________________
नरवर्म सर्वधर्मस्य । षोढा तद्भावना भवेत् ॥ १७ ॥ व्याख्या-देश लहु मुस्कफलं । देसणमूले दढं मि ध । चन म्मदुमे ॥ मुत्तुं दंसणदारं । न पवेसो धम्मनयरंमि ॥ १५ ॥ नंद वयसाहान । दसणपीटंमि सुः ।
पश्छमि ॥ मृदुत्तरगुणरयणाणं । दंसणं अकयनिहाणं ॥ २०॥ सम्मत्तमहाधरणी । थाहारो च। रणजीवलोयस्स ॥ सुयसीलमणुन्नरसो । दंसणवरनायणे धर ॥ २१ ॥ इति सम्यक्त्वसप्तषष्टिने । दाः ॥ सम्यक्त्वमिदं नृप सप्तषष्टि-दैविशुद्धं प्रतिपालनीयं । स्थानानि मिथ्यात्वमयानि यानि । नवंति भूयः प्रवदामि तानि ॥ १७ ॥ स्नानानि दानं पितृपिंपातनं । होमोपवासादितपोनिषेव. नं ॥ संक्रांतिसोमग्रहणादिकाः क्रिया। न कल्पते लौकिकतीर्थसंगमे ॥ १५॥ गोपूजनं चंद शाप्रदानं । लानाय लंबोदरपूजनं च ।। षष्ट्यर्चनं मातृनिवेशनानि । जिने परे वाऽप्युपयाचिता नि ॥ २० ॥ हाब्यादिपूजा पितृपिंडपातः । शनैश्वरे तैलतिलप्रदानं ॥ मिथ्यात्विदेवीसुरवैद्यनाथ -पूजा रवींदोदिवसे तपांसि ॥ २१ ॥ श्रास्थिति तशरावकार्पणं । पाएमासिकी वार्षिकी ह्यमि कारिका ॥ पूजाविषापरिधानवासरे । यो रुक्मिणी गिणिसोनिणीकृते ॥ ५५ ॥ कुदृष्टिवर्गे पद पातनाषणं । बुधाष्टमीपूजनमुत्तरायणं । जलांजलिर्वारिघटादिगोचर-प्रपाप्रदानं शिवरात्रिजागरः