SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नव वृत्त्यं त्रिवेति मुनयः प्रवदति लिंगं || ९ || पंचप्रकारे परमेष्टिवर्गे । धर्मे श्रुते शासनचैत्ययोश्च ॥ चरित्र दर्शने यो विनयः स विज्ञे - विज्ञेयमिवं दशधापि सम्यकः ॥ १० ॥ देवो जिनो जिनमतं जि नमार्गरक्ताः । संसारसारमिति शुर विधेयं ॥ शंकादिदोषनिवदो ननु पंचभेदः । सम्यक्त्वदू३८ करः परितोऽपि यः ॥ ११ ॥ वादी कविर्धर्मकयस्तपस्वी | नैमित्तिकः प्रावचनी सुसिद्धः ॥ वि द्याधरोऽष्टौ प्रतिभाप्रभावात । प्रजावकाः श्रीजिनशासने स्युः || १२ || कौशल्यमुचैर्जिनशासनेऽस्मिन् । प्रजावनातीर्थनिषेवनानि || नक्तिस्थिरत्वं सुगुणाश्च पंच । सम्यक्त्वमेते परिनृषय॑ति ।। १३ ।। स्युः पंच राजन्निद लक्षणानि । निरंतरायोपशमः समंतात् ॥ संवेगरंगः करुणानिषंगो । निर्वेद प्रास्तिक्यमतिस्तथा या ॥ १४ ॥ कुतीर्थिकानां च कुदेवतानां । कुतीर्थिकैराश्रितजैनमूर्तेः ॥ सं भाषणाहारसुगंधिदान – स्तुतिप्रामालपनं न कार्ये ॥ १५ ॥ राजाभियोगोऽथ गणा नियोगो बलाभियोगश्च सुरानियोगः ॥ कांतारवृत्तिर्गुरुनिग्रहो वा । व्याकारषट्कं जिनशासनेऽदः || १६ || यस्तीति नित्यः कुरुते कृतानि । क्तेऽस्ति निर्वाणमथास्ति मोदः ॥ स्थानानि सम्यक्त्ववताममूनि । श्रद्यानगम्यानि भवंति षोढा || ११ || मूलं वारं प्रतिष्ठान मौधारो जाजनं निधिः ॥ सम्यक्त्वं
SR No.600359
Book TitleNarvarm Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy