Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्म: म्यचक्राष्टकान्वितः ॥ श्ए ॥ अधोमुखी स्तनमूर्ध्नि । स्थापिता यंत्रपुत्रिका ॥ अभिधां राधेति यः ।।
स्या । पाहुः शास्त्रविदो नराः ॥ ३० ॥ अधस्तैलभृते कुंडे । न्यस्तनेत्रेण धन्विना ॥ बाणमूर्ध्वः मुखं मुक्त्वा । सा वेध्या वामचक्षुषि ॥ ३१ ॥ तत्रागात्कृतशृंगारा । पाणौ कृत्वा वरजं ॥ सा बा. ला स्वीयरूपेण । प्रत्यक्षेव सुरांगना ॥ ३२॥ श्राद्यं श्रीमालिनं पुत्र-मौकार्याद क्षितीश्वरः ॥ विध्वा राधामिमां कन्यां । साई राज्यश्रियोहह ॥ ३३ ॥ सोऽथ जातसजादोज-कंपमानकरदयः ॥ नाशकोडनुरोदातुं । का वार्ता बाणकर्षणे ॥ ३४ ॥ यथातथा समुदाय । बाणमाकृष्य पा. णिना ॥ यत्र वा तत्र वा यात्वि-त्युक्त्वा सोऽथ मुमोच तं ॥ ३५॥ गत्वा चक्रांतं तद्वाणो । न. मानो न्यपतञ्जवि ॥ धजाग्रती कला यहा । विमंवयति कं न हि ॥ ३६ ॥ अथ श्याममुखो पो। द्वितीयं सुतमादिशत् ॥ तताऽशक्तः सोऽपि जज्ञे । लोकानां हास्यनाजनं ॥ ३७ ॥ धनव्याः प्रा. णिनो ग्रंथि–नेदं कुर्वति नो यथा ॥ तथैव तेषु नैकोऽपि । राधावेधं व्यधाक्रमात ॥ ३० ॥ त. तश्चिंताचितादग्ध-चैतन्यो नृपतिस्तदा ॥ चिंतयामास हा चित्ते । कथं पुत्रैर्विमंत्रितः ॥ ३५ ॥ वरं कुलं विना पुत्र-नं जातैरपि निष्कलैः ॥ अवृदकं वनं रम्यं । न पुनर्विषवृदकं ॥ ४०॥शु

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60