SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नरवर्म तः संसारचक्रमे । नृत्वं नो लानते सुनिवृतिसुखश्लेषावहं हा पुनः ॥ ५० ॥ इति राधावेधदृष्टां तः॥ अस्ति हृदो योजनलदमान-स्तोयानि यस्य स्थगितानि संति ॥ सेवालजालैटिनव। स्थ-प्राणीव कर्मप्रकरैर्दुरंतैः ।। २७ ॥ अनेकशो मत्स्यकुलानि तत्र । संत्यन्यदा वायुवशेन जज्ञे ३१ ॥ सेवालनेदादिवरं च तेन । मत्स्याग्रणीः कोऽपि नगो ददर्श ॥ ५५ ॥ राकेंदुकांत्या विमलं वि. हायो । विलोक्य होद्रहुतारतारं ॥ अदृष्टपूर्व निजमत्स्यवगे । वीदार्थमामंत्रयितुं जगाम ।। ६० ।। हस्तीव यूथेन वृतः स मत्स्यै--बनाम पश्यन् विवरं समंतात् ॥ वातेन यो मिलितं तदेवं । वि लोकमानोऽपि परं न लेभे ॥ ६१ ॥ ताहकसेवालजालैरविरलविरलैरावृते चर्मकल्पै--ामं वाम हृदेऽस्मिन श्रमरहितमना एष मत्स्यस्तदेव ॥ वीदांचके कदाचिहिवरमिह परं नौश्नुते कर्मजाले।ाप्तः संसारचक्रे गतमनुजजनिर्मानुषो मानुषत्वं ॥ ६ ॥ इति चर्मदृष्टांतः॥ शतजारमयो लोहगोलकः शक्तितो दिवः ॥ देवेन मुक्त आयाति | मासैः पर्यिदेव हि ॥ ६३ ॥ रजोः प्रमाणमे कस्य । तदेव कथितं जिनैः ॥ चतुर्दशभिरेताभि--ौकमानं प्रकीर्तितं ॥ ६४ ॥ एकरज्जुप्रमा णेन । विद्यते मिमंडलं ॥ हिगुणा दिगुण मानैः । संत्यस्मिन द्वीपसागराः ॥ ६५ ॥ गतेषु ते.
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy