गिरा सः ॥ कच्चित्सुखं वपुषि ते कुशलं कुलीन । दृष्टोऽसि किं मदनदत्त चिरांदिदानीं ॥ ३७ ॥ ब्रांत्वाथ केषु विषयेषु सखे सखेलं । संवीदय कानि कुतुकानि समागतोऽसि ॥ श्वं समग्रपरिपृष्टनिजस्व। रूपं । पंप्रति प्रथितभक्तिरुवाच सोऽपि ॥ ३७ ।। देवाऽवधारय तवां हिसुरफुसेवा-हेवाकतो मम । समस्तमिदं समस्ति ॥ श्रेयस्वता सुखभृता ब्रमता मैयोया । ये वीक्षिताश्च विषयाः शृणु तानशे पान् ॥ ३५ ॥ अंगं बंगकलिंगमागधमहाराष्ट्रान सौराष्ट्रान कुरून् । काशीकोशलकीरमालवनगान्
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy