SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नरवर्म: नाथ–प्रसादतः स्तंभनतीर्थसंस्थः । चक्के कयां बोधिकृतेऽहमेतां । शोध्या सदा ज्ञैर्मयि सुप्रसन्नैः ।। जन ॥ १२ ॥ संवत्सरे सूर्यसमुद्रचंड-मिते सिते कार्तिकपूर्णिमाह्नि ॥ कृता कथा नंदतु पुष्पदंतौ ।। यावदिकाशं गगने विधत्तः ॥ १३ ॥ इति श्रीनवर्मचरित्रस्य हितीयावृत्तिः समाप्ता ॥ श्रीरस्तु ॥ ॥समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । स्वादबटाधरितदिव्यसुधासमूहं॥ संसारकाननतदे ट्तालिनेव । पीतो मना प्रवरबोधरसप्रवाहः ॥ १ ॥ वंदे मम गुरुं तं च । चारित्रविजयाह्वयं ॥ परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं ॥२॥ युग्मं. चारित्रपूर्वा विजयानिधाना । मुनीश्वराः सूविरस्य शिष्याः। श्रानंदपूर्वविजयान्निधस्य । जातास्तपागबसुनेतुरेते ॥ ३ ॥ या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गपी प्रसिक कर्यो .
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy