Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्म ध्यपशिष्यावलिदत्तशिदा । दक्षेषु मुख्याः कृतजीवरदाः ॥ चारित्रसंसाधनबहकदाः । सदर्पमोहो.
रंगरंगतादाः ।। ए३ ॥ अकिंचनाः कांचनलोष्टतुल्याः । समस्तलोकोऽधृतपापशल्याः ॥ एवंविधाः
श्रीनवर्मराजन् । सदागमझा गुरखो नवंति ॥ ए ॥ अनादिसंसारपयोधिमध्ये । पोतायमानेषु ३६ मुनीश्वरेषु ॥ नक्तस्वरूपेषु गुरुत्वबुद्धि-यस्यास्ति सम्यक्त्वगुणोऽपि तस्य ॥ ४५ ॥ एभिर्गुणौधैः
पखिर्जिता ये । प्रहेषपोषाय सखी गवंतः ॥ सारंनलोकव्यवहाररंगा । रामारमारागवशीकृतांगाः ॥ ६ ॥ कुसंगलीलाहतसत्यशीलाः । कुप्राहमूलाः प्रमदानुकूलाः ॥ अत्यंतमोहाः कुगतिप्ररोहा । विज्ञेन ते दुरत एव हेयाः ॥ ७ ॥ स्वलिंगिनो वा परलिंगिनो वा । सुमार्गवाह्याः कुगुरुस्वरूपाः ॥ स्वयं प्रमादोनिततत्वरूपाः । कूपा व त्याज्यपदे विधेयाः ॥ एज ॥ तीर्थकरेन्यो गतरागमोहदेषोदयेभ्यः सदयाशयेन्यः ॥ एकांतनित्योपकृतौ स्थितेभ्यो । यो जात पादौ त्रिपदीप्रदानात
॥ एए ॥ गणंधलब्धिधरैः सुधीरैः । संसूत्रितो यः सुविचित्रसूत्रः ॥ अनेकस्वार्थप्रचयेन पूर्णा । । मुक्ताकरमश्रियमाततानः ॥ १०० ॥ दृष्टांतयुक्तिस्थितिहेतुयुक्त । श्राद्यंतमध्ये व्यनिचारमुक्तः ॥ अ. नेकषानुतनयप्रपंच-चातुर्यचारीकृत विश्वविश्वः ॥ १ ॥ रत्नप्रदीपः शिवमार्गगानां । दिवाकरानो

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60