Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 34
________________ नरवर्म तः संसारचक्रमे । नृत्वं नो लानते सुनिवृतिसुखश्लेषावहं हा पुनः ॥ ५० ॥ इति राधावेधदृष्टां तः॥ अस्ति हृदो योजनलदमान-स्तोयानि यस्य स्थगितानि संति ॥ सेवालजालैटिनव। स्थ-प्राणीव कर्मप्रकरैर्दुरंतैः ।। २७ ॥ अनेकशो मत्स्यकुलानि तत्र । संत्यन्यदा वायुवशेन जज्ञे ३१ ॥ सेवालनेदादिवरं च तेन । मत्स्याग्रणीः कोऽपि नगो ददर्श ॥ ५५ ॥ राकेंदुकांत्या विमलं वि. हायो । विलोक्य होद्रहुतारतारं ॥ अदृष्टपूर्व निजमत्स्यवगे । वीदार्थमामंत्रयितुं जगाम ।। ६० ।। हस्तीव यूथेन वृतः स मत्स्यै--बनाम पश्यन् विवरं समंतात् ॥ वातेन यो मिलितं तदेवं । वि लोकमानोऽपि परं न लेभे ॥ ६१ ॥ ताहकसेवालजालैरविरलविरलैरावृते चर्मकल्पै--ामं वाम हृदेऽस्मिन श्रमरहितमना एष मत्स्यस्तदेव ॥ वीदांचके कदाचिहिवरमिह परं नौश्नुते कर्मजाले।ाप्तः संसारचक्रे गतमनुजजनिर्मानुषो मानुषत्वं ॥ ६ ॥ इति चर्मदृष्टांतः॥ शतजारमयो लोहगोलकः शक्तितो दिवः ॥ देवेन मुक्त आयाति | मासैः पर्यिदेव हि ॥ ६३ ॥ रजोः प्रमाणमे कस्य । तदेव कथितं जिनैः ॥ चतुर्दशभिरेताभि--ौकमानं प्रकीर्तितं ॥ ६४ ॥ एकरज्जुप्रमा णेन । विद्यते मिमंडलं ॥ हिगुणा दिगुण मानैः । संत्यस्मिन द्वीपसागराः ॥ ६५ ॥ गतेषु ते.

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60