________________
नरवर्म रूपा । रंगारतिप्रीतिरमानुरूपा ॥ सहीलसारा शुजवंशजाता । सा सुंदरी नृपतिवल्लभाऽनृत् ॥ १४ ॥ पनि औदार्य धैर्यादिगुणप्रधानः । कलाकलापार्जनसावधानः । न्यायैकधामा स्फुरितोयधामा । पुत्रस्त
दीयो हरिदत्तनामा ॥ १५ ॥ स्वबुझिशस्त्रप्रहतारिपदाः । सर्वेषु कार्येषु सदैव ददः॥ मीशसंसेवनवटकदः । सखा च मंत्री मतिसागराख्यः ॥ १६ ।। वज्रीव चक्रीव हनीव नित्यं । विराजमानो निजराजचिह्नः ॥ सनां विजावान सरसीमिव खां । स राजहंसः समलंचकार ॥ १७ ॥ ताराभिरनं त्रिदिवं सुरीधैः । सरः सरोजैर्जलधिस्तरंगैः ।। वनं रसालैश्च यया चकास्ति । तथा नरै प्रेरितरैः सनाऽनृत् ॥ १० ॥ तदा मुदा वृमिपतौ निविष्टे । न्यायाधिराकेंदुनिभे सन्नायां । सन्या अवोच न्नृपजाग्यनंग्या । प्रोत्साहिता धर्मकथां मिथोऽथ ॥ १५॥ तत्राहुरेके किल धर्म एष । परोपकारः क्रियतेंगिनां यः ॥ कारुण्यवात्सल्यविधानदान–दादिण्यनेदैबहुधा स गम्यः ॥ १० ॥ परे पुनः प्राहुरहो पयोधि-पयःप्रवाहा श्व विस्तरंतु ।। धर्म विचारा विविधा बुधानां । धर्मः परं या कुलमा
र्गसेवा ।। १ ।। पत्रांतरे प्रोन्मिषितात्मबुद्धिः । स्वबंदवाणीहतधर्मशुछिः ॥ प्रत्यक्षवादी वदतिस्म । तत्र । चार्वाक उच्चैःकृतनेत्रपत्रः ॥ २५॥ जीवो नवाः संयमपुण्यपाप-स्वर्गापवर्गाः सुखदुःखनावौ