Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 31
________________ चरित्र नखर्म श्वैतस्य । निकाः स्खलनां व्यधुः ॥ स च प्रमादं खलव --- - मंचर शिक्षारतोऽनवत् ॥ १८ ॥ नुक्रमेण ताः सर्वा । राधावेधादिकाः कलाः || शिक्षयित्वा कलाचार्य । व्यार्पयत् सचिवाय तं || १७ || पथ श्रीमथुरापुर्वी । जितशत्रुनृपोऽजनि ॥ सदा यस्य यशोहंसो । रमते मानसे सतां श ॥ ५० ॥ तनया निर्वृतिनाम्नी । लावण्यैकनिकेतनं ॥ जूपतेस्तस्य जातिस्म । लक्ष्मीरिख पयः पतेः ॥। २१ ।। संजातयौवनोदग्रा । सा संस्नप्य विजुष्य च ॥ जनन्या मुमुचे उप-पार्श्वे निधिरिव श्रियां ॥ २२ ॥ राजोचे वरयोग्यां तां । वत्से स्वच्छे वरं वृणु || राधावेधकलागेहं | ज्यात्तात वरो मम || २३ || जूरि सैन्यकलामात्य - युक्तां तां नृपतिस्ततः ॥ प्रैष दिंद्रपुरे दत्त - पुत्रै रम्यकलैः कले || १४ || सौ मदीयपुत्राणा - माँगतास्ति स्वयंवरा ॥ प्रवेशोत्सव मैतस्या । दत्तो हर्षादिति व्यधात् || २५ || मंत्रिणो पतिं प्रोचु - विविधांस्तनयस्तव || श्रुत्वा कखोज्ज्वलानेषा - जगता स्ति गुणरागिणी || २६ || ततस्ते तनयो योऽस्या | राधावेधादिकां कलां ॥ दर्शयिष्यति तस्यैषा । हर्षेणोद्दादमिद्धति || २७ || कारयित्वा पुरे शोनां । जूपो निजसुतैर्वृतः । रचितस्फारशृंगारः । सपौरो निर्ययौ बहिः || २ || मंडपं कारयित्वाथ । चक्रे स्तंनः समुचितः । वामप्रदक्षिणावर्त्त - त्रा

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60