________________
चरित्र
नरवर्म: तोः ॥ १४ ॥ इदं समग्रं नृप धर्मसेवना-अवयंभृद्भाय॑मलं शरीरिणां ॥ धर्मः स सम्यक्त्ववशेन
जायते । तद् ज्ञातयोर्देवगुरुस्वरूपयोः ॥ १५ ॥ तथाहि-यो वर्जितः पंचन्निरंतरायै-हास्येन र. त्याऽरतिनीतिशोकैः ॥ मिथ्यात्वकामाऽविरतिप्रमीला-देषैर्जुगुप्साजमतातिरागैः ॥ १६ ॥ अमी. निरष्टादशनिर्विमुक्तो । दोषैस्तमःपुष्टिकृते प्रदोषैः ॥ तथा चतुस्त्रिंशदुदारसार–विस्तारिशोनातिशयानिगम्यः ।। ७७ ॥ समस्तजीवे करुणाशरीरः । संप्राप्तसंसारपयोधितीरः ॥ देवाधिदेवः कृतशकसेवः । सर्वावभासी शिवसझवासी ।। 30 ॥ श्रीवीतरागो जुवि भाति योऽत्र । स एव देवो न परे सदोषाः ॥ नित्यं मनःकायवचःप्रपंचै-ध्येयः प्रणम्य स्तवनीय एषः ॥ जाए || दिने निशांयां प. थि कानने गृहे । स्वापे सुखे दुःखनरेऽप्येनारतं ॥ यो वीतराग हृदयान मुंचति । तं मुक्तिरामो दहनाय वांगति ॥ ७० ॥ सकामाः सरामाः समानाः समोहाः । सदंनाः सलोनाः सकोपाः सपा. पाः ॥ यदि स्युश्च देवास्तदा को विशेषो । नरैः साईमेषां समानत्वनाजां ।। ७१ ॥ अन्यत्र देवे विगतस्वरूपा । श्रीवीतरागे कृततत्वरूपा ॥ विनिश्चितार्था हदि देवबुद्धि-र्या जायते सा सुकृतस्य गर्जा ॥ ७॥ अथ गुरुः-पम्नेदयुक्तं व्रताचरंतः । पजीवकायान परिपालयंतः ॥ अकल्प्य